फिलियास् फोगः कारागृहे आसीत्। सः सीमाशुल्कगृहे निरुद्धः आसीत्, तथा च अग्रिमे दिवसे लण्डनं प्रेषितव्यः आसीत्।
पास्पार्टू, यदा स्वामिनं गृहीतं दृष्टवान्, तदा फिक्स् उपरि पतितुम् इच्छति स्म यदि सः कैश्चित् पुलिसकर्मिभिः निरुद्धः न भवति स्म। औदा अचिन्त्यस्य घटनायाः आकस्मिकतया विस्मिता अभवत् यत् सा न अवगच्छति स्म। पास्पार्टू तस्यै व्याख्यातवान् यत् कथं सत्यवादी साहसिकः च फोगः चोरः इति गृहीतः। युवत्या हृदयम् एतादृशं घोरं आरोपं प्रति विद्रोहं कृतवत्, तथा च यदा सा दृष्टवती यत् सा स्वरक्षकं रक्षितुं किमपि कर्तुं प्रयत्नं कर्तुं न शक्नोति, तदा सा कठोरं रुरोद।
फिक्स् इति, सः श्रीमन्तं फोगं गृहीतवान् यतः तस्य कर्तव्यम् आसीत्, श्रीमान् फोगः दोषी अस्ति वा न वा।
तदा पास्पार्टू इति विचारः आगतः यत् सः एव एतस्य नूतनस्य दुर्भाग्यस्य कारणम् आसीत्! किं सः स्वामिनः फिक्सस्य कार्यं न गोपितवान्? यदा फिक्सः स्वस्य वास्तविकं स्वभावं उद्देश्यं च प्रकटितवान्, तदा किं सः श्रीमन्तं फोगं न अकथयत्? यदि उत्तरः सावधानः अभविष्यत्, तर्हि निश्चयेन सः फिक्साय स्वस्य निर्दोषितायाः प्रमाणं दत्तवान् अभविष्यत्, तथा च तस्य भ्रान्तिं सन्तुष्टं कृतवान् अभविष्यत्; न्यूनातिन्यूनं, फिक्सः स्वस्य यात्रां स्वामिनः व्ययेन पृष्ठतः च न अनुवर्तितवान् अभविष्यत्, केवलं तं गृहीतुं यदा सः इङ्ग्लिशभूमिं प्रविष्टवान्। पास्पार्टू यावत् अन्धः अभवत् तावत् रुरोद, तथा च स्वस्य मस्तिष्कं उड्डयितुम् इच्छति स्म।
औदा तथा च सः शीतं सत्यपि सीमाशुल्कगृहस्य प्रकोष्ठे स्थितवन्तौ। न तयोः कश्चित् स्थानं त्यक्तुम् इच्छति स्म; उभौ श्रीमन्तं फोगं पुनः द्रष्टुं उत्सुकौ आस्ताम्।
सः महोदयः वास्तवतः नष्टः अभवत्, तथा च तस्मिन् काले यदा सः स्वस्य लक्ष्यं प्राप्तुम् उद्यतः आसीत्। एतत् ग्रहणं घातकम् आसीत्। डिसेम्बरमासस्य २१ तमे दिवसे लिवरपूलं प्रातः द्वादशवादनात् विंशतिमिनटपूर्वं प्राप्तवान्, तस्य सायं नववादनात् पञ्चदशमिनटपूर्वं यावत् रिफॉर्म्क्लब् प्राप्तुं नवघण्टाः पञ्चदशमिनटानि आसन्; लिवरपूलतः लण्डनं यात्रा षट्घण्टाः आसन्।
यदि कश्चित् एतस्मिन् काले सीमाशुल्कगृहं प्रविष्टवान् अभविष्यत्, तर्हि सः श्रीमन्तं फोगं काष्ठासने उपविष्टं, स्थिरं, शान्तं, तथा च प्रकटक्रोधरहितं दृष्टवान् अभविष्यत्। सः निश्चयेन समर्पितः न आसीत्; परन्तु एतत् अन्तिमं प्रहारः तं कस्यचित् भावस्य बाह्यप्रकटनं कर्तुं बलात् न अकरोत्। किं सः तेषां गूढक्रोधानां एकेन भक्ष्यमाणः आसीत्, ये सर्वेभ्यः भयङ्कराः यतः संयताः, तथा च अन्तिमे काले एव अप्रतिहतबलेन प्रस्फुटन्ति? न कश्चित् वक्तुं शक्नोति स्म। सः तत्र शान्तेन प्रतीक्षमाणः आसीत्—किमर्थम्? किं सः अद्यापि आशां धारयति स्म? किं सः अद्यापि विश्वसिति स्म, यत् एतस्य कारागृहस्य द्वारं तस्य उपरि निरुद्धं सति, सः सफलः भविष्यति?
यद्यपि तत् भवेत्, श्रीमान् फोगः सावधानेन स्वस्य घटिकां मेजे उपस्थापितवान्, तथा च तस्य अग्रेसरमाणाः सूचिकाः अवलोकितवान्। तस्य ओष्ठेभ्यः एकं अपि शब्दं न निर्गतवान्, परन्तु तस्य दृष्टिः अत्यन्तं निश्चिता कठोरा च आसीत्। परिस्थितिः कस्मिन् अपि घटने भयङ्करा आसीत्, तथा च एवं वक्तुं शक्यते: यदि फिलियास् फोगः सत्यवादी आसीत् तर्हि सः नष्टः आसीत्; यदि सः धूर्तः आसीत् तर्हि सः गृहीतः आसीत्।
किं तस्य पलायनं मनसि आगतम्? किं सः अवलोकितवान् यत् तस्य कारागृहात् किमपि व्यवहार्यं निर्गमनं अस्ति वा? किं सः ततः पलायितुं चिन्तितवान्? सम्भवतः; यतः एकवारं सः मन्दं मन्दं कक्षं परितः चलितवान्। परन्तु द्वारं निरुद्धम् आसीत्, तथा च गवाक्षं लौहशलाकाभिः दृढं निरुद्धम् आसीत्। सः पुनः उपविष्टवान्, तथा च स्वस्य पत्रिकां स्वस्य पेटकात् निर्गमितवान्। येषु पङ्क्तिषु एते शब्दाः लिखिताः आसन्, “२१ डिसेम्बर, शनिवार, लिवरपूल,” तस्य उपरि सः अयोजयत्, “८० तमः दिवसः, ११:४० पूर्वाह्न,” तथा च प्रतीक्षितवान्।
सीमाशुल्कगृहस्य घटिका एकवादनं प्रहितवती। श्रीमान् फोगः अवलोकितवान् यत् तस्य घटिका द्विघण्टाधिका आसीत्।
द्वे घण्टे! एतत् स्वीकुर्वन् यत् सः एतस्मिन् काले एक्स्प्रेस् रेलयानं गृह्णाति स्म, तर्हि सः लण्डनं रिफॉर्म्क्लब् च सायं नववादनात् पञ्चदशमिनटपूर्वं प्राप्तुं शक्नोति स्म। तस्य ललाटं सूक्ष्मं सङ्कुचितम् अभवत्।
द्विवादनात् त्रयस्त्रिंशन्मिनटेषु सः बहिः एकं विचित्रं शब्दं श्रुतवान्, ततः द्वाराणां शीघ्रं उद्घाटनम्। पास्पार्टू इति स्वरः श्राव्यः अभवत्, तथा च तत्क्षणात् फिक्स इति। फिलियास् फोगस्य नेत्रे क्षणं प्रकाशिते अभवताम्।
द्वारं उद्घाटितम् अभवत्, तथा च सः पास्पार्टू, औदा, फिक्स् इति दृष्टवान्, ये तस्य दिशि शीघ्रं गतवन्तः।
फिक्सः श्वासरहितः आसीत्, तथा च तस्य केशाः अव्यवस्थिताः आसन्। सः वक्तुं न शक्नोति स्म। “महोदय,” सः विलम्बितवान्, “महोदय—क्षम्यताम्—अत्यन्तं—दुर्भाग्यपूर्णं सादृश्यम्—चोरः त्रिदिनपूर्वं गृहीतः—भवान् मुक्तः!”
फिलियास् फोगः मुक्तः आसीत्! सः जासूसस्य समीपं गतवान्, तस्य मुखं स्थिरं दृष्टवान्, तथा च स्वस्य जीवने एकमात्रं शीघ्रं गतिं कृतवान्, यत् सः कदापि करिष्यति स्म, स्वस्य बाहू पृष्ठतः आकृष्टवान्, तथा च यन्त्रस्य सूक्ष्मतया फिक्सं निपातितवान्।
“सुष्ठु प्रहारः!” पास्पार्टू इति अक्रोशत्, “पार्ब्लू! एतत् एव भवान् इङ्ग्लिशमुष्टीनां सुष्ठु प्रयोगं इति वक्तुं शक्नोति!”
फिक्सः, यः स्वयं भूमौ आसीत्, एकं अपि शब्दं न उक्तवान्। सः केवलं स्वस्य योग्यं प्राप्तवान् आसीत्। श्रीमान् फोगः, औदा, पास्पार्टू इति विलम्बं विना सीमाशुल्कगृहं त्यक्तवन्तः, एकं कैब् आरूढवन्तः, तथा च कतिपयक्षणेषु स्थानके अवरूढवन्तः।
फिलियास् फोगः पृष्टवान् यत् किमपि एक्स्प्रेस् रेलयानं लण्डनं गन्तुं प्रस्थातुम् उद्यतम् अस्ति वा। द्विवादनात् चत्वारिंशन्मिनटानि आसन्। एक्स्प्रेस् रेलयानं पञ्चत्रिंशन्मिनटपूर्वं प्रस्थितवान् आसीत्। फिलियास् फोगः तदा एकं विशेषं रेलयानं आदिष्टवान्।
कतिचन शीघ्रगामिनः लोकोमोटिवाः उपस्थिताः आसन्; परन्तु रेलमार्गव्यवस्थाः विशेषं रेलयानं त्रिवादनात् पूर्वं प्रस्थातुं न अनुमन्यते स्म।
तस्मिन् काले फिलियास् फोगः, यन्त्रचालकं उदारं पुरस्कारं प्रदाय प्रोत्साहितवान्, अन्ततः औदा स्वस्य विश्वासपात्रं सेवकं च सह लण्डनं प्रति प्रस्थितवान्।
यात्रां पञ्चघण्टाः अर्धघण्टं च कर्तुं आवश्यकम् आसीत्; तथा च एतत् सर्वत्र स्पष्टे मार्गे सुलभम् अभविष्यत्। परन्तु बलात् विलम्बाः आसन्, तथा च यदा श्रीमान् फोगः रेलयानात् अन्तिमस्थानके अवरूढवान्, तदा लण्डनस्य सर्वाः घटिकाः नववादनात् दशमिनटपूर्वं प्रहितवत्यः।
विश्वस्य परिभ्रमणं कृतवान् सन्, सः पञ्चमिनटानि पश्चात् आसीत्। सः पणं हतवान्!