एकघण्टापरं, हेन्रिएटा हड्सनस्य प्रवेशं सूचयन्तं प्रकाशस्तम्भं प्राप्य, साण्डी हुकस्य अग्रं परिवर्त्य, समुद्रं प्रति प्रस्थितवती। दिवसे सा लोङ्ग् आयल्याण्डं परितः गत्वा, फायर् आयल्याण्डं प्राप्य, शीघ्रं पूर्वदिशि स्वमार्गं निर्दिष्टवती।
अग्रिमदिवसे मध्याह्ने, एकः पुरुषः सेतुं आरुह्य, नौकायाः स्थितिं निर्धारयितुं प्रयत्नं कृतवान्। एषः कप्तान् स्पीडी इति मन्यते स्म। न किञ्चित्। एषः फिलियस् फोगः, एस्क्वायर् आसीत्। कप्तान् स्पीडी तु स्वकक्षायां बद्धः कुण्डिकया आच्छादितः आसीत्, उच्चैः आक्रन्दन्, यत् क्षम्यं च अतिशयितं च क्रोधं सूचयति स्म।
यत् घटितं तत् अतीव सरलम् आसीत्। फिलियस् फोगः लिवरपूलं गन्तुम् इच्छति स्म, परं कप्तानः तत्र नयितुं न इच्छति स्म। ततः फिलियस् फोगः बोर्डो-नगरं प्रति यात्रां स्वीकृतवान्, त्रिंशत् घण्टाः यावत् नौकायाम् आसीत्, तावत् स्वस्य बैङ्कनोटैः एतावत् चतुरतया व्यवहृतवान् यत् नाविकाः स्टोकर्श्च, ये केवलं कदाचित् दलं आसन्, कप्तानेन सह सुसम्बन्धं न आसीत्, ते सर्वे एकीभूय तस्य पक्षं गतवन्तः। एतत् कारणं यत् फिलियस् फोगः कप्तान् स्पीडी-स्थाने आज्ञां करोति स्म; कप्तानः स्वकक्षायां बन्दी आसीत्; एतत् कारणं यत् हेन्रिएटा लिवरपूलं प्रति स्वमार्गं निर्दिशति स्म। एतत् अतीव स्पष्टम् आसीत्, फोग-महोदयस्य नौकानयनं दृष्ट्वा, यत् सः नाविकः आसीत्।
एषः साहसः कथं समाप्तः इति शीघ्रं द्रक्ष्यामः। औदा चिन्तिता आसीत्, यद्यपि सा किमपि न अवदत्। पास्पार्टू तु फोग-महोदयस्य युक्तिं केवलं श्रेष्ठां मन्यते स्म। कप्तानः "एकादश-द्वादश-ग्रन्थयः" इति अवदत्, हेन्रिएटा च तस्य भविष्यवाणीं सत्यां कृतवती।
यदि तर्हि—यतः "यदि" अद्यापि आसन्—समुद्रः अतीव प्रचण्डः न भवेत्, यदि वायुः पूर्वदिशि न परिवर्तेत, यदि नौकायां तस्यां यन्त्रणायां वा कोऽपि दुर्घटनां न घटेत, हेन्रिएटा न्यूयार्क-तः लिवरपूल-पर्यन्तं त्रिसहस्र-मीलानि नवदिवसेषु, डिसेम्बर-मासस्य द्वादशतः एकविंशतितमदिवसपर्यन्तं, तरितुं शक्नुयात्। सत्यम् एतत् यत्, एकवारं प्राप्ते सति, हेन्रिएटायां घटितं कार्यं, बैङ्क् ऑफ् इङ्ग्ल्याण्ड्-कार्येण सह, फोग-महोदयाय अधिकानि क्लेशानि उत्पादयेत्, यत् सः कल्पयति स्म वा इच्छति स्म।
प्रथमदिवसेषु, ते सुखेनैव अगच्छन्। समुद्रः अतीव प्रतिकूलः न आसीत्, वायुः ईशान्यदिशि स्थिरः इव आसीत्, पालाः उन्नीताः, हेन्रिएटा च तरङ्गान् अतीत्य वास्तविकं अन्तराढ्यानिकं इव अगच्छत्।
पास्पार्टूः प्रसन्नः आसीत्। स्वामिनः अन्तिमं कार्यं, यस्य परिणामान् सः अजानात्, तेन सः मोहितः अभवत्। दलेन कदापि एतावत् प्रसन्नः चतुरः च पुरुषः न दृष्टः। सः नाविकैः सह उष्णानि मैत्रीणि कृतवान्, स्वस्य नटनकौशलैः च तान् आश्चर्यचकितान् कृतवान्। सः मन्यते स्म यत् ते नौकां सज्जनाः इव नयन्ति, स्टोकर्श्च वीराः इव अग्निं प्रज्वालयन्ति। तस्य वाचालः सुखोदयः सर्वान् आक्रान्तवान्। सः अतीतं, तस्य क्लेशान् विलम्बांश्च विस्मृतवान्। सः केवलं अन्तं चिन्तयति स्म, यत् सन्निकटं सिद्धम् आसीत्; कदाचित् सः अधीरतया उत्क्लृप्तः भवति स्म, यथा हेन्रिएटायाः भट्टीभिः उष्णीकृतः। अनेकवारं, सः फिक्स्-समीपं परिभ्रमति स्म, तं तीक्ष्णं सन्देहपूर्णं च नेत्रं निरीक्ष्य; परं सः तेन सह न अवदत्, यतः तयोः पुरातनं स्नेहं न आसीत्।
फिक्स्, एतत् स्वीकर्तव्यं यत्, यत् घटति तस्य किमपि न अजानात्। हेन्रिएटायाः जयः, दलस्य लोभः, फोगः कुशलनाविकः इव नौकां नयन्, तं आश्चर्यचकितं विमूढं च कृतवान्। सः किं मन्यते इति न जानाति स्म। यतः, अन्ते, यः पुरुषः पञ्चपञ्चाशत्सहस्र-पौण्डानि अपहर्तुं आरभते, सः नौकाम् अपि अपहर्तुं शक्नोति; फिक्स् च स्वाभाविकतया एतत् निर्णेतुं प्रवृत्तः आसीत् यत् फोगस्य आज्ञायां हेन्रिएटा लिवरपूलं प्रति न गच्छति, किन्तु विश्वस्य कस्यचित् भागं प्रति गच्छति, यत्र चौरः समुद्रचौरः भूत्वा निरापदं स्वस्थानं प्राप्नोति। एषः अनुमानः न्यूनातिन्यूनं सङ्गतिग्राह्यः आसीत्, गूढचरः च एतस्य कार्यस्य आरम्भं गम्भीरतया पश्चात्तापं कर्तुं आरभत।
कप्तान् स्पीडी तु स्वकक्षायां आक्रन्दन् गर्जन् च प्रचलति स्म; पास्पार्टूः, यस्य कर्तव्यं आसीत् तस्य भोजनं नेतुं, यद्यपि सः साहसिकः आसीत्, तथापि सर्वोत्तमाः सावधानताः स्वीकृतवान्। फोग-महोदयः तु नौकायां कप्तानः अस्ति इति अपि न जानाति स्म।
त्रयोदशे दिवसे, ते न्यूफाउण्ड्ल्याण्ड्-बैङ्क्स्-स्य किनारं प्राप्तवन्तः, यत् भयङ्करं स्थानम् आसीत्; शीतकाले, विशेषतः, तत्र बहवः धूमाः प्रचण्डाः च वायवः भवन्ति। पूर्वसायाह्नतः बैरोमीटरः, अकस्मात् पतन्, वातावरणस्य परिवर्तनं सूचितवान्; रात्रौ च तापमानं परिवर्तितम्, शीतं तीव्रतरं जातम्, वायुः च आग्नेयदिशि परिवर्तितः।
एतत् दुर्भाग्यम् आसीत्। फोग-महोदयः, स्वमार्गात् न विचलितुं, पालान् संवृतवान् वाष्पस्य बलं च वर्धितवान्; परं नौकायाः गतिः मन्दा जाता, समुद्रस्य अवस्थया, यस्य दीर्घाः तरङ्गाः पृष्ठभागं प्रति आहताः। सा प्रचण्डतया उत्प्लुता, एतत् च तस्याः प्रगतिं विलम्बितवत्। मन्दवायुः क्रमेण प्रचण्डवातं जातः, एतत् च भयम् आसीत् यत् हेन्रिएटा तरङ्गेषु स्थिरा न भवेत्।
पास्पार्टोः मुखं आकाशेन सह तमसा आवृतम् अभवत्, द्विदिवसेषु च सः दरिद्रः निरन्तरं भयम् अनुभूतवान्। परं फिलियस् फोगः साहसिकः नाविकः आसीत्, समुद्रस्य विरुद्धं मार्गं धारयितुं जानाति स्म; सः स्वमार्गे प्रचलति स्म, वाष्पस्य बलं अपि न ह्रासयन्। हेन्रिएटा, यदा तरङ्गेषु उत्थातुं न शक्तवती, तान् अतीत्य, स्वस्य पटलं जलप्लावितं कृतवती, परं सुरक्षितं गतवती। कदाचित् स्क्रूः जलात् उत्थितः, स्वस्य उन्नतं अन्तं ताडयन्, यदा जलस्य पर्वतः पृष्ठभागं तरङ्गेभ्यः उपरि उत्थापितवान्; परं नौका सदैव सरलं अग्रे प्रचलति स्म।
वायुः तु यथा भयम् आसीत् तथा प्रचण्डः न अभवत्; एषः तेषां प्रचण्डवातानां न आसीत्, ये प्रस्फुट्य, नवतिमील-प्रतिघण्टा-गत्या धावन्ति। सः ताजः आसीत्, परं दुर्भाग्यवशात्, सः आग्नेयदिशि दृढतया स्थितः आसीत्, पालान् निष्प्रयोजनान् कुर्वन्।
डिसेम्बर-मासस्य षोडशे दिवसे, फिलियस् फोगस्य लण्डन्-तः प्रस्थानस्य पञ्चसप्ततितमः दिवसः आसीत्, हेन्रिएटा च अद्यापि गम्भीरतया विलम्बिता न आसीत्। अर्धं यात्रा सिद्धा आसीत्, भयङ्कराणि स्थानानि च अतीतानि आसन्। ग्रीष्मकाले, सफलता निश्चिता एव आसीत्। शीतकाले, ते दुर्दिनस्य वशे आसन्। पास्पार्टूः किमपि न अवदत्; परं सः गुप्तं आशां धारयति स्म, चिन्तयति स्म यत्, यदि वायुः अस्मान् त्यजेत्, तर्हि वयं वाष्पस्य आश्रयं स्वीकुर्मः।
अस्मिन् दिवसे, यन्त्रज्ञः पटलम् आगत्य, फोग-महोदयं प्रति गत्वा, तेन सह गम्भीरतया वक्तुं आरभत। किमर्थम् इति अजानन् अपि, पास्पार्टूः अस्पष्टतया अशान्तः अभवत्। सः स्वस्य एकं कर्णं दातुम् इच्छति स्म येन अन्येन कर्णेन यन्त्रज्ञः किं वदति इति शृणुयात्। सः अन्ते किञ्चित् शब्दान् ग्रहीतुं समर्थः अभवत्, स्वामिनं "यत् त्वं कथयसि तत् निश्चितम् अस्ति?" इति वदन्तं श्रुतवान् इति निश्चितवान्।
"निश्चितम्, महोदय," इति यन्त्रज्ञः उत्तरितवान्। "त्वं स्मरितव्यं यत्, यतः आरभ्य, अस्माभिः सर्वासु भट्टीषु उष्णाः अग्नयः धारिताः, यद्यपि अस्माकं कोयलाः न्यूयार्क-तः बोर्डो-पर्यन्तं अल्पवाष्पेण गन्तुं पर्याप्ताः आसन्, न्यूयार्क-तः लिवरपूल-पर्यन्तं सर्ववाष्पेण गन्तुं पर्याप्ताः न सन्ति।"
"अहं चिन्तयिष्यामि," इति फोग-महोदयः उत्तरितवान्।
पास्पार्टूः सर्वं अजानात्; सः मरणान्तिकया चिन्तया आक्रान्तः अभवत्। कोयलाः समाप्ताः भवन्ति! "अहो, यदि मम स्वामी एतत् अतिक्रामति," इति सः मनसि अवदत्, "सः प्रसिद्धः पुरुषः भविष्यति!" सः फिक्स्-समीपं यत् श्रुतवान् तत् कथयितुं न शक्तवान्।
"तर्हि त्वं मन्यसे यत् वयं वास्तविकं लिवरपूलं प्रति गच्छामः?"
"निश्चयेन।"
"मूर्ख!" इति गूढचरः उत्तरितवान्, स्कन्धौ कम्पयित्वा स्वस्य पार्श्वं परिवर्त्य।
पास्पार्टूः तस्य उपाधिं प्रति प्रबलं प्रतिक्रियां कर्तुं प्रवृत्तः आसीत्, यस्य कारणं सः जीवनेन अपि न अजानात्; परं सः चिन्तितवान् यत् दुर्भाग्यशाली फिक्स् स्वाभिमाने अतीव निराशः लज्जितः च अभवत्, यतः सः विश्वं परितः मिथ्या गन्धं अनुसृत्य एतावत् अकुशलतया अनुसृतवान्, इति विचार्य सः निवृत्तः।
अधुना फिलेअस् फोग्गः किं करिष्यति? तत् कल्पयितुं दुष्करम् आसीत्। तथापि सः एकं निर्णयं कृतवान् इव प्रतीयते, यतः सायंकाले सः अभियन्तारं आहूय उक्तवान्, “अग्निं सर्वं यावत् कोयलं समाप्यते तावत् पोषयतु।”
कतिपयक्षणानन्तरं हेन्रिएट्टा-स्य धूमनलिका धूमस्य प्रवाहान् उद्गिरति। जलयानं सर्ववाष्पेण गच्छति स्म; किन्तु अष्टादशे दिनाङ्के, अभियन्ता, यथा सः पूर्वमेव उक्तवान्, कोयलं दिनस्य अन्ते समाप्तं भविष्यति इति घोषितवान्।
“अग्निं मा शान्तं कुरुत,” इति फोग्ग-महोदयः उक्तवान्। “अन्तिमक्षणपर्यन्तं तान् पोषयतु। वाल्वानि पूरयन्तु।”
मध्याह्नसमये फिलेअस् फोग्गः स्वस्य स्थितिं निश्चित्य पास्पार्टूत्-माहूय तं कप्तान् स्पीडी-माह्वानाय आदिष्टवान्। यथा सः साधुः व्याघ्रं मोचयितुं आदिष्टः। सः पूप-प्रदेशं गतवान्, स्वयं चिन्तयन्, “सः उन्मत्तः इव भविष्यति!”
कतिपयक्षणेषु, आर्तनादैः शपथैः च, पूप-डेके बम्बः प्रकटितः। बम्बः कप्तान् स्पीडी आसीत्। स्पष्टम् आसीत् यत् सः विस्फोटस्य सीमायां आसीत्। “अस्माकं स्थितिः कुत्र अस्ति?” इति तस्य क्रोधः तं प्रथमं वाक्यं उच्चारितुं अनुमतवान्। यदि सः दीनः अपोप्लेक्टिकः आसीत्, तर्हि सः तस्य क्रोधस्य आवेगात् कदापि न उत्तीर्णः अभविष्यत्।
“अस्माकं स्थितिः कुत्र अस्ति?” इति सः पुनः पुनः रक्तवर्णेन मुखेन उक्तवान्।
“लिवरपूल-तः सप्तशतसप्तमीलदूरे,” इति फोग्ग-महोदयः अचलशान्त्या उत्तरितवान्।
“समुद्रचौर!” इति कप्तान् स्पीडी आर्तनादं कृतवान्।
“अहं भवन्तं आहूतवान्, महोदय—”
“चौर!”
“—महोदय,” इति फोग्ग-महोदयः अवदत्, “भवतः जलयानं मम कृते विक्रेतुं प्रार्थये।”
“नहि! सर्वैः दैत्यैः, नहि!”
“किन्तु अहं तां दग्धुं बाध्यः भविष्यामि।”
“हेन्रिएट्टा-ं दग्धुम्!”
“आम्; न्यूनातिन्यूनं तस्य उच्चभागम्। कोयलं समाप्तम् अस्ति।”
“मम जलयानं दग्धुम्!” इति कप्तान् स्पीडी आर्तनादं कृतवान्, यः शब्दान् उच्चारितुं अपि अशक्तः आसीत्। “पञ्चाशत्सहस्रडॉलरमूल्यं जलयानम्!”
“अत्र षष्टिसहस्राणि सन्ति,” इति फिलेअस् फोग्गः उक्त्वा कप्ताने बैंक-नोटानां गुच्छकं प्रदत्तवान्। एतत् एण्ड्र्यू स्पीडी-महोदये प्रचण्डं प्रभावं कृतवान्। अमेरिकनः षष्टिसहस्रडॉलरदर्शने अचलः भवितुं न शक्नोति। कप्तानः क्षणेनैव स्वक्रोधं, स्वबन्धनं, स्वयात्रिणि सर्वद्वेषं च विस्मृतवान्। हेन्रिएट्टा विंशतिवर्षीया आसीत्; एषः महान् सौदा आसीत्। बम्बः अन्ततः न विस्फोटितः। फोग्ग-महोदयः अग्निस्फुलिङ्गं अपहृतवान्।
“अहं लोहकायं प्राप्स्यामि,” इति कप्तानः मृदुतरे स्वरे उक्तवान्।
“लोहकायः यन्त्रं च। किं सम्मतम्?”
“सम्मतम्।”
एण्ड्र्यू स्पीडी बैंकनोटान् गृहीत्वा तान् गणित्वा स्वस्य पाके स्थापितवान्।
अस्य संवादस्य समये पास्पार्टूत् श्वेतवस्त्रवत् आसीत्, फिक्स् च अपोप्लेक्टिक-आवेगस्य सीमायां आसीत्। प्रायः विंशतिसहस्रपौण्डानि व्ययितानि, फोग्गः च कप्ताने कायं यन्त्रं च त्यक्तवान्, यत् जलयानस्य सम्पूर्णमूल्यस्य समीपम् आसीत्! तथापि, सत्यम् आसीत् यत् पञ्चपञ्चाशत्सहस्रपौण्डानि बैंकतः अपहृतानि आसन्।
यदा एण्ड्र्यू स्पीडी धनं पाके स्थापितवान्, तदा फोग्ग-महोदयः तं उक्तवान्, “भवन्तं एतत् आश्चर्यं मा करोतु, महोदय। भवता ज्ञातव्यं यत् अहं विंशतिसहस्रपौण्डानि हास्यामि, यदि अहं डिसेम्बर-मासस्य एकविंशतितमे दिनाङ्के सायंकाले नववादनपूर्वं पञ्चदशमिनटपूर्वं लण्डन-नगरे न आगच्छामि। अहं न्यूयॉर्क-नगरे स्टीमरं त्यक्तवान्, यतः भवान् मां लिवरपूल-नगरं नेतुं निराकृतवान्—”
“अहं शोभनं कृतवान्!” इति एण्ड्र्यू स्पीडी आर्तनादं कृतवान्; “यतः अहं तेन न्यूनातिन्यूनं चत्वारिंशत्सहस्रडॉलरान् लब्धवान्!” सः शान्ततरे स्वरे अवदत्, “भवता एकं वस्तु ज्ञातव्यं, कप्तान्—”
“फोग्ग।”
“कप्तान् फोग्ग, भवतः किञ्चित् यांकी-त्वं अस्ति।”
यात्रिणे स्वस्य उच्चप्रशंसां दत्त्वा सः गन्तुं प्रवृत्तः, यदा फोग्ग-महोदयः उक्तवान्, “जलयानं इदानीं मम अस्ति?”
“निश्चयेन, कीलतः मस्तकपर्यन्तं—सर्वं काष्ठम्।”
“अतीव शोभनम्। अन्तःस्थानानि, शयनस्थानानि, फ्रेमानि च निष्कास्य दग्धानि कुरुत।”
वाष्पं यथोचितदाबे रक्षितुं शुष्ककाष्ठं आवश्यकम् आसीत्, तस्मिन् दिने पूपः, कक्षाः, शयनस्थानानि, अतिरिक्तडेकः च त्यक्ताः। अग्रिमे दिने, डिसेम्बर-मासस्य एकोनविंशतितमे दिनाङ्के, मस्तकाः, तरणपट्टाः, स्पार्साः च दग्धाः; नाविकाः उत्साहेन कर्म कृतवन्तः, अग्निं पोषयन्तः। पास्पार्टूत् यथाशक्ति छेदनं करोति स्म। विध्वंसस्य परमोत्साहः आसीत्।
रेलिंग्स, फिटिंग्स, डेकस्य बहुभागः, उच्चपार्श्वाः च विंशतितमे दिने अदृश्याः अभवन्, हेन्रिएट्टा इदानीं केवलं समतलकायः आसीत्। किन्तु अस्मिन् दिने ते आयर्लेण्ड्-तटं फास्टनेट्-प्रकाशं च दृष्टवन्तः। सायंकाले दशवादने ते क्वीन्स्टाउन्-नगरं प्राप्तवन्तः। फिलेअस् फोग्गः लण्डन-नगरं प्राप्तुं केवलं चतुर्विंशतिघण्टाः एव अवशिष्टाः आसन्; तावत् समयः लिवरपूल-नगरं प्राप्तुं सर्ववाष्पेण आवश्यकः आसीत्। वाष्पः च समाप्तुं प्रवृत्तः आसीत्!
“महोदय,” इति कप्तान् स्पीडी उक्तवान्, यः इदानीं फोग्ग-महोदयस्य प्रकल्पे गभीररूपेण रुचिं धृतवान्, “अहं भवन्तं सहानुभूतिं करोमि। सर्वं भवतः विरुद्धं अस्ति। वयं केवलं क्वीन्स्टाउन्-नगरस्य सम्मुखे स्मः।”
“आम्,” इति फोग्ग-महोदयः उक्तवान्, “किं तत् स्थानं यत्र प्रकाशान् पश्यामः क्वीन्स्टाउन्-नगरम्?”
“आम्।”
“वयं बन्दरं प्रवेष्टुं शक्नुमः?”
“त्रिघण्टाभ्यः पूर्वं न। केवलं उच्चज्वारे।”
“तिष्ठतु,” इति फोग्ग-महोदयः शान्त्या उत्तरितवान्, स्वमुखे किमपि न प्रकटयन् यत् सः परमप्रेरणया पुनः एकवारं दुर्भाग्यं जेतुं प्रयतिष्यते।
क्वीन्स्टाउन् आयर्लेण्ड्-बन्दरं यत्र अतलान्तिकस्टीमराः डाकं त्यक्तुं विरमन्ति। एताः डाकाः डब्लिन्-नगरं प्रति एक्स्प्रेस्-रेलयानैः नीयन्ते ये सदैव प्रस्थातुं सज्जाः भवन्ति; डब्लिन्-तः ताः लिवरपूल्-नगरं प्रति अतिवेगवत् जलयानैः प्रेष्यन्ते, एवं अतलान्तिकस्टीमरेषु द्वादशघण्टाः लभन्ते।
फिलेअस् फोग्गः अपि तेन प्रकारेण द्वादशघण्टाः लब्धुं प्रत्याशां कृतवान्। हेन्रिएट्टा-द्वारा अग्रिमसायंकाले लिवरपूल्-नगरं प्राप्तुं स्थाने सः मध्याह्ने तत्र भविष्यति, एवं सायंकाले नववादनपूर्वं पञ्चदशमिनटपूर्वं लण्डन्-नगरं प्राप्तुं समयः लभिष्यते।
हेन्रिएट्टा प्रातः एकवादने क्वीन्स्टाउन्-बन्दरं प्रविष्टवती, तदा उच्चज्वारः आसीत्; फिलेअस् फोग्गः च कप्तान् स्पीडी-महोदयेन हृदयतः हस्तग्रहणं कृतवान्, तं स्वस्य जलयानस्य समतलकाये त्यक्तवान्, यत् अद्यापि तेन विक्रीतमूल्यस्य अर्धमूल्यं धारयति स्म।
समूहः तत्क्षणं तीरे गतवान्। फिक्स् फोग्ग-महोदयं तत्क्षणं ग्रहीतुं अतीव प्रलोभितः आसीत्; किन्तु सः न कृतवान्। किमर्थम्? तस्य अन्तः कः संघर्षः प्रचलन् आसीत्? सः “स्वस्य पुरुषे” विषये मतं परिवर्तितवान् किम्? सः ज्ञातवान् किम् यत् सः गम्भीरं भूलं कृतवान्? तथापि, सः फोग्ग-महोदयं न त्यक्तवान्। ते सर्वे एकत्रित्वा रेलयाने आरूढाः, यत् प्रस्थातुं सज्जम् आसीत्, अर्धद्वितीयवादने; प्रभाते ते डब्लिन्-नगरे आसन्; ते तरङ्गेषु उत्तिष्ठितुं तिरस्कुर्वन्तं स्टीमरं आरूढाः, यः सर्वदा तान् छिन्दति स्म।
फिलेअस् फोग्गः अन्ततः लिवरपूल्-घाटे डिसेम्बर-मासस्य एकविंशतितमे दिनाङ्के द्वादशवादनपूर्वं विंशतिमिनटपूर्वं अवतीर्णः। सः लण्डन्-नगरतः केवलं षट्घण्टादूरे आसीत्।
किन्तु अस्मिन् क्षणे फिक्स् आगत्य फोग्ग-महोदयस्य स्कन्धे हस्तं स्थापयित्वा स्वस्य वारण्टं दर्शयित्वा उक्तवान्, “भवान् एव फिलेअस् फोग्गः?”
“अहम् अस्मि।”
“राज्ञ्याः नाम्नि भवन्तं गृह्णामि!”