त्रयः यात्रिणः पास्पार्टू-सहिताः अदृश्याः अभवन्। किं ते संग्रामे हताः? किं ते सिओक्स्-जनैः बन्दिनः कृताः? इति निश्चेतुं न शक्यते स्म।
बहवः आहताः आसन्, परं कोऽपि मृत्युं प्राप्तः न आसीत्। कर्नल् प्रोक्टरः अत्यधिकं आहतः आसीत्; सः शूरतया युद्धं कृतवान्, तस्य उरुप्रदेशे गोलकः प्रविष्टः। सः अन्यैः आहतैः यात्रिभिः सह स्थानकं नीतः, यत्र यथोचितं चिकित्सा प्राप्तुं शक्यते स्म।
आउडा सुरक्षिता आसीत्; फिलियास् फोगः, यः युद्धस्य अत्यन्तं घनेषु आसीत्, क्षतं न प्राप्तवान्। फिक्स् बाहौ अल्पं आहतः आसीत्। परं पास्पार्टू न प्राप्तः, आउडायाः गण्डेषु अश्रुणि प्रवहन्ति स्म।
सर्वे यात्रिणः रथात् निर्गताः, यस्य चक्राणि रुधिरेण लिप्तानि आसन्। टायरेषु अरेषु च मांसस्य खण्डानि लम्बन्ते स्म। श्वेतप्रदेशे पृष्ठतः यावत् दृष्टिः गच्छति तावत् रक्तमार्गाः दृश्यन्ते स्म। अन्तिमाः सिओक्स्-जनाः दक्षिणे रिपब्लिकन्-नद्याः तीरेषु अदृश्याः अभवन्।
श्रीमान् फोगः, बाहुभिः संयुक्तैः, स्थिरः अवशिष्टः। सः गम्भीरं निर्णयं कर्तुं आसीत्। आउडा, तस्य समीपे स्थित्वा, तं विना वचनं पश्यति स्म, सः तस्याः दृष्टिं अवगच्छत्। यदि तस्य सेवकः बन्दी अस्ति, किं सः सर्वं जोखिमं स्वीकर्तुं न अर्हति तं भारतीयेभ्यः मोचयितुम्? “अहं तं प्राप्स्यामि, जीवन्तं वा मृतं वा,” इति सः आउडायै मन्दं अवदत्।
“आह, श्रीमन्—श्रीमन् फोग!” इति सा अक्रन्दत्, तस्य हस्तौ आलिङ्ग्य तान् अश्रुभिः आच्छादयन्ती।
“जीवन्तम्,” इति श्रीमान् फोगः अयवदत्, “यदि वयं क्षणं न हास्यामः।”
फिलियास् फोगः, एतया निश्चयेन, स्वयं निश्चितं त्यक्तवान्; सः स्वस्य विनाशं घोषितवान्। एकस्य अपि दिवसस्य विलम्बः तं न्यूयार्क्-नगरे स्टीमरं हासयति, तस्य शर्तः निश्चितं हास्यते। परं यथा सः चिन्तितवान्, “एतत् मम कर्तव्यम्,” इति सः न विचारितवान्।
फोर्ट् कार्नेयस्य आधिपतिः तत्र आसीत्। तस्य शतं सैनिकाः स्थानकं रक्षितुं स्थिताः आसन्, यदि सिओक्स्-जनाः तत् आक्रमेयुः।
“महोदय,” इति श्रीमान् फोगः कप्तानम् अवदत्, “त्रयः यात्रिणः अदृश्याः अभवन्।”
“मृताः?” इति कप्तानः अपृच्छत्।
“मृताः वा बन्दिनः; एषः अनिश्चयः यः निश्चेतव्यः। किं भवान् सिओक्स्-जनान् अनुसर्तुं प्रस्तौति?”
“एतत् गम्भीरं कार्यम्, महोदय,” इति कप्तानः प्रत्यवदत्। “एते भारतीयाः आर्कन्सास्-पारं पलायेरन्, अहं फोर्टं अरक्षितं न त्यक्तुं शक्नोमि।”
“त्रयाणां मनुष्याणां जीवनाः प्रश्ने सन्ति, महोदय,” इति फिलियास् फोगः अवदत्।
“निश्चयेन; परं किं अहं पञ्चाशतां मनुष्याणां जीवनानि जोखिमे स्थापयितुं शक्नोमि त्रीन् रक्षितुम्?”
“अहं न जानामि यदि भवान् शक्नोति, महोदय; परं भवान् एतत् कर्तुं अर्हति।”
“अत्र कोऽपि नास्ति,” इति अन्यः प्रत्यवदत्, “यः मम कर्तव्यं शिक्षयितुं अधिकारं प्राप्नोति।”
“अतीव सुष्ठु,” इति श्रीमान् फोगः शीतलतया अवदत्। “अहं एकाकी गमिष्यामि।”
“भवान्, महोदय!” इति फिक्स् आगत्य अक्रन्दत्; “भवान् एकाकी भारतीयान् अनुसर्तुं गच्छति?”
“किं भवान् मां एतं दीनं जनं नाशाय त्यक्तुं इच्छति—यः सर्वेभ्यः अत्र उपस्थितेभ्यः जीवनं दत्तवान्? अहं गमिष्यामि।”
“न, महोदय, भवान् एकाकी न गमिष्यति,” इति कप्तानः स्वयं स्पृष्टः अक्रन्दत्। “न! भवान् शूरः पुरुषः। त्रिंशत् स्वयंसेवकाः!” इति सः सैनिकान् प्रति अयवदत्।
सम्पूर्णं समूहः एकदा अग्रे प्रस्थितः। कप्तानः केवलं स्वस्य सैनिकान् चयितुं आवश्यकं आसीत्। त्रिंशत् चिताः, तेषां अग्रे एकः वृद्धः सार्जेण्टः स्थापितः।
“धन्यवादः, कप्तान्,” इति श्रीमान् फोगः अवदत्।
“किं भवान् मां सह गन्तुं अनुमन्यते?” इति फिक्स् अपृच्छत्।
“यथा भवान् इच्छति, महोदय। परं यदि भवान् मम उपकारं कर्तुं इच्छति, भवान् आउडायाः सह तिष्ठतु। यदि मम किमपि घटेत—”
अकस्मात् गुप्तचरस्य मुखे पाण्डुता व्याप्ता। स्वयं तस्मात् पुरुषात् विलग्नं कर्तुं यं सः सततं पदैः अनुसृतवान्! तं एतस्मिन् मरुभूमौ भ्रमितुं त्यक्तुम्! फिक्स् श्रीमन्तं फोगं सावधानतया पश्यति स्म, तस्य सन्देहान् तस्य अन्तः चलन्तं संग्रामं च अवगच्छन्, सः तस्य शान्तं प्रगल्भं च दृष्टिं प्रति नयने अवनमयत्।
“अहं तिष्ठामि,” इति सः अवदत्।
कतिपयानां क्षणानां अनन्तरं, श्रीमान् फोगः युवत्याः हस्तं स्पृष्टवान्, तस्याः प्रति स्वस्य मूल्यवान् कार्पेटबैगं समर्प्य, सार्जेण्टेन सह तस्य लघुसेनया सह प्रस्थितः। परं गच्छन् पूर्वं सः सैनिकेभ्यः अवदत्, “मम मित्राणि, यदि वयं बन्दिनः रक्षामः, अहं पञ्चसहस्रं डॉलरान् भवद्भिः विभजयिष्यामि।”
तदा मध्याह्नात् अल्पं अतिक्रान्तम् आसीत्।
आउडा प्रतीक्षागृहं प्रति प्रस्थिता, तत्र सा एकाकिनी प्रतीक्षितवती, फिलियास् फोगस्य सरलं उदारं च उदारतां, तस्य शान्तं साहसं च चिन्तयन्ती। सः स्वस्य धनं त्यक्तवान्, इदानीं स्वस्य जीवनं जोखिमे स्थापितवान्, सर्वं निर्विचारं, कर्तव्यात्, मौनेन।
फिक्स् तान् एव विचारान् न आसीत्, तस्य उत्तेजनां प्रायः न गोपयितुं शक्नोति स्म। सः ज्वरवत् प्लेटफार्मे उपरि अधः च चलति स्म, परं शीघ्रं तस्य बाह्यं संयमं पुनः प्राप्तवान्। सः इदानीं तस्य मूर्खतां दृष्टवान् यां सः कृतवान् फोगं एकाकिनं गन्तुं दत्त्वा। किम्! एषः पुरुषः, यं सः सम्पूर्णं विश्वं अनुसृतवान्, इदानीं स्वयं तस्मात् विलग्नं कर्तुं अनुमतिं प्राप्तवान्! सः स्वयं निन्दितुं गालयितुं च आरब्धवान्, यथा सः पुलिसाध्यक्षः आसीत्, स्वस्य अज्ञतायै स्वयं कठोरं उपदेशं दत्तवान्।
“अहं मूर्खः अस्मि!” इति सः चिन्तितवान्, “एषः पुरुषः एतत् द्रक्ष्यति। सः गतवान्, न पुनः आगमिष्यति! परं कथं एतत् यत् अहं, फिक्स्, यस्य गच्छे गिरफ्तारी-आदेशः अस्ति, तेन एवं मोहितः अस्मि? निश्चयेन, अहं केवलं गर्दभः अस्मि!”
इति गुप्तचरः चिन्तितवान्, यावत् घटिकाः अत्यन्तं मन्दं गच्छन्ति स्म। सः किं कर्तुं न जानाति स्म। कदाचित् सः आउडायै सर्वं कथयितुं प्रलोभितः आसीत्; परं सः न शङ्कितुं शक्नोति स्म यत् युवती तस्य विश्वासं कथं प्रतिग्रहीष्यति। किं कर्तव्यम्? सः विशालश्वेतप्रदेशेषु फोगं अनुसर्तुं चिन्तितवान्; एतत् असम्भवं न प्रतिभाति स्म यत् सः तं प्राप्नुयात्। हिमे पदचिह्नानि सुगमतया मुद्रितानि आसन्! परं शीघ्रं नूतनहिमपटलेन सर्वाणि चिह्नानि नष्टानि भविष्यन्ति।
फिक्स् निराशः अभवत्। सः एकप्रकारस्य अतिक्रान्तं त्यागस्य इच्छां अनुभूतवान्। सः इदानीं फोर्ट् कार्नेय-स्थानकं त्यक्तुं शक्नोति स्म, स्वस्य गृहप्रति यात्रां शान्त्या अनुसर्तुम्।
द्विवादनसमये, यदा हिमपातः तीव्रः आसीत्, पूर्वतः दीर्घाः शिङ्घाणिकाः श्रूयन्ते स्म। एकः महान् छाया, एकेन उग्रप्रकाशेन पूर्वं, मन्दं अग्रे गच्छति स्म, धूमेन अधिकं विशालं प्रतिभाति स्म, यत् तस्य काल्पनिकं रूपं ददाति स्म। पूर्वतः कस्यापि रथस्य अपेक्षा न आसीत्, न अपि तारेण याचितस्य साहाय्यस्य आगमनस्य समयः आसीत्; ओमाहा-तः सान् फ्रान्सिस्को-प्रति रथः श्वः एव आगन्तुं अपेक्षितः आसीत्। रहस्यं शीघ्रं व्याख्यातम्।
यः रथः मन्दं अग्रे गच्छन् बधिरकारिणीभिः शिङ्घाणिकाभिः आसीत्, सः रथात् विलग्नः भूत्वा अत्यन्तं वेगेन गतवान्, मूर्च्छितं यन्त्रिणं कोयलाधारकं च नीत्वा। सः कतिपयान् मीलान् गतवान्, यदा अग्निः इन्धनाभावात् न्यूनः भूत्वा, वाष्पः मन्दः अभवत्; अन्ते सः एकघण्टानन्तरं, फोर्ट् कार्नेयात् विंशतिमीलपरं स्थगितवान्। न यन्त्री न कोयलाधारकः मृतः आसीत्, कतिपयान् कालं मूर्च्छायां स्थित्वा, स्वस्थाः अभवन्। रथः तदा स्थगितः। यन्त्री, यदा सः मरुभूमौ स्वयं दृष्टवान्, रथः विना यानैः, यत् घटितम् इति अवगच्छत्। सः न जानाति स्म यत् रथः कथं रथात् विलग्नः अभवत्; परं सः न शङ्कितवान् यत् पृष्ठे त्यक्तः रथः संकटे आसीत्।
सः किं कर्तव्यम् इति न विचारितवान्। ओमाहा-प्रति गन्तुं विवेकपूर्णं आसीत्, यतः रथं प्रति पुनः गन्तुं जोखिमपूर्णं आसीत्, यं भारतीयाः अद्यापि लुण्ठनं कुर्वन्तः आसन्। तथापि, सः भट्ट्यां अग्निं पुनः निर्मातुं आरब्धवान्; दाबः पुनः वर्धितः, रथः पुनः फोर्ट् कार्नेय-प्रति पृष्ठतः धावितवान्। एषः एव धूमे शिङ्घाणिकाः करोति स्म।
यात्रिणः रथं पुनः रथस्य अग्रे स्थापितं दृष्ट्वा प्रसन्नाः अभवन्। ते इदानीं भीषणरूपेण विच्छिन्नां यात्रां पुनः अनुसर्तुं शक्नुवन्ति स्म।
आउडा, रथं आगच्छन्तं दृष्ट्वा, स्थानकात् शीघ्रं निर्गतवती, चालकम् अपृच्छत्, “किं भवान् प्रस्थातुं इच्छति?”
“तत्क्षणम्, महोदये।”
“परं बन्दिनः, अस्माकं दुर्भाग्ययात्रिणः—”
“अहं यात्रां विच्छेदितुं न शक्नोमि,” इति चालकः प्रत्यवदत्। “वयं त्रयघण्टाः पश्चात् आस्मः।”
“च कदा अन्यः रथः सान् फ्रान्सिस्को-तः अत्र गमिष्यति?”
“श्वः सायं, महोदये।”
“श्वः सायंकाले! किन्तु तदा अतिविलम्बः भविष्यति! अस्माभिः प्रतीक्षितव्यम्—”
“असम्भवम्,” इति यन्त्रचालकः उत्तरितवान्। “यदि भवन्तः गन्तुम् इच्छन्ति, कृपया प्रविशन्तु।”
“अहं न गमिष्यामि,” इति औदा अवदत्।
फिक्सः एतां संवादं श्रुतवान्। अल्पकालात् पूर्वं, यदा यात्रायाः प्रगतिः नासीत्, सः फोर्ट् कार्नीतः निर्गन्तुं निश्चितवान्; किन्तु इदानीं यानं तत्र अस्ति, प्रस्थातुं सज्जम्, सः याने स्वस्थानं ग्रहीतुं केवलम् अवशिष्टः, एकः अप्रतिहतः प्रभावः तं निवारितवान्। स्थानकस्य प्राङ्गणं तस्य पादौ दहति स्म, सः चलितुं नाशक्नोत्। तस्य मनसि संघर्षः पुनः आरब्धः; क्रोधः असफलता च तं दमयतः स्म। सः अन्तं यावत् संघर्षं कर्तुम् इच्छति स्म।
एतस्मिन् अन्तरे यात्रिणः कतिचित् आहताः च, तेषु कर्नल् प्रोक्तरः, यस्य आघाताः गम्भीराः आसन्, याने स्वस्थानानि गृहीतवन्तः। अतितप्तस्य बॉयलरस्य गुञ्जनं श्रुतम्, वाष्पः च वाल्वेभ्यः निर्गच्छति स्म। यन्त्रचालकः शिङ्घाटितवान्, यानं प्रस्थितम्, शीघ्रं च अदृश्यं जातम्, तस्य श्वेतः धूमः घनं पतन्तं हिमं सह मिश्रितः।
गूढचरः पृष्ठतः एव अवशिष्टः।
बहवः घण्टाः अतिक्रान्ताः। वातावरणं निराशाजनकम् आसीत्, अतीव शीतं च। फिक्सः स्थानके एकस्मिन् आसने निश्चलः उपविष्टः; सः निद्रितः इति मन्यते स्म। औदा, वात्या अपि, प्रतीक्षागृहात् निर्गत्य, प्राङ्गणस्य अन्तं गत्वा, हिमवात्यायाः मध्ये पश्यन्ती, यथा ताम् आवृण्वानं धूमं भेत्तुं, यदि शक्यं, किमपि स्वागतयोग्यं शब्दं श्रोतुं च। सा किमपि न श्रुतवती न दृष्टवती च। ततः सा शीतग्रस्ता भूत्वा पुनः आगच्छति स्म, कतिपयक्षणानां अन्तरे पुनः निर्गच्छति स्म, किन्तु सर्वदा व्यर्थम्।
सायंकालः आगतः, लघुसेना च न प्रत्यागता। ते कुत्र आसन्? किम् ते इण्डियनान् प्राप्तवन्तः, तैः सह संघर्षं कुर्वन्तः वा, अथवा धूमे एव भ्रमन्तः आसन्? दुर्गस्य सेनापतिः चिन्तितः आसीत्, यद्यपि सः स्वस्य भयान् गोपयितुं प्रयत्नं करोति स्म। रात्रौ समीपे सति, हिमपातः अल्पतरः अभवत्, किन्तु अतीव शीतं जातम्। सम्पूर्णं मौनं मैदानेषु विराजते स्म। न पक्षिणां उड्डयनं न पशूनां गमनं शान्तिं भञ्जयति स्म।
सर्वां रात्रिं औदा, दुःखपूर्णैः पूर्वाभासैः पूर्णा, हृदये व्यथया दमिता, मैदानस्य प्रान्ते भ्रमति स्म। तस्याः कल्पना तां दूरं नीतवती, असंख्यानि भयानि च दर्शितवती। यत् दुःखं सा दीर्घघण्टाः यावत् अनुभूतवती, तत् वर्णयितुं असम्भवम्।
फिक्सः तस्मिन् एव स्थाने स्थिरः अवशिष्टः, किन्तु न निद्रितवान्। एकदा एकः पुरुषः समीपं गत्वा तं सम्बोधितवान्, गूढचरः च केवलं शिरः कम्पयित्वा उत्तरितवान्।
एवं रात्रिः अतिक्रान्ता। प्रभाते, अर्धनिर्वापितः सूर्यस्य मण्डलः धूमिलस्य क्षितिजस्य उपरि उदितः; किन्तु इदानीं द्विमीलदूरस्थाः वस्तूनि पहचातुं शक्यम् आसीत्। फिलियस् फॉग् सैन्यदलं च दक्षिणदिशि गतवन्तः; दक्षिणे सर्वत्र शून्यता एव आसीत्। तदा सप्तवादनम् आसीत्।
सेनापतिः, यः वास्तविकरूपेण भीतः आसीत्, किं कर्तव्यं इति न जानाति स्म।
किम् सः अन्यं सैन्यदलं प्रथमस्य उद्धाराय प्रेषयेत्? किम् सः अधिकान् सैनिकान् त्यजेत्, येषां उद्धारस्य सम्भावना अल्पा आसीत्? तस्य सन्देहः अधिकं न अतिष्ठत्। एकं सहायकं आहूय, सः पुनरवलोकनं कर्तुं आदेशं दातुं इच्छति स्म, यदा गोलिकाशब्दाः श्रुताः। किम् एतत् संकेतः आसीत्? सैनिकाः दुर्गात् बहिः धाविताः, अर्धमीलदूरे च ते एकं लघुसेनादलं सुव्यवस्थितरूपेण प्रत्यागच्छन्तं दृष्टवन्तः।
श्रीमान् फॉगः तेषां अग्रे गच्छति स्म, तस्य पृष्ठतः पास्पार्टू अन्यौ द्वौ यात्रिणौ च, सिओक्स्-जनात् उद्धृतौ।
ते फोर्ट् कार्नीतः दशमीलदक्षिणे इण्डियनान् मिलित्वा युद्धं कृतवन्तः। सैन्यदलस्य आगमनात् अल्पकालात् पूर्वं, पास्पार्टू तस्य सहचराः च स्वस्य ग्राहकैः सह संघर्षं कर्तुं आरब्धवन्तः, तेषु त्रयः फ्रांसीसी पुरुषः स्वस्य मुष्टिभिः पातितवान्, यदा तस्य स्वामी सैनिकाः च तेषां उद्धाराय शीघ्रं आगतवन्तः।
सर्वे हर्षोल्लासेन स्वागतं प्राप्तवन्तः। फिलियस् फॉगः सैनिकेभ्यः प्रतिज्ञातं पुरस्कारं वितरितवान्, यदा पास्पार्टू, निर्हेतुकं न, स्वयं मनसि अवदत्, “निश्चयेन एतत् स्वीकर्तव्यं यत् अहं स्वस्य स्वामिनं मह्यं मूल्यं दत्तवान्!”
फिक्सः, किमपि वदितुं विना, श्रीमन्तं फॉगं पश्यति स्म, तस्य मनसि युद्ध्यमानानां विचाराणां विश्लेषणं कर्तुं दुष्करं भवेत्। औदा तु, स्वस्य रक्षकस्य हस्तं गृहीत्वा स्वस्य हस्ते दृढं पीडितवती, वचनं वदितुं अतीव संवेगग्रस्ता।
एतस्मिन् अन्तरे, पास्पार्टू यानं अन्विष्यति स्म; सः मन्यते स्म यत् तत्र तं प्राप्स्यति, ओमाहायाः प्रस्थातुं सज्जं, सः च आशां करोति स्म यत् हृतकालः पुनः प्राप्तुं शक्यः।
“यानं! यानं!” इति सः अक्रन्दत्।
“गतम्,” इति फिक्सः उत्तरितवान्।
“अग्रिमं यानं कदा अत्र गमिष्यति?” इति फिलियस् फॉगः अवदत्।
“न एतावता सायंकाले।”
“आह!” इति निर्विकारः महोदयः शान्तं प्रत्युत्तरितवान्।