॥ ॐ श्री गणपतये नमः ॥

यत्र फिक्सः, सूचकः, फिलियस् फोगस्य हितं बहु प्रवर्धयति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फिलियस् फोगः स्वयं कालात् विंशतिः घण्टाः पश्चात् अवस्थितःपास्पार्टूटः, अस्य विलम्बस्य अनैच्छिकः कारणः, निराशः आसीत्सः स्वामिनं नाशितवान्!

अस्मिन् क्षणे सूचकः फोगमहोदयं उपगम्य, तस्य मुखं सावधानं पश्यन्, उक्तवान्:

गम्भीरतया, महोदय, किं भवान् अत्यन्तं शीघ्रः अस्ति?”

अत्यन्तं गम्भीरतया।”

प्रश्नं कर्तुं मम उद्देशः अस्ति,” फिक्सः पुनः उक्तवान्। “किं भवता न्यूयार्क्-नगरे एकादशे दिनाङ्के सायं नववादने, यदा स्टीमरः लिवरपूल्-नगरं प्रति प्रस्थानं करोति, तदा तत्र भवितव्यम् इति अत्यावश्यकम् अस्ति?”

अत्यावश्यकम् अस्ति।”

, यदि भवतः यात्रा एतैः भारतीयैः अवरुद्धा भवति स्म, तर्हि भवान् एकादशे दिनाङ्के प्रातः न्यूयार्क्-नगरं प्राप्तवान् स्यात्?”

आम्; स्टीमरस्य प्रस्थानात् पूर्वं एकादश घण्टाः अवशिष्टाः स्युः।”

साधु! तर्हि भवान् विंशतिः घण्टाः पश्चात् अस्तिविंशतेः द्वादश घण्टाः अपास्य अष्टौ घण्टाः शेषाःभवता अष्टौ घण्टाः पुनः प्राप्तव्याःकिं भवान् एतत् कर्तुं प्रयत्नं कर्तुम् इच्छति?”

पादचारेण?” फोगमहोदयः पृष्टवान्

; स्लेजेन,” फिक्सः उत्तरितवान्। “स्लेजेन पालैः सहएकः जनः मम समक्षं एतादृशं उपायं प्रस्तावितवान्।”

सः जनः यः रात्रौ फिक्सं सम्भाषितवान्, यस्य प्रस्तावं सः अस्वीकृतवान्

फिलियस् फोगः तत्क्षणं उत्तरं दत्तवान्; किन्तु फिक्सः तं जनं दर्शयित्वा, यः स्थानकस्य सम्मुखं उपरि अधः चलन् आसीत्, फोगमहोदयः तं उपगतवान्तत्क्षणात् अनन्तरं, फोगमहोदयः अमेरिकीयः , यस्य नाम मज् आसीत्, दुर्गस्य अधः निर्मितं कुटीरं प्रविष्टवन्तौ

तत्र फोगमहोदयः एकं विचित्रं यानं परीक्षितवान्, द्वयोः दीर्घयोः दण्डयोः आधारितं किञ्चित् उन्नतं अग्रभागे स्लेजस्य धावकयोः इव, यत्र पञ्च षट् वा जनाः स्थातुं शक्नुवन्तिउच्चः स्तम्भः आधारे स्थापितः आसीत्, धातवः बन्धनैः दृढं धृतः, यस्मिन् महती ब्रिगन्टीन्-पालः संलग्नः आसीत्अयं स्तम्भः लौहस्य स्थायं धारयति स्म, यस्मिन् जिब्-पालः उत्तोलितुं शक्यतेपृष्ठभागे, एकः प्रकारः पतवारः यानं निर्देशयितुं सेवितवान्एषः स्लेजः स्लूप्-इव सज्जितः आसीत्शीतकाले, यदा रेलयानाः हिमेन अवरुद्धाः भवन्ति, तदा एते स्लेजाः हिमाच्छादितानि मैदानानि अतिक्रम्य एकस्मात् स्थानकात् अन्यस्मिन् स्थानके अत्यन्तं शीघ्रं यात्रां कुर्वन्तिकटरस्य अपेक्षया अधिकैः पालैः सज्जिताः, पवनस्य पृष्ठतः , ते प्रेयरियाणां पृष्ठभूमौ तरङ्गाणाम् इव सहजतया सर्पन्ति, यदि तर्हि एक्स्प्रेस्-रेलयानस्य वेगात् अधिकं वेगं प्राप्नुवन्ति

फोगमहोदयः एतस्य भूमि-यानस्य स्वामिना सह सहजतया सौदं कृतवान्पवनः अनुकूलः आसीत्, प्रचण्डः, पश्चिमदिशात् वहन्हिमः कठिनः अभवत्, मज् फोगमहोदयं कतिपयघण्टेषु ओमाहा-नगरं प्रति प्रेषयितुं अत्यन्तं विश्वासं धारयति स्मततः पूर्वदिशि रेलयानाः बहुधा शिकागो-नगरं न्यूयार्क्-नगरं धावन्तिनष्टः कालः पुनः प्राप्तुं शक्यः इति असम्भवम् आसीत्; एतादृशः अवसरः त्याज्यः आसीत्

औदायाः वायुमण्डले यात्रायाः असुखानि प्रकटयितुम् इच्छन्, फोगमहोदयः तां पास्पार्टूटेन सह फोर्ट् कार्नी-स्थानके त्यक्तुं प्रस्तावितवान्, सेवकः स्वयं तां उत्तमेन मार्गेण अनुकूलैः परिस्थितिभिः यूरोपं प्रति प्रेषयितुं स्वीकृतवान्किन्तु औदा फोगमहोदयात् विभक्तुं अस्वीकृतवती, पास्पार्टूटः तस्याः निर्णयेन प्रसन्नः अभवत्; यतः किमपि तं स्वामिनं त्यक्तुं प्रेरयति स्म यावत् फिक्सः तेन सह आसीत्

सूचकस्य विचारान् अनुमातुं कठिनं स्यात्किं फिलियस् फोगस्य प्रत्यागमनेन एषः विश्वासः चालितः, अथवा सः तं अत्यन्तं चतुरं दुष्टं मन्यते स्म, यः विश्वयात्रां समाप्य, इङ्ग्लेण्ड्-देशे स्वयं अत्यन्तं सुरक्षितः इति मन्यते स्म? सम्भवतः फिक्सस्य फिलियस् फोगस्य विषये मतं किञ्चित् परिवर्तितम् आसीत्; किन्तु सः तथापि स्वकर्तव्यं कर्तुं, सम्पूर्णं समूहं इङ्ग्लेण्ड्-देशं प्रति यथाशीघ्रं प्रत्यागमयितुं निश्चितवान्

अष्टवादने स्लेजः प्रस्थातुं सज्जः आसीत्यात्रिणः तस्मिन् स्थानं गृहीतवन्तः, स्वयात्रा-आच्छादनैः स्वयं सुदृढं आवृतवन्तःद्वौ महन्तौ पालौ उत्तोलितौ, पवनस्य दबावेण स्लेजः कठिने हिमे प्रतिघण्टं चत्वारिंशत् मैलानां वेगेन सर्पितवान्

फोर्ट् कार्नी-स्थानकात् ओमाहा-नगरं यावत् पक्षिणः इव उड्डयनं कुर्वन्ति, तावत् अधिकतमं द्विशतं मैलानियदि पवनः अनुकूलः तिष्ठति, तर्हि एतत् दूरं पञ्चघण्टेषु अतिक्रम्य शक्यते; यदि किमपि दुर्घटना भवति, तर्हि स्लेजः एकवादने ओमाहा-नगरं प्राप्तुं शक्नोति

का यात्रा! यात्रिणः निकटं संहताः, शैत्येन वक्तुं शक्तवन्तः, यत् तेषां वेगेन तीव्रतरं अभवत्स्लेजः तरङ्गेषु नौकायाः इव सहजतया सर्पितवान्यदा समीरणः भूमिं स्पृशति स्म, तदा स्लेजः तस्य पालैः भूमेः उपरि उत्तोलितः इव प्रतीयते स्ममज्, यः पतवारे आसीत्, सरलरेखां धारयति स्म, स्वहस्तस्य एकेन परिवर्तनेन यानस्य प्रवृत्तिं नियन्त्रयति स्म, यत् तस्य प्रवृत्तिः आसीत्सर्वे पालाः उत्तोलिताः आसन्, जिब्-पालः ब्रिगन्टीन्-पालं आच्छादयितुं व्यवस्थितः आसीत्एकः उच्चस्तम्भः उत्तोलितः, अन्यः जिब्-पालः पवनाय प्रसारितः, अन्येषां पालानां बलं वर्धितवान्यद्यपि वेगः निश्चिततया अनुमातुं शक्यते, तथापि स्लेजः प्रतिघण्टं चत्वारिंशत् मैलानां वेगेन गच्छति स्म

यदि किमपि भङ्ग्यते,” मज् उक्तवान्, “तर्हि वयं तत्र प्राप्स्यामः!”

फोगमहोदयः मज्-स्य हिताय ओमाहा-नगरं निर्धारितकाले प्राप्तुं सुन्दरं पुरस्कारं प्रस्तावितवान्

प्रेयरी, यत्र स्लेजः सरलरेखायां गच्छति स्म, समुद्रस्य इव समतलः आसीत्एषः विशालः हिमाच्छादितः सरः इव प्रतीयते स्मएतत् विभागं अतिक्रम्य गच्छन्ती रेलमार्गः दक्षिणपश्चिमात् उत्तरपश्चिमं यावत् ग्रेट् आइलैण्ड्, कोलम्बस्, महत्त्वपूर्णं नेब्रास्का-नगरं, स्कायलर्, फ्रेमोण्ट् अतिक्रम्य ओमाहा-नगरं यावत् आरोहति स्मएषः प्लेट्-नद्याः दक्षिणतीरे सर्वत्र अनुसरति स्मस्लेजः एतं मार्गं संक्षिप्तं कृत्वा, रेलमार्गेण वर्णितस्य चापस्य जीवां गृहीतवान्मज् प्लेट्-नद्या अवरुद्धुं भीतवान्, यतः सा हिमेन आच्छादिता आसीत्मार्गः तर्हि अवरोधैः मुक्तः आसीत्, फिलियस् फोगस्य द्वे एव भये आस्ताम्⁠—स्लेजस्य दुर्घटना, पवनस्य परिवर्तनं वा शान्तिः

किन्तु समीरणः तस्य बलं न्यूनं कर्तुं दूरे, स्तम्भं नमयितुम् इव वहति स्म, यत् तथापि धातवः बन्धनैः दृढं धृतम् आसीत्एतानि बन्धनानि, तन्त्रीवाद्यस्य तन्त्रीवत्, वायलिन्-गुणिकया कम्पितानि इव ध्वनन्ति स्मस्लेजः करुणतया तीव्रं सङ्गीतं मध्ये सर्पितवान्

एताः तन्त्र्यः पञ्चमं सप्तमं ददति,” फोगमहोदयः उक्तवान्

एतानि एव शब्दाः यानकाले उक्तवान्औदा, कोमलतया फरेषु आच्छादनेषु संवेष्टिता, हिमशीतलस्य पवनस्य आक्रमणात् यथासम्भवं रक्षिता आसीत्पास्पार्टूटस्य मुखं सूर्यस्य मण्डलस्य इव रक्तम् आसीत्, यदा सः धूमे अस्तं गच्छति, सः कष्टेन कटुकं वायुं आकर्षति स्मस्वाभाविकेन उत्साहेन, सः पुनः आशां कर्तुं आरब्धवान्ते एकादशे दिनाङ्के सायं, यदि तर्हि प्रातः, न्यूयार्क्-नगरं प्राप्स्यन्ति, तत्र किञ्चित् सम्भावना आसीत् यत् स्टीमरः लिवरपूल्-नगरं प्रति प्रस्थानात् पूर्वं प्राप्स्यन्ति

पास्पार्टूटः अपि स्वमित्रं फिक्सं हस्तेन ग्रहीतुं प्रबलं इच्छां अनुभूतवान्सः स्मरति स्म यत् सूचकः एव स्लेजं प्राप्तवान्, यः ओमाहा-नगरं समये प्राप्तुं एकमात्रः उपायः आसीत्; किन्तु कस्यचित् पूर्वाभासेन नियन्त्रितः, सः स्वसामान्यं संयमं धारितवान्एकं तु, पास्पार्टूटः कदापि विस्मरति स्म, तत् फोगमहोदयस्य त्यागः आसीत्, यः सिओक्स्-जनात् तं मोचयितुं निर्विचारं कृतवान्फोगमहोदयः स्वधनं स्वजीवनं जोखिमे स्थापितवान्! तस्य सेवकः तत् कदापि विस्मरति स्म!

यदा प्रतिपक्षः प्रतिबिम्बनैः एवं विभिन्नैः आसक्तः आसीत्, तदा स्लेजः हिमस्य विशालकायः आस्तरणस्य उपरि उड्डयनं कृतवान्यानि सरितः अतीतानि तानि अवगतानिक्षेत्राणि सरितश्च एकरूपशुक्लतायाः अधः अदृश्यानि अभवन्मैदानं पूर्णतया निर्जनम् आसीत्यूनियन पैसिफिक् मार्गस्य शाखया केअर्ने सह सेन्ट जोसेफ् योजयति, तस्य मध्ये एकं महान् निर्जनं द्वीपं निर्मितवान् ग्रामः, स्थानकं, दुर्गः प्रकटितःकदाचित् कश्चित् छायावत् वृक्षः अतीतः, यस्य शुक्लः कंकालः वायौ मरुडित्वा खडखडायते स्मकदाचित् वन्यपक्षिणां समूहाः उत्थिताः, अथवा कृशाः, क्षुधार्ताः, उग्राः प्रेयरी-वृकाः स्लेजस्य पश्चात् आर्तनादं कुर्वन्तः धावन्तः स्मपासेपार्टूटः, रिवाल्वरं हस्ते धृत्वा, तेषां विषये ये अत्यन्तं समीपं आगच्छन्ति तेषां विषये अग्निं कर्तुं स्वयं सज्जः अभवत्यदि तदा स्लेजे दुर्घटना अभविष्यत्, तर्हि प्रयाणकर्तारः एतैः पशुभिः आक्रान्ताः भवेयुः, सर्वाधिकं भयंकरं संकटं प्राप्नुयुः; परं तत् समानं मार्गं धृत्वा, शीघ्रं वृकान् अतिक्रम्य, दूरे सुरक्षिते स्थाने आर्तनादं कुर्वतां समूहं त्यक्तवान्

मध्याह्नसमये मज्जः कैश्चित् सीमाचिह्नैः ज्ञातवान् यत् सः प्लेट् नदीं अतितरति स्मसः किमपि अवदत्, परं सः निश्चितं मन्यते स्म यत् सः अधुना ओमाहा-तः विंशतिः मैलान्तरे अस्तिएकस्याः घण्टायाः अनन्तरं सः रडरं त्यक्त्वा, स्वस्य पालानि संवृणोत्, यदा स्लेजः वायुना दत्तं महान्तं प्रेरणं धृत्वा, अर्धमैलपर्यन्तं असंवृतपालैः अग्रे गतवान्

अन्ते तत् स्थगितम्, मज्जः हिमेन शुक्लानां छदनानां समूहं दर्शयन् अवदत्: “वयं तत्र प्राप्तवन्तः!”

प्राप्तम्! प्राप्तं स्थानकं यत् दैनिकसम्पर्केण, अनेकैः रेलयानैः, अटलाण्टिक् समुद्रतीरेण सह अस्ति!

पासेपार्टूटः फिक्स् अवतीर्णौ, स्वस्य स्तब्धाङ्गानि प्रसार्य, श्रीमन्तं फोग् युवतीं स्लेजतः अवरोहयितुं साहाय्यं कृतवन्तौफिलियस् फोग् उदारतया मज्जं पुरस्कृतवान्, यस्य हस्तं पासेपार्टूटः उष्णतया गृहीतवान्, तथा समूहः ओमाहा रेलस्थानकं प्रति स्वस्य पदानि निर्दिष्टवान्

पैसिफिक् रेलमार्गः स्वयं एतस्य महत्त्वपूर्णस्य नेब्रास्का-नगरस्य अन्तिमस्थानं प्राप्नोतिओमाहा शिकागो सह शिकागो आयलैण्ड् रेलमार्गेण योजितः अस्ति, यः प्रत्यक्षं पूर्वं गच्छति, पञ्चाशत् स्थानकानि अतिक्रम्य

रेलयानः प्रस्थातुं सज्जः आसीत् यदा श्रीमान् फोग् तस्य समूहः स्थानकं प्राप्तवन्तः, ते केवलं यानेषु प्रवेष्टुं समयं प्राप्तवन्तःते ओमाहायाः किमपि दृष्टवन्तः; परं पासेपार्टूटः स्वयं स्वीकृतवान् यत् एतत् खेदस्य विषयः आसीत्, यतः ते दृश्यानि द्रष्टुं प्रयाणं कुर्वन्ति स्म

रेलयानः शीघ्रं आयोवा-राज्यं अतिक्रम्य, काउन्सिल ब्लफ्स्, डेस मोइनेस्, आयोवा सिटी अतीतवान्रात्रौ तत् मिसिसिप्पी नदीं डेवनपोर्ट् इति स्थाने अतिक्रम्य, आयलैण्ड् इति स्थाने इलिनय् प्रविष्टवान्अग्रिमदिने, यत् दशमं दिनम् आसीत्, सायंकाले चतुर्घण्टायां तत् शिकागो प्राप्तवान्, यत् स्वस्य भग्नावशेषेभ्यः उत्थितं, स्वस्य सुन्दरस्य लेक् मिशिगन् तीरे अधिकं गर्वेण स्थितम् आसीत्

नवशतमैलानि शिकागो न्यूयर्क् मध्ये अन्तरं आसीत्; परं शिकागो रेलयानाः अभाविताःश्रीमान् फोगः एकतः अन्यं प्रति तत्क्षणं गतवान्, पिट्सबर्ग्, फोर्ट वेन्, शिकागो रेलमार्गस्य लोकोमोटिवः पूर्णवेगेन प्रस्थितवान्, यथा सः पूर्णतया अवगच्छति स्म यत् तस्य महोदयस्य कालः नष्टुं अर्हतितत् इण्डियाना, ओहायो, पेन्सिल्वेनिया, न्यू जर्सी विद्युत् इव अतिक्रम्य, प्राचीननामकानि नगराणि अतिक्रम्य, येषु केचन मार्गाः रेलमार्गाः आसन्, परं अद्यापि गृहाणि आसन्अन्ते हड्सन् नदी दृष्टिगोचरा अभवत्; तथा एकादशदिनस्य सायंकाले एकादशघण्टायाः पादोनत्रयोदशे रेलयानः नद्याः दक्षिणतीरे स्थानके, क्यूनार्ड् लाइन् इति घाटस्य सम्मुखे स्थगितवान्

लिवरपूल्-निमित्तं चीन इति यानं त्रिपादघण्टापूर्वं प्रस्थितम् आसीत्!


Standard EbooksCC0/PD. No rights reserved