रेलयानं ग्रेट् साल्ट् लेक् इत्यतः ओग्डेन् इत्यस्मात् निर्गत्य उत्तरदिशि वेबर् नदीं प्रति एकं घण्टां यावत् गतवती, सान् फ्रान्सिस्कोतः सप्तनवतिमीलपरिमितं मार्गं समाप्य। अस्मात् स्थानात् पूर्वदिशि वाह्साच् पर्वतानां कर्कशशिखराणां प्रति प्रस्थितवती। अस्मिन् पर्वतश्रेण्याः रॉकी पर्वतानां च मध्ये अमेरिकीयाः अभियन्तारः मार्गनिर्माणे सर्वाधिकं कठिनतां प्राप्तवन्तः, सरकारेण च षोडशसहस्रडॉलराणां स्थाने अष्टचत्वारिंशत्सहस्रडॉलराणां अनुदानं प्रदत्तम्। किन्तु अभियन्तारः प्रकृतिं विदारयितुं स्थाने तस्याः कठिनताः परिहर्तुं शिलाः प्रविश्य स्थाने वक्रं गत्वा मार्गं निर्मितवन्तः। एकं सुरंगं मात्रं चतुर्दशसहस्रपादपरिमितं दीर्घं महत् उपत्यकां प्रति प्रवेशाय निर्मितम्।
अद्यावधि मार्गः ग्रेट् साल्ट् लेक् इत्यत्र उच्चतमं स्थानं प्राप्तवान्। अस्मात् स्थानात् दीर्घं वक्रं गत्वा बिटर् क्रीक् घाटीं प्रति अवरुह्य पुनः अटलाण्टिक् प्रशान्तमहासागरयोः जलविभाजकं शिखरं प्रति आरोहितवान्। अस्मिन् पर्वतीयप्रदेशे बहवः नद्यः सन्ति, मड्डी क्रीक्, ग्रीन् क्रीक् इत्यादीनां नदीनां चुल्लुकैः अतिक्रमणं कर्तव्यम् आसीत्।
पासेपार्टूः यावत् गच्छति तावत् अधिकाधिकं अधीरः अभवत्, फिक्स् च अस्मात् कठिनप्रदेशात् निर्गन्तुं इच्छति स्म, फिलियस् फॉग् स्वयमपेक्षया विलम्बानां दुर्घटनानां च भयात् इङ्ग्लैण्ड् भूमौ पादं निधातुं अधिकं उत्कण्ठितः आसीत्।
रात्रौ दशवादने रेलयानं फोर्ट् ब्रिजर् स्थानकं प्रति अवस्थितवत्, विंशतिमिनटानन्तरं वायोमिङ्ग् प्रदेशं प्रविष्टवती, बिटर् क्रीक् घाटीं अनुसृत्य। अग्रिमदिने, ७ दिसम्बर् दिनाङ्के, ग्रीन् रिवर् स्थानके पादोनघण्टां यावत् अवस्थितवती। रात्रौ प्रचुरं हिमपातः अभवत्, किन्तु वृष्ट्या मिश्रितः सन् अर्धं द्रुतवान्, तेषां गतिं न अवरोधयत्। किन्तु दुष्टवातावरणं पासेपार्टूं क्षुब्धं कृतवत्; हिमस्य संचयः रेलयानस्य चक्राणि अवरुध्य मि. फॉग् इत्यस्य यात्रायाः नाशं निश्चितं कृतवान् स्यात्।
“का एषा कल्पना!” इति सः स्वयमेव उक्तवान्। “किमर्थं मम स्वामी शीतकाले एतां यात्रां कृतवान्? सः शुभऋतुं प्रतीक्षां कृत्वा स्वस्य सफलतायाः सम्भावनां वर्धयितुं न शक्तवान् किम्?”
यदा उत्तमः फ्रान्सीसीः आकाशस्य स्थितिं तापमानस्य च अवनतिं चिन्तयति स्म, तदा औदा भिन्नकारणात् भयम् अनुभवति स्म।
ग्रीन् रिवर् स्थानके बहवः यात्रिणः अवरुह्य प्लेट्फार्मेषु चलन्ति स्म; तेषु औदा कर्नल् स्टाम्प् प्रोक्टर् इत्यं पश्यति स्म, यः सान् फ्रान्सिस्को सभायां फिलियस् फॉग् इत्यं स्थूलं अपमानितवान् आसीत्। स्वयं न ज्ञातुं इच्छन्ती सा युवती गवाक्षात् पृष्ठं गतवती, स्वस्य आविष्कारात् अत्यन्तं भयभीता अभवत्। सा तं पुरुषं प्रति आसक्ता आसीत्, यः शीतलतया अपि प्रतिदिनं परमभक्तेः प्रमाणं ददाति स्म। सा तस्य भावस्य गहनतां न अवगच्छति स्म, यं सा कृतज्ञतां इति आह्वयति स्म, किन्तु यः तस्याः अचेतनायां अपि ततः अधिकः आसीत्। सा मि. फॉग् इत्येनं शीघ्रं वा विलम्बेन वा स्वस्य आचरणस्य उत्तरदायित्वं स्वीकर्तुं इच्छति स्म, तं पुरुषं दृष्ट्वा तस्याः हृदयं अन्तः पतितम्। दैवयोगेन एव कर्नल् प्रोक्टर् अस्मिन् रेलयाने आगतवान् इति स्पष्टम् आसीत्; किन्तु सः तत्र आसीत्, सर्वप्रकारेण फिलियस् फॉग् इत्येनं स्वस्य प्रतिद्वन्द्विनं न पश्येत् इति आवश्यकम् आसीत्।
औदा मि. फॉग् इत्यस्य निद्राकाले फिक्स् पासेपार्टूं च कं दृष्टवती इति कथयितुं एकं क्षणं गृहीतवती।
“सः प्रोक्टर् अस्मिन् रेलयाने!” इति फिक्स् आह्वयत्। “भद्रे, स्वयं सान्त्वय; सः मि. फॉग् इत्येनं सह समाधानं कर्तुं पूर्वं मया सह व्यवहारं कर्तव्यः! मम दृष्ट्या अहं द्वयोः अधिकं अपमानितः अस्मि।”
“तथा च,” इति पासेपार्टूः अयच्छत्, “अहं तस्य उत्तरदायित्वं स्वीकरोमि, कर्नल् यद्यपि सः अस्ति।”
“मि. फिक्स्,” इति औदा पुनः उक्तवती, “मि. फॉग् कस्यापि स्वस्य प्रतिशोधं स्वीकर्तुं न अनुमन्यते। सः उक्तवान् यत् सः अमेरिकां प्रति पुनः आगमिष्यति एतं पुरुषं अन्वेष्टुम्। यदि सः कर्नल् प्रोक्टरं पश्येत्, वयं भीषणपरिणामयुक्तं संघर्षं निवारयितुं न शक्नुमः। सः तं न पश्येत् इति आवश्यकम्।”
“भवती सम्यक् वदति,” इति फिक्स् उत्तरितवान्; “तयोः मिलनं सर्वं नाशयेत्। सः विजयी वा पराजितः वा भवेत्, मि. फॉग् विलम्बितः भवेत्, च—”
“च,” इति पासेपार्टूः अयच्छत्, “तत् रिफॉर्म् क्लब् इत्यस्य सज्जनानां क्रीडां कुर्यात्। चतुर्षु दिनेषु वयं न्यूयॉर्क् नगरे भविष्यामः। यदि मम स्वामी चतुर्षु दिनेषु अस्मात् डिब्बात् न निर्गच्छति, वयं आशां कुर्मः यत् दैवयोगः तं एतं निरर्थकं अमेरिकीयं साक्षात् न करिष्यति। यदि शक्यम्, तं डिब्बात् निर्गन्तुं निवारयितव्यम्।”
संवादः समाप्तः। मि. फॉग् इत्येनं निद्रा विच्छिन्ना, सः गवाक्षात् बहिः पश्यति स्म। तत्क्षणात् पासेपार्टूः स्वस्य स्वामिनः औदायाः च श्रुतेः बहिः गुप्तं फिक्स् इत्यं उक्तवान्, “किं त्वं तस्य कृते युद्धं करिष्यसि?”
“अहं किमपि करोमि,” इति फिक्स् उत्तरितवान्, दृढनिश्चययुक्तं स्वरं प्रकटयन्, “तं जीवन्तं यूरोप् प्रति प्रत्यानेतुम्!”
पासेपार्टूः स्वस्य शरीरे कम्पं अनुभूतवान्, किन्तु स्वस्य स्वामिनि विश्वासः अखण्डः एव आसीत्।
किं मि. फॉग् इत्यं डिब्बे स्थापयितुं, तस्य कर्नल् इत्येनं सह मिलनं निवारयितुं कोऽपि उपायः आसीत्? एतत् कठिनं कार्यं न आसीत्, यतः सः सज्जनः स्वभावतः स्थिरः अल्पजिज्ञासुः च आसीत्। गूढचरः तु उपायं प्राप्तवान् इति प्रतीयते स्म; यतः कतिपयक्षणानन्तरं सः मि. फॉग् इत्यं उक्तवान्, “एते दीर्घाः मन्दाः च घण्टाः सन्ति, महोदय, याः वयं रेलमार्गे यापयामः।”
“आम्,” इति मि. फॉग् उत्तरितवान्; “किन्तु ताः याप्यन्ते।”
“भवान् स्टीमरेषु व्हिस्ट् क्रीडितुं अभ्यस्तः आसीत्,” इति फिक्स् पुनः उक्तवान्।
“आम्; किन्तु अत्र तत् कर्तुं कठिनं भवेत्। मम न तरङ्गाः न सहभागिनः सन्ति।”
“ओह्, किन्तु वयं सहजेन तरङ्गान् क्रीणीमः, यतः ते सर्वेषु अमेरिकीयरेलयानेषु विक्रीयन्ते। सहभागिनः चेत्, यदि भद्रे क्रीडति—”
“निश्चयेन, महोदय,” इति औदा शीघ्रं उत्तरितवती; “अहं व्हिस्ट् अवगच्छामि। एतत् इङ्ग्लिश् शिक्षायाः अंशः अस्ति।”
“अहमपि सुष्ठु क्रीडितुं किञ्चित् दावं करोमि। एवम्, अस्माकं त्रयः सन्ति, एकः कृत्रिमः च—”
“यथा भवतः इच्छा, महोदय,” इति फिलियस् फॉग् उत्तरितवान्, रेलयानेऽपि स्वस्य प्रियव्यसनं पुनः आरभितुं हर्षितः।
पासेपार्टूः स्टीवर्डं अन्वेष्टुं प्रेषितः, शीघ्रं एव द्वे तरङ्गपुटिके, किञ्चित् पिनानि, गणकानि, वस्त्रावृतं च शेल्फं आनीतवान्।
क्रीडा आरब्धा। औदा व्हिस्ट् पर्याप्तं सम्यक् अवगच्छति स्म, मि. फॉग् इत्येनं तस्याः क्रीडायाः किञ्चित् प्रशंसां प्राप्तवती। गूढचरः तु केवलं निपुणः आसीत्, स्वस्य वर्तमानप्रतिद्वन्द्विना सह योग्यः आसीत्।
“अधुना,” इति पासेपार्टूः चिन्तितवान्, “वयं तं प्राप्तवन्तः। सः न चलेत्।”
प्रातः एकादशवादने रेलयानं ब्रिजर् पास् इत्यत्र जलविभाजकं शिखरं प्राप्तवती, सप्तसहस्रपञ्चशतचतुर्विंशतिपादोन्नतं, रॉकी पर्वतानां अतिक्रमणे मार्गस्य उच्चतमं स्थानम्। द्विशतमीलपरिमितं गत्वा यात्रिणः अन्ते अटलाण्टिक् प्रति विस्तृतानां विशालमैदानानां एकस्मिन् आसन्, येषु प्रकृतिः लौहमार्गनिर्माणाय अत्यन्तं अनुकूलं कृतवती।
अटलाण्टिक् उपत्यकायाः ढल्वायां उत्तरप्लेट् नद्याः शाखाः प्रथमाः धाराः दृष्टाः। समग्रः उत्तरपूर्वदिगन्तः रॉकी पर्वतानां दक्षिणभागेन निर्मितेन विशालेन अर्धचन्द्राकारेण आवरणेन परिच्छिन्नः आसीत्, उच्चतमः लारामी शिखरः। अस्मात् रेलमार्गात् विशालानि मैदानानि विस्तृतानि, प्रचुरसिंचनयुक्तानि। दक्षिणे आर्कन्सास् नद्याः उद्गमानां प्रति दक्षिणदिशि विस्तृतस्य पर्वतसमूहस्य निम्नाः शाखाः उत्थिताः, मिसूरी नद्याः महत् उपनद्याः एकस्याः।
द्वादशवादनार्धे यात्रिणः फोर्ट् हालेक् इत्यं क्षणं यावत् दृष्टवन्तः, यः तं प्रदेशं नियन्त्रयति; कतिपयघण्टानन्तरं रॉकी पर्वताः अतिक्रान्ताः। तर्हि आशा कर्तुं कारणम् आसीत् यत् अस्मिन् कठिनप्रदेशे यात्रायां कोऽपि दुर्घटना न भविष्यति। हिमपातः समाप्तः, वायुः शीतलः कर्कशः च अभवत्। लोकोमोटिवेन भीताः महन्तः पक्षिणः उत्थाय दूरे उड्डयितवन्तः। मैदाने कोऽपि वन्यपशुः न दृष्टः। एतत् विशालनग्नतायां मरुभूमिः आसीत्।
सुखप्रदं प्रातराशं याने सेवित्वा, श्रीमान् फोग् तस्य सहचराः च पुनः व्हिस्ट्-क्रीडां प्रारब्धवन्तः, यदा एकः प्रचण्डः शब्दः श्रुतः, यानं च स्थगितम्। पास्पार्टूतः द्वारात् बहिः शिरः प्रसारितवान्, किन्तु विलम्बस्य कारणं न किमपि दृष्टवान्; न कोऽपि स्थानकं दृश्यते स्म।
औदा फिक्स् च भीतवन्तौ यत् श्रीमान् फोग् बहिः निर्गन्तुं मनसि धारयेत्; किन्तु सः महोदयः स्वसेवकं प्रति "किं समाचारः" इति वदन् एव सन्तुष्टः अभवत्।
पास्पार्टूतः यानात् बहिः धावितवान्। त्रिंशत् चत्वारिंशत् वा यात्रिणः पूर्वमेव अवरूढाः, तेषु कर्नल् स्टाम्प् प्रोक्तर् अपि आसीत्।
यानं रक्तसङ्केतं पुरतः स्थगितम्, यः मार्गं अवरुद्धवान्। यन्त्रचालकः परिचालकः च एकेन सङ्केतकर्मिणा सह उत्साहेन वार्तालापं कुर्वन्तौ आस्ताम्, यं मेडिसिन् बो इति अग्रिमस्थानकस्य स्थानकाधिपतिः पूर्वं प्रेषितवान् आसीत्। यात्रिणः सम्मिलिताः भूत्वा वादविवादे भागं गृहीतवन्तः, यस्मिन् कर्नल् प्रोक्तर्, स्वस्य अभिमानिना व्यवहारेण, प्रकटः आसीत्।
पास्पार्टूतः समूहं प्रविश्य, सङ्केतकर्मिणं वदन्तं श्रुतवान्, "न! त्वं न गन्तुं शक्नोषि। मेडिसिन् बो-स्थितः सेतुः अस्थिरः, यानस्य भारं धर्तुं न शक्ष्यति।"
एषः एकः लम्बकसेतुः आसीत्, यः कस्यचित् प्रवाहस्य उपरि निर्मितः, यत्र ते इदानीं आसन् ततः सुमारे एकमीलदूरे। सङ्केतकर्मिणः अनुसारं, सेतुः भग्नावस्थायां आसीत्, अनेके लोहतन्तवः भग्नाः; तस्य उपरि गमनं जोखिमयुक्तम् आसीत्। सः सेतोः अवस्थां न किमपि अतिशयितवान्। अमेरिकनाः सामान्यतः अविवेकिनः भवन्ति, किन्तु यदा ते सावधानाः भवन्ति, तदा तस्य कृते उत्तमं कारणं भवति इति निश्चितं मन्यते।
पास्पार्टूतः स्वामिनं श्रुतविषयं ज्ञापयितुं न साहसवान्, दृढदन्तः भूत्वा, प्रतिमेव अचलः अभवत्।
"हम्!" इति कर्नल् प्रोक्तर् अक्रोशत्; "किन्तु वयं इह स्थातुं न इच्छामः, मन्ये, हिमे मूलं धर्तुम्?"
"कर्नल्," इति परिचालकः उत्तरितवान्, "वयम् ओमाहा-नगरं प्रति तारं प्रेषितवन्तः, किन्तु तत् मेडिसिन् बो-स्थानकं प्रति षड्घण्टातः पूर्वं न आगमिष्यति।"
"षड्घण्टाः!" इति पास्पार्टूतः अक्रोशत्।
"निश्चयेन," इति परिचालकः उत्तरितवान्, "अतिरिक्तं, वयम् पादचारेण मेडिसिन् बो-स्थानकं प्रति गन्तुं तावत्कालं ग्रहीष्यामः।"
"किन्तु इतः केवलं एकमीलदूरे अस्ति," इति एकः यात्री अवदत्।
"आम्, किन्तु सः नद्याः अपरपारे अस्ति।"
"वयं च तां नौकया न अतितरामः?" इति कर्नल् अपृच्छत्।
"तत् अशक्यम्। वर्षाजलेन प्रवाहः वृद्धः। सः प्रचण्डः, वयम् उत्तरदिशि दशमीलपर्यन्तं वक्रं कृत्वा तरणस्थानं अन्वेष्टुं बाध्याः भविष्यामः।"
कर्नल् शपथानां वर्षां प्रेषितवान्, रेल्वेकम्पनीं परिचालकं च निन्दितवान्; पास्पार्टूतः च, यः क्रुद्धः आसीत्, तेन सह सामान्यकारणं कर्तुं न अनिच्छुकः आसीत्। अत्र एकः अवरोधः आसीत्, यः स्वामिनः सर्वाणि बैंकनोटानि अपि न निवर्तयितुं शक्नोति स्म।
यात्रिषु सामान्यः निराशा आसीत्, ये विलम्बं न गणयित्वा, स्वयं हिमाच्छादिते मैदाने पञ्चदशमीलपर्यन्तं पादचारं कर्तुं बाध्याः इति दृष्टवन्तः। ते गुणगुणायन्त, प्रतिवादं च कृतवन्तः, निश्चयेन फिलियस् फोग्-स्य ध्यानं आकर्षितवन्तः यदि सः स्वक्रीडायां पूर्णतः निमग्नः न आसीत्।
पास्पार्टूतः अनुभूतवान् यत् स्वामिनं घटनां निवेदयितुं न शक्नोति, नतशिराः भूत्वा, यानं प्रति प्रत्यावर्तत, यदा यन्त्रचालकः, एकः सत्यः यांकी, फोर्स्टर् इति नामधेयः, अक्रोशत्, "महोदयाः, सम्भवतः एकः उपायः अस्ति, येन वयम् अतितरामः।"
"सेतौ?" इति एकः यात्री अपृच्छत्।
"सेतौ।"
"अस्माकं यानेन?"
"अस्माकं यानेन।"
पास्पार्टूतः स्थगितवान्, उत्सुकतया यन्त्रचालकं श्रुतवान्।
"किन्तु सेतुः असुरक्षितः," इति परिचालकः अवदत्।
"कोऽपि विषयः नास्ति," इति फोर्स्टर् उत्तरितवान्; "मन्ये यत् अत्युच्चगतिं प्रयुज्य वयम् अतितरितुं सम्भावनां प्राप्नुमः।"
"असुरः!" इति पास्पार्टूतः मर्मरितवान्।
किन्तु अनेके यात्रिणः यन्त्रचालकस्य प्रस्तावेन आकर्षिताः अभवन्, कर्नल् प्रोक्तर् च विशेषतः प्रसन्नः अभवत्, तस्य योजनां अत्यन्तं साध्यां मत्वा। सः यन्त्रचालकानां कथाः कथयित्वा, ये सेतुं विना नद्याः उपरि पूर्णवाष्पं प्रयुज्य स्वयानानि उत्प्लावयन्ति स्म; तत्र उपस्थिताः अनेके यन्त्रचालकस्य मतं स्वीकृतवन्तः।
"वयम् शतस्य पञ्चाशत् सम्भावनाः प्राप्नुमः," इति एकः अवदत्।
"अशीतिः! नवतिः!"
पास्पार्टूतः आश्चर्यचकितः अभवत्, यद्यपि मेडिसिन् क्रीक् अतितरितुं किमपि प्रयत्नं कर्तुं सज्जः आसीत्, तथापि प्रस्तावितं प्रयोगं अत्यन्तं अमेरिकनं मत्वा। "अतिरिक्तं," इति सः चिन्तितवान्, "एकः अत्यन्तं सरलः उपायः अस्ति, यः एतेषां कस्यापि मनसि न आगच्छति! महोदय," इति सः एकं यात्रिणं प्रति उच्चैः अवदत्, "यन्त्रचालकस्य योजना मम मते अल्पं जोखिमयुक्ता, किन्तु—"
"अशीतिः सम्भावनाः!" इति यात्री तं प्रति पृष्ठं प्रदर्श्य उत्तरितवान्।
"अहं जानामि," इति पास्पार्टूतः अन्यं यात्रिणं प्रति अवदत्, "किन्तु एकः सरलः विचारः—"
"विचाराः न उपयुक्ताः," इति अमेरिकनः अङ्कं कम्पयित्वा उत्तरितवान्, "यन्त्रचालकः अस्मान् आश्वासयति यत् वयम् अतितरितुं शक्नुमः।"
"निश्चयेन," इति पास्पार्टूतः अवदत्, "वयम् अतितरितुं शक्नुमः, किन्तु सम्भवतः अधिकं सावधानं—"
"किम्! सावधानम्!" इति कर्नल् प्रोक्तर् अक्रोशत्, यः एतत् शब्दं प्रति अत्यन्तं उत्तेजितः अभवत्। "पूर्णगत्या, न पश्यसि, पूर्णगत्या!"
"अहं जानामि—अहं पश्यामि," इति पास्पार्टूतः पुनरावर्तितवान्; "किन्तु तत्, यदि न अधिकं सावधानं, यतः सः शब्दः त्वां न प्रीणाति, तर्हि न्यूनातिन्यूनं अधिकं स्वाभाविकं—"
"कः! किम्! अस्य जनस्य किं समाचारः?" इति अनेके अक्रोशन्।
सः दीनः जनः कं प्रति सम्बोधयितुं न ज्ञातवान्।
"त्वं भीतः असि?" इति कर्नल् प्रोक्तर् अपृच्छत्।
"अहं भीतः? अतीव सुंदरम्; अहं एतेभ्यः जनेभ्यः दर्शयिष्यामि यत् एकः फ्रांसीसी जनः अमेरिकनः इव भवितुं शक्नोति!"
"सर्वे आरोहन्तु!" इति परिचालकः अक्रोशत्।
"आम्, सर्वे आरोहन्तु!" इति पास्पार्टूतः तत्क्षणं पुनरावर्तितवान्। "किन्तु ते मां निवारयितुं न शक्नुवन्ति यत् अस्माकं पादचारेण सेतुं अतितरितुं, यानं च पश्चात् आगन्तुं दातुं अधिकं स्वाभाविकं भविष्यति इति चिन्तयितुम्!"
किन्तु कः अपि एतां बुद्धिमतीं चिन्तां न श्रुतवान्, न वा कः अपि तस्य न्यायं स्वीकृतवान्। यात्रिणः यानेषु स्वस्थानेषु पुनः आसीनाः अभवन्। पास्पार्टूतः स्वस्थानं गृहीतवान् यत् किं घटितम् इति न वदन्। व्हिस्ट्-क्रीडकाः स्वक्रीडायां पूर्णतः निमग्नाः आसन्।
लोकोमोटिवः प्रचण्डं शब्दं कृतवान्; यन्त्रचालकः, वाष्पं प्रतिलोमं कृत्वा, यानं सुमारे एकमीलपर्यन्तं पश्चात् नीतवान्—एकः उत्प्लावकः इव, दीर्घतरं उत्प्लवनं कर्तुं। ततः, अन्येन शब्देन, सः अग्रे गन्तुं प्रारब्धवान्; यानस्य गतिः वृद्धिं प्राप्तवती, शीघ्रं च तस्य वेगः भयानकः अभवत्; लोकोमोटिवात् एकः दीर्घः कर्कशः शब्दः निर्गतः; पिस्टनः प्रतिसेकण्डं विंशतिः आघातान् कृतवान्। ते अनुभूतवन्तः यत् सम्पूर्णं यानं, प्रतिघण्टं शतमीलवेगेन धावन्, रेलपथेषु न्यूनातिन्यूनं भारं धरति स्म।
ते च अतितरन्! तत् एकः विद्युत्पातः इव आसीत्। कः अपि सेतुं न दृष्टवान्। यानं, इतिवद्य, एकस्य तीरात् अपरं तीरं प्रति उत्प्लुत्य, यन्त्रचालकः तत् स्थानकात् पञ्चमीलपर्यन्तं न अवरोधयितुं शक्तवान्। किन्तु यानं नदीं अतितीर्णं एव, सेतुः, पूर्णतः भग्नः, मेडिसिन् बो-स्य प्रवाहेषु ध्वंसितवान्।