दिसम्बरमासस्य पञ्चम्यां रात्रौ रेलयानं दक्षिणपूर्वदिशि पञ्चाशन्मीलपर्यन्तं धावित्वा ततोऽपि समानदूरं उत्तरपूर्वदिशि महासलिलसरोवरं प्रति प्रस्थितम्।
पासेपार्टूटः नववादनसमये वायुं स्वीकर्तुं प्लेट्फार्मं गतः। शीतलः वायुः, धूसरं गगनं, न तु हिमपातः। मेघैः विस्तृतं सूर्यमण्डलं महत् स्वर्णकङ्कणं इव प्रतीयते स्म। पासेपार्टूटः तस्य मूल्यं पौण्डस्टर्लिङ्गेषु गणयितुं क्रीडन् आसीत्, यदा एकः विचित्राकृतिः पुरुषः प्लेट्फार्मे प्रकटितः तेन तस्य रोचकं अध्ययनं विच्छिन्नम्।
एल्कोनगरे रेलयानं आरूढः सः पुरुषः दीर्घः कृष्णवर्णः, कृष्णश्मश्रुः, कृष्णमोजाः, कृष्णरेशमशिरस्त्राणं, कृष्णवस्त्रं, श्वेतकण्ठवस्त्रं, कुक्कुरचर्मनिर्मितहस्तत्राणं च धारयन् आसीत्। सः धर्मोपदेशकः इव प्रतीयते स्म। सः रेलयानस्य एकस्मात् अन्तात् अपरं अन्तं गत्वा प्रत्येकं डिब्बस्य द्वारे हस्तलिखितं सूचनापत्रं संलग्नं कृतवान्।
पासेपार्टूटः समीपं गत्वा तेषां सूचनापत्रेषु एकं पठितवान्, यत् एल्डर् विलियम् हिच्, मोर्मोन्-प्रचारकः, ४८ संख्यकस्य रेलयानस्य उपस्थितिं लाभं कृत्वा, ११७ संख्यके डिब्बे एकादशवादनतः द्वादशवादनपर्यन्तं मोर्मोन्-धर्मस्य विषये व्याख्यानं दास्यति इति, तथा सः "लैटर् डे सेण्ट्स्" धर्मस्य गूढतत्त्वानि ज्ञातुं इच्छवः सर्वान् आमन्त्रयति इति।
“अहं गमिष्यामि,” इति पासेपार्टूटः स्वयं उक्तवान्। सः मोर्मोन्-धर्मस्य बहुपत्नीत्वप्रथा इति एकं तत्त्वं जानाति स्म, यत् तस्य आधारः अस्ति।
सूचना शीघ्रं रेलयाने प्रसारिता, यत् शताधिकं यात्रिणः आसन्, तेषां त्रिंशत् जनाः अधिकतमं सूचनया आकृष्टाः ११७ संख्यकं डिब्बं प्रविष्टाः। पासेपार्टूटः अग्रभागे एकं आसनं स्वीकृतवान्। श्रीमान् फॉग् न अपि फिक्स् न अपि व्याख्यानं श्रोतुं इच्छन्ति स्म।
निर्दिष्टसमये एल्डर् विलियम् हिच् उत्थाय, क्रुद्धस्वरेण, यथा सः पूर्वं विरोधितः स्यात्, उक्तवान्, “अहं वः कथयामि यत् जो स्मिथ् एकः शहीदः, तस्य भ्राता हिरामः एकः शहीदः, तथा संयुक्तराज्यसर्वकारस्य नबीषु प्रताडनाः ब्रिघम् यङ्गं अपि शहीदं करिष्यन्ति। कः विपरीतं वक्तुं साहसते?”
कश्चन प्रचारकं विरोधितुं न उद्यतः, यस्य उत्तेजितः स्वरः तस्य स्वाभाविकं शान्तं मुखं विचित्रं प्रतीयते स्म। निश्चयेन तस्य क्रोधः मोर्मोन्-जनानां वास्तविकं कष्टं कारणतः उत्पन्नः। सर्वकारः कठिनतया स्वाधीनान् कट्टरान् स्वशासने आनेतुं सफलः अभवत्। सः यूटाह्-प्रदेशं स्वाधीनं कृत्वा संघस्य विधीनां अधीनं कृतवान्, ब्रिघम् यङ्गं विद्रोह-बहुपत्नीत्व-अभियोगेन कारागारे निक्षिप्य। नबीस्य शिष्याः ततः प्रयत्नान् द्विगुणीकृत्य, कांग्रेसस्य अधिकारं वचनैः प्रतिरोधितवन्तः। एल्डर् हिच्, यथा दृश्यते, रेलयानेषु एव प्रचारं कर्तुं प्रयत्नं करोति स्म।
ततः, स्वस्य उच्चस्वरेण बहुभिः हस्तचेष्टाभिः च शब्दान् बलं दत्त्वा, सः मोर्मोन्-जनानां इतिहासं बाइबलकालतः वर्णितवान्: यत्, इज्रायेल्-देशे, जोसेफ्-वंशस्य एकः मोर्मोन्-नबीः नूतनधर्मस्य वृत्तान्तं प्रकाशितवान्, तं च स्वपुत्राय मोर्मोन्-नाम्ने दत्तवान्; यत्, बहुशताब्द्यनन्तरं, एतस्य मूल्यवान् ग्रन्थस्य, यः इजिप्तियन्-भाषायां लिखितः आसीत्, अनुवादः जोसेफ् स्मिथ्, जूनियर्, वर्मोण्ट्-निवासी कृषकः, यः १८२५ तमे वर्षे एकः रहस्यमयः नबीः इति प्रकटितः, कृतः; तथा यत्, संक्षेपेण, दिव्यः दूतः प्रकाशिते वने तस्मै प्रकटितः, तस्मै प्रभोः वृत्तान्तं दत्तवान् इति।
श्रोतॄणां कतिपयाः, प्रचारकस्य वृत्तान्ते अधिकं रुचिं न प्रदर्शयन्तः, अत्र डिब्बं त्यक्तवन्तः; किन्तु एल्डर् हिच्, स्वस्य व्याख्यानं अनुवर्तयन्, वर्णितवान् यत् स्मिथ्, जूनियर्, स्वपित्रा, द्वाभ्यां भ्रातृभ्यां, कतिपयैः शिष्यैः च, "लैटर् डे सेण्ट्स्" धर्मस्य चर्चं स्थापितवान्, यः केवलं अमेरिकायां न, अपि इङ्ग्लेण्ड्, नॉर्वे, स्वीडन्, जर्मनी च देशेषु स्वीकृतः, तस्य सदस्येषु बहवः शिल्पिनः, तथा उदारव्यवसायेषु निरताः पुरुषाः सन्ति; यत् ओहायो-प्रदेशे एकः उपनिवेशः स्थापितः, तत्र द्विशतसहस्रडॉलरमूल्येन एकः मन्दिरः निर्मितः, किर्क्लैण्ड्-नगरे एकः नगरः निर्मितः; यत् स्मिथ् एकः उद्यमशीलः बैङ्कर् अभवत्, तथा एकस्य सामान्यस्य ममीप्रदर्शकात् अब्राहाम्-लिखितं, कतिपयैः प्रसिद्धैः इजिप्तियन्-जनैः लिखितं च पपाइरस्-पुस्तकं प्राप्तवान्।
एल्डर्-स्य कथा किञ्चित् क्लान्तिकरा अभवत्, तस्य श्रोतारः क्रमेण क्षीणाः अभवन्, यावत् विंशतिः यात्रिणः एव अवशिष्टाः। किन्तु एतत् उत्साहिनं विचलितं न कृतवत्, यः १८३७ तमे वर्षे जोसेफ् स्मिथ्-स्य दिवालियापनस्य कथां, तथा तस्य दरिद्राः ऋणदातारः तस्मै तारस्य चित्रस्य च आवरणं दत्तवन्तः इति, कतिपयवर्षानन्तरं तस्य पुनः प्रकटनं, पूर्वापेक्षया अधिकं सम्मानितः सम्माननीयः च, इण्डिपेण्डेन्स्, मिसूरी-नगरे, त्रिसहस्रशिष्याणां समृद्धस्य उपनिवेशस्य प्रमुखः इति, ततः क्रुद्धैः अन्यधर्मीयैः पीडितः, दूरपश्चिमे निवासं स्वीकृतवान् इति कथां अनुवर्तितवान्।
दश श्रोतारः एव अवशिष्टाः, तेषु सत्यवादी पासेपार्टूटः, यः सर्वेण कर्णेन शृण्वन् आसीत्। एवं सः अजानात् यत्, दीर्घकालीनप्रताडनानन्तरं, स्मिथ् इलिनॉय्-प्रदेशे पुनः प्रकटितः, १८३९ तमे वर्षे मिसिसिपी-नद्याः तटे नौवू-नगरे पञ्चविंशतिसहस्रजनानां समुदायं स्थापितवान्, यस्य सः महापौरः, मुख्यन्यायाधीशः, सर्वसेनापतिः च अभवत्; यत् १८४३ तमे वर्षे सः संयुक्तराज्यस्य राष्ट्रपतिपदस्य उम्मीदवारः इति घोषितवान्; तथा अन्ते, कार्थेज्-नगरे घातकेभ्यः आकृष्टः, कारागारे निक्षिप्तः, मुखवस्त्रधारिभिः पुरुषैः हतवान् इति।
पासेपार्टूटः एव डिब्बे एकः यात्री अवशिष्टः, एल्डर्, तस्य मुखं पूर्णं दृष्ट्वा, स्मारितवान् यत्, जोसेफ् स्मिथ्-स्य हत्यायाः द्विवर्षानन्तरं, प्रेरितः नबीः, ब्रिघम् यङ्ग्, तस्य उत्तराधिकारी, नौवू-नगरं त्यक्त्वा महासलिलसरोवरस्य तटं प्रति प्रस्थितः, यत्र, उर्वरप्रदेशस्य मध्ये, यूटाह्-प्रदेशं कैलिफोर्निया-गमनमार्गेण गच्छन्तानां प्रवासिनां मार्गे, नूतनः उपनिवेशः, मोर्मोन्-जनैः बहुपत्नीत्वप्रथया, अपेक्षातः अधिकं समृद्धः अभवत्।
“एतत्,” एल्डर् विलियम् हिच् अयुक्तवान्, “एतत् कारणं यत् कांग्रेसस्य ईर्ष्या अस्मासु प्रज्वलिता! किमर्थं संघस्य सैनिकाः यूटाह्-प्रदेशस्य भूमिं आक्रान्तवन्तः? किमर्थं अस्माकं प्रमुखः ब्रिघम् यङ्ग्, सर्वन्यायस्य अवहेलनं कृत्वा, कारागारे निक्षिप्तः? किं वयं बलाय नमिष्यामः? कदापि न! वर्मोण्ट्-प्रदेशात् निर्वासिताः, इलिनॉय्-प्रदेशात् निर्वासिताः, ओहायो-प्रदेशात् निर्वासिताः, मिसूरी-प्रदेशात् निर्वासिताः, यूटाह्-प्रदेशात् निर्वासिताः, वयं किञ्चित् स्वाधीनं प्रदेशं प्राप्स्यामः यत्र अस्माकं तम्बूं स्थापयिष्यामः। त्वं च, मम भ्रातः,” एल्डर्, स्वस्य क्रुद्धे नेत्रे एकमात्रं श्रोतारं दृष्ट्वा, “त्वं अपि अस्माकं ध्वजस्य छायायां तत्र तम्बूं स्थापयिष्यसि न वा?”
“न!” इति पासेपार्टूटः साहसेन उक्त्वा, स्वयं डिब्बं त्यक्त्वा, एल्डर्-ं शून्याय प्रचारं कर्तुं त्यक्तवान्।
व्याख्यानसमये रेलयानं शीघ्रं गतिं कृतवत्, तथा द्वादशवादनार्धे महासलिलसरोवरस्य उत्तरपश्चिमसीमां प्राप्तवत्। ततः यात्रिणः अस्य अन्तःस्थस्य सरोवरस्य विशालं विस्तारं द्रष्टुं शक्तवन्तः, यत् मृतसरोवरः इति अपि उच्यते, यत्र अमेरिकीजॉर्डन्-नदी प्रवहति। एषः चित्रमयः विस्तारः, उच्चशिलास्तरैः परिवृतः, श्वेतलवणैः आचितः—एकः उत्कृष्टः जलपट्टः, यः पूर्वं अधिकविस्तृतः आसीत्, तस्य तटाः कालक्रमेण अतिक्रम्य, तस्य विस्तारं क्षीणं कृत्वा, गभीरतां वर्धितवन्तः।
सलिलसरोवरः, सप्ततिमीलदीर्घः पञ्चत्रिंशन्मीलविस्तृतः च, समुद्रतलात् त्रिमीलाष्टशतपादोन्नतः अस्ति। अस्फाल्टाइट्-सरोवरात् भिन्नः, यस्य निम्नता समुद्रतलात् द्वादशशतपादाधः अस्ति, एषः पर्याप्तं लवणं धारयति, तस्य जलस्य चतुर्थांशः ठोसपदार्थः, तस्य विशिष्टभारः १,१७०, तथा निर्यासनानन्तरं १,०००। मत्स्याः, निश्चयेन, तत्र जीवितुं न शक्तवन्तः, ते ये जॉर्डन्, वेबर्, अन्याः नद्यः च प्रविशन्ति शीघ्रं म्रियन्ते।
सरोवरस्य परितः देशः सुकृष्टः आसीत्, यतः मोर्मोनाः प्रायः कृषकाः सन्ति; तथा च पशुगृहाणि, गोधूम-यव-तण्डुलादीनां क्षेत्राणि, सस्यसमृद्धाः प्रदेशाः, वन्यगुलाबस्य वेणीः, बब्बूल-क्षीरिवृक्षाणां समूहाः, षण्मासानन्तरं दृश्याः भवेयुः। इदानीं भूमिः तुहिनस्य सूक्ष्मरेणुना आच्छादिता आसीत्।
यानं ओग्डेन्-नगरं द्विवादने प्राप्तवत्, यत्र षड् घण्टाः विश्रान्तिं प्राप्तवत्, श्रीमान् फोग् तस्य च सहचराः साल्ट् लेक् सिटी-नगरं द्रष्टुं अवकाशं प्राप्तवन्तः, यत् ओग्डेन्-नगरेण सह शाखामार्गेण संयुक्तम् आसीत्; ते अस्यां विस्मयकारिण्यां अमेरिकी-नगर्यां द्वे घण्टे व्यतीतवन्तः, यत् संघस्य अन्यनगराणां न्यायेन निर्मितम् आसीत्, यथा चतुरङ्गपटलम्, “समकोणानां गम्भीरदुःखेन,” इति विक्टर् ह्यूगोः वचनम्। सन्तानां नगरस्य संस्थापकः आङ्ग्ल-सैक्सन्-जनानां सममितिप्रेमणः स्वभावात् न मुक्तः अभवत्। अस्मिन् विचित्रे देशे, यत्र जनाः निश्चयेन स्वसंस्थानां स्तरं न प्राप्तवन्तः, सर्वं “समकोणेन” कृतम्—नगराणि, गृहाणि, च मूर्खताः।
तदा यात्रिणः, त्रिवादने, जार्डन्-नद्याः तीरयोः वासाट्-पर्वतश्रेण्याः च शाखानां मध्ये निर्मितस्य नगरस्य वीथिषु भ्रमणं कुर्वन्तः आसन्। ते अल्पाः किंवा न कोऽपि देवालयाः अपश्यन्, किन्तु ऋषेः भवनं, न्यायालयः, च शस्त्रागारः, नीलईष्टकनिर्मितानि गृहाणि वराण्डैः प्राङ्गणैः च युक्तानि, बब्बूल-ताल-यूथिकादिभिः उद्यानैः परिवृतानि। १८५३ तमे वर्षे निर्मितः मृत्तिका-शर्करामयः प्राचीरः नगरं परितः आसीत्; च मुख्यवीथ्यां बणिज्यस्थानं कतिचन धर्मशालाः च मण्डपैः अलङ्कृताः आसन्। स्थानं घनजनाकीर्णं न प्रतीयते स्म। वीथयः प्रायः निर्जनाः आसन्, मन्दिरस्य समीपे तु न, यत् ते केवलं कतिचन प्राचीरैः परिवृतानां प्रदेशानां अतिक्रमणानन्तरं प्राप्तवन्तः। बह्व्यः स्त्रियः आसन्, यत् मोर्मोनानां “विशिष्टसंस्थया” सहजं व्याख्यातुं शक्यते; किन्तु न मन्येत यत् सर्वे मोर्मोनाः बहुपत्नीकाः सन्ति। ते इच्छानुसारं विवाहं कर्तुं वा न कर्तुं वा स्वतन्त्राः सन्ति; किन्तु एतत् स्मर्तव्यं यत् यूटाह्-राज्यस्य स्त्रीनागरिकाः एव प्रायः विवाहं कर्तुं उत्सुकाः सन्ति, यतः मोर्मोनधर्मानुसारं कुमारिकाः तस्य उच्चतमानन्दस्य अधिकारिण्यः न भवन्ति। एताः दीनाः प्राणिनः न समृद्धाः न सुखिनः च प्रतीयन्ते स्म। काश्चन—निश्चयेन समृद्धतराः—लघूनि उन्मुक्तानि कृष्णरेशमीयानि वस्त्राणि धृतवत्यः, कापि विनीतशाटिका वा शाला वा; अन्याः तु भारतीयशैल्या आच्छादिताः आसन्।
पास्पार्टूः एताः स्त्रियः एकस्मिन् मोर्मोने सुखप्रदानं कर्तुं समूहेन नियुक्ताः इति दृष्ट्वा निश्चयेन भयम् अनुभवति स्म। तस्य सामान्यबुद्धिः प्रथमं पतिं दयते स्म। तस्मै एतत् भीषणं प्रतीयते स्म यत् एकस्मिन् सति जीवनस्य विपत्तिषु बह्वीः पत्नीः नेतुं, तथा च ताः समूहेन मोर्मोनस्वर्गं प्रति नेतुं, यत्र ताः गौरवान्वितस्य स्मिथस्य सहवासे द्रष्टुं सम्भावना आसीत्, यः निश्चयेन तस्य रम्यस्थानस्य प्रधानालङ्कारः आसीत्, सर्वकालं। सः निश्चयेन एतस्मात् वृत्तेः विरक्तः अभवत्, तथा च सः कल्पितवान्—सम्भवतः सः भ्रमितः आसीत्—यत् साल्ट् लेक् सिटी-नगर्याः सुन्दर्यः तस्य देहे भयङ्करान् दृष्टिपातान् कुर्वन्त्यः आसन्। भाग्यवशात्, तस्य तत्र स्थितिः अल्पकालिका एव आसीत्। चतुर्वादने सः पुनः स्थानके आसीत्, याने स्वस्थानं गृहीतवान्, च प्रस्थानस्य सूचकध्वनिः श्रुतः अभवत्। किन्तु तस्मिन् एव काले, यदा यानस्य चक्राणि चलितुं आरब्धानि, “स्थगतु! स्थगतु!” इति आरवाः श्रुताः।
यानानि, यथा कालः समुद्रचलनं च, कस्यापि निमित्तं न स्थगन्ति। यः जनः एतान् आरवान् कृतवान्, सः निश्चयेन विलम्बितः मोर्मोनः आसीत्। सः धावनेन श्वासहीनः आसीत्। तस्य भाग्यवशात्, स्थानके न द्वारं न प्रतिबन्धकाः च आसन्। सः पथिकमार्गे धावित्वा, यानस्य पृष्ठभागस्य मञ्चे उत्प्लुत्य, श्रान्तः भूत्वा एकस्मिन् आसने पतितवान्।
पास्पार्टूः, यः उत्सुकतया एतं अव्यावसायिकं क्रीडकं दृष्ट्वा आसीत्, सः तस्य समीपं जिज्ञासया गतवान्, तथा च ज्ञातवान् यत् सः एकस्याः अप्रियस्य गृहदृश्यस्य अनन्तरं पलायितवान् आसीत्।
यदा मोर्मोनः स्वश्वासं प्राप्तवान्, पास्पार्टूः साहसं कृत्वा तं विनयेन पृष्टवान् यत् तस्य कति पत्न्यः सन्ति; यतः तस्य पलायनप्रकारात् ज्ञातुं शक्यते यत् सः न्यूनातिन्यूनं विंशतिं धृतवान् आसीत्।
“एका, महोदय,” इति मोर्मोनः उत्तरं दत्त्वा, स्वहस्तौ आकाशं प्रति उन्नीय—“एका, एतत् एव पर्याप्तम् आसीत्!”