॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिलियास् फोगः दुर्भाग्येन साकं प्रत्यक्षं संग्रामं करोति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

चीन-नौका प्रस्थानं कृत्वा फिलियास् फोगस्य अन्तिमं आशां नीतवती इव प्रतीयतेअन्याः नौकाः तस्य योजनानां सेवां कर्तुं शक्तवत्यःफ्रान्स्-देशीय-अतलान्तरीय-समुदायस्य पेरेयर-नौका, यस्याः आश्चर्यजनकाः नौकाः वेगे सुखे कस्यापि समाः सन्ति, १४ तमे दिनाङ्के एव प्रस्थास्यति; हाम्बर्ग्-नौकाः लिवरपूल्-नगरं वा लण्डन्-नगरं वा प्रत्यक्षं गच्छन्ति, अपि तु हावर्-नगरं गच्छन्ति; हावर्-नगरतः साउथाम्प्टन्-नगरं यावत् अतिरिक्तं यात्रां कृत्वा फिलियास् फोगस्य अन्तिमाः प्रयत्नाः निष्फलाः भविष्यन्तिइन्मन्-नौका परदिने एव प्रस्थास्यति, सा अतलान्तरीयं समुद्रं समयान्तरे अतिक्रम्य शर्तं रक्षितुं शक्ष्यति

श्रीमान् फोगः एतत् सर्वं स्वस्य ब्राड्शॉ-ग्रन्थं परामृश्य अजानात्, यः तस्मै अतलान्तरीय-नौकानां दैनिकं गतिविधिं ददाति

पास्पार्टूः मर्माहतः अभवत्; त्रिपाद-घण्टां यावत् नौकां हातच्युतां कृत्वा सः अभिभूतः अभवत्एतत् तस्य दोषः आसीत्, यतः स्वामिनं साहाय्यं कर्तुं स्थाने सः तस्य मार्गे बाधाः आरोपयन् अवररत्! यदा सः यात्रायाः सर्वाणि घटनानि स्मरति, यदा सः निरर्थकं व्ययितं धनं स्वकीयं धनं गणयति, यदा सः चिन्तयति यत् एतस्य व्यर्थस्य यात्रायाः भारीभूताः व्ययाः योजिताः विशालं दावं श्रीमन्तं फोगं सम्पूर्णतया नाशयिष्यन्ति, तदा सः कटुकैः आत्मनिन्दनैः आत्मानं अभिभवतिकिन्तु श्रीमान् फोगः तं निन्दति; क्यूनार्ड्-घाटं त्यक्त्वा एव अवदत् – “श्वः यत् श्रेष्ठं तत् विचारयिष्यामःआगच्छ।”

समूहः जर्सी-सिटी-नौकया हड्सन्-नदीं अतिक्रम्य ब्रड्वे-मार्गे स्थितं सेंट् निकोलस्-होटलं प्रति यानेन अगच्छत्कक्षाः आरब्धाः, रात्रिः अतीता, फिलियास् फोगस्य लघुतया, यः गाढं निद्रां प्राप्तवान्, किन्तु आउदायाः अन्येषां दीर्घतया, येषां आन्दोलनं तेषां विश्रामं कर्तुं अवकल्पयत्

अग्रिमः दिनः डिसेम्बर्-मासस्य १२ तमः दिनः आसीत्डिसेम्बर्-मासस्य १२ तमे दिने प्रातः सप्तवादनेतः २१ तमे दिने सायं नववादनात् पूर्वं पादघण्टायां यावत् नव दिनानि, त्रयोदश घण्टाः, पञ्चचत्वारिंशत् मिनटानि आसन्यदि फिलियास् फोगः चीन-नौकायां प्रस्थितवान्, अतलान्तरीये सर्वाधिकवेगिनीनां नौकानां मध्ये एकायां, सः लिवरपूल्-नगरं ततः लण्डन्-नगरं निर्धारितकालान्तरे प्राप्तवान् अभविष्यत्

श्रीमान् फोगः पास्पार्टूं स्वस्य आगमनं प्रतीक्षितुं आदिश्य, आउदां सूचनायाः क्षणे सज्जां भवितुं सूचयितुं आदिश्य, एकाकी होटलं त्यक्त्वा हड्सन्-नद्याः तीरं प्रति अगच्छत्, नद्यां बद्धाः आरूढाः वा नौकाः मध्ये प्रस्थानोन्मुखाः नौकाः अन्विष्टवान्अनेकाः नौकाः प्रस्थानसङ्केतान् धारयन्त्यः आसन्, प्रातः ज्वारे समुद्रं प्रति प्रस्थातुं सज्जाः आसन्; यतः एतस्मिन् विशाले आश्चर्यजनके बन्दरे शतदिनेषु एकदिनं अपि भवति यदा नौकाः विश्वस्य प्रत्येकं दिशं प्रति प्रस्थान्तिकिन्तु ताः प्रायः पालनौकाः आसन्, यासां फिलियास् फोगः निश्चयेन उपयोगं कर्तुं शक्तवान्

सः सर्वां आशां त्यक्तुम् उद्यतः इव प्रतीयते स्म, यदा सः बैटरी-स्थले, अधिकतमं एकस्य केबलस्य दूरे, आरूढां व्यापारिकां नौकां दृष्टवान्, यस्याः पेचः सुव्यवस्थितः आसीत्, यस्याः धूम्रपटः धूम्रस्य मेघं उत्सृजन् प्रस्थानाय सज्जा इति सूचयति स्म

फिलियास् फोगः नौकां आहूय, तस्यां प्रविष्टवान्, शीघ्रं एव हेन्रिएटा-नौकायां लोहनिर्मिते, काष्ठनिर्मिते उपरिभागे स्वयं प्राप्तवान्सः डेकं आरूढवान्, कप्तानं अपृच्छत्, यः तत्क्षणं स्वयं प्रकटितवान्सः पञ्चाशत् वर्षीयः आसीत्, एकः समुद्रीवृकः इव, महाक्षिः, ऑक्सीकृतताम्रस्य वर्णः, रक्तकेशः, स्थूलग्रीवः, गर्जनस्वरः

कप्तान्?” इति श्रीमान् फोगः अपृच्छत्

अहं कप्तान् अस्मि।”

अहं फिलियास् फोगः, लण्डन्-नगरतः।”

अहं एण्ड्र्यू स्पीडी, कार्डिफ्-नगरतः।”

भवान् समुद्रं प्रति प्रस्थास्यति?”

एकघण्टायां।”

भवतः गन्तव्यं⁠—”

बोर्डो।”

भवतः मालः?”

कोऽपि मालःबैलास्ट्-युक्तः गच्छामि।”

भवतः यात्रिणः सन्ति?”

कोऽपि यात्रिणःकदापि यात्रिणः भवन्तिअतिशयेन बाधकाः।”

भवतः नौका वेगवती अस्ति?”

एकादशतः द्वादश यावत् ट्स्हेन्रिएटा, सुप्रसिद्धा।”

भवान् मां त्रयः अन्याः जनाः लिवरपूल्-नगरं प्रति नेष्यति?”

लिवरपूल्-नगरं प्रति? किमर्थं चीन-देशं प्रति?”

अहं लिवरपूल्-नगरं प्रति अवदम्।”

!”

?”

अहं बोर्डो-नगरं प्रति प्रस्थास्यामि, बोर्डो-नगरं प्रति एव गमिष्यामि।”

धनं कोऽपि विषयः?”

कोऽपि।”

कप्तानः एकेन स्वरेण अवदत् यः उत्तरं दातुं अवकल्पयत्

किन्तु हेन्रिएटा-नौकायाः स्वामिनः⁠—” इति फिलियास् फोगः पुनः अवदत्

अहं एव स्वामी अस्मि,” इति कप्तानः उत्तरं दत्तवान्। “नौका मम अस्ति।”

अहं भवते तां भाडेन ग्रहीष्यामि।”

।”

अहं भवतः तां क्रीणिष्यामि।”

।”

फिलियास् फोगः न्यूनतमं अपि निराशां प्रकटितवान्; किन्तु परिस्थितिः गम्भीरा आसीत्एतत् न्यूयर्क्-नगरे हांग्कांग्-नगरस्य इव आसीत्, हेन्रिएटा-नौकायाः कप्तानः टंकाडेर-नौकायाः कप्तानस्य इव आसीत्एतावता धनेन प्रत्येकं बाधां निरस्तं कृतवान्इदानीं धनं असफलम् अभवत्

तथापि, अतलान्तरीयं समुद्रं नौकया अतिक्रमितुं कश्चन उपायः अवश्यं अन्वेष्टव्यः, यदि वायुयानेन ⁠—यत् साहसिकं भवेत्, अतिरिक्तं क्रियान्वये समर्थं भवेत्प्रतीयते स्म यत् फिलियास् फोगस्य कश्चन विचारः आसीत्, यतः सः कप्तानं अवदत्, “भवान् मां बोर्डो-नगरं प्रति नेष्यति?”

, यदि भवान् मम द्विशतं लरान् ददाति तथापि ।”

अहं भवते द्विसहस्रं लरान् प्रयच्छामि।”

प्रतिव्यक्तिं?”

प्रतिव्यक्तिं।”

भवतः चत्वारः जनाः सन्ति?”

चत्वारः।”

कप्तानः स्पीडी स्वस्य शिरः कण्डूयितुं आरब्धवान्अष्टसहस्रं लराः लाभयितुं, स्वस्य मार्गं परिवर्तयित्वा; यत् सर्वप्रकाराणां यात्रिणां प्रति तस्य या प्रतिकूलता आसीत् तां जेतुं पूर्णतया योग्यम् आसीत्अतिरिक्तं, द्विसहस्रं लराणां यात्रिणः यात्रिणः भवन्ति, अपि तु मूल्यवान् मालः भवन्ति। “अहं नववादने प्रस्थास्यामि,” इति कप्तानः स्पीडी सरलतया अवदत्। “भवान् भवतः समूहः सज्जाः सन्ति?”

वयं नववादने नौकायां भविष्यामः,” इति श्रीमान् फोगः समानसरलतया उत्तरं दत्तवान्

अर्धनववादनम् आसीत्हेन्रिएटा-नौकायाः अवरोहणं, यानं प्रति उत्प्लुत्य, सेंट् निकोलस्-होटलं प्रति शीघ्रं गत्वा, आउदां, पास्पार्टूं, अविभाज्यं फिक्स् सह पुनः आगच्छन्तु इति लघुकालस्य कार्यम् आसीत्, यत् श्रीमान् फोगः शान्त्या कृतवान् या तं कदापि त्यक्तवतीहेन्रिएटा-नौका लङ्गरं उत्थापयितुं सज्जा भवन्ती आसीत् यदा ते नौकायां आसन्

यदा पास्पार्टूः एतस्य अन्तिमस्य यात्रायाः मूल्यं श्रुतवान्, सः दीर्घंओह्!” इति उक्तवान्, यत् तस्य स्वरसप्तकं व्याप्य अभवत्

फिक्स्-विषये तु सः स्वयं अचिन्तयत् यत् बैंक्फ् इंग्लैण्ड् निश्चयेन एतस्मात् विषयात् सुप्रतिकृतिं प्राप्स्यतियदा ते इंग्लैण्ड्-देशं प्राप्तवन्तः, यदि श्रीमान् फोगः कतिपयान् बैंक्-नोटान् समुद्रे उत्सृजति, तर्हि सप्तसहस्रात् अधिकं पौण्डं व्ययितं भविष्यति!


Standard EbooksCC0/PD. No rights reserved