॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिलियस् फोगः पास्पार्टूताय द्वितीयवारं निर्देशान् दातुं न अवश्यकताम् अनुभवति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सविल् रो इति गृहवासिनः अग्रिमे दिवसे आश्चर्यचकिताः भवेयुः, यदि तेभ्यः उक्तं स्यात् यत् फिलियस् फोगः गृहं प्रत्यागतःतस्य द्वाराणि गवाक्षाः अद्यापि निरुद्धाः, परिवर्तनस्य कोऽपि चिह्नं दृश्यते

स्थानकात् निर्गत्य, फोगमहोदयः पास्पार्टूताय किञ्चित् आवश्यकवस्तूनि क्रेतुं निर्देशं दत्त्वा, शान्तेन मनसा स्वगृहं प्रति प्रस्थितः

सः स्वदुर्भाग्यं स्वस्वभाविकेन शान्तेन सह सोढवान्विनष्टः! चौर्यनिर्णायकस्य भ्रान्त्या! दीर्घां यात्रां स्थिरतया समाप्य, शतं बाधाः अतिक्रम्य, बहवः संकटान् सहस्व, मार्गे किञ्चित् शुभं कर्तुं समयः प्राप्तः, लक्ष्यसमीपे एकेन आकस्मिकेन घटनाक्रमेण असफलः, यत् सः पूर्वं अनुमातुं शक्तवान्, यत्र सः निरायुधः आसीत्; इदं भीषणम् आसीत्! तस्य सहितं महती राशिः शेषा आसीत्तस्य धनस्य केवलं विंशतिसहस्रं पौण्डाः बेरिंग्स् इत्यत्र निक्षिप्ताः आसन्, एतत् राशिः सः रिफर्म् क्लब् इत्यस्य मित्रेभ्यः ऋणी आसीत्तस्य यात्रायाः व्ययः इतिवृद्धः आसीत् यत्, यदि सः जितवान् अपि, तथापि सः धनवान् भवति स्म; एतत् सम्भाव्यम् आसीत् यत् सः धनार्जनाय प्रयत्नं कृतवान्, यतः सः मानार्थं दावं कुर्वन् पुरुषः आसीत् तु प्रस्तावितं दावंपरं एतत् दावं तं पूर्णतया विनाशितवत्

फोगमहोदयस्य मार्गः तु पूर्णतया निश्चितः आसीत्; सः जानाति स्म यत् तस्य किं कर्तव्यम् अस्ति

सविल् रो इति गृहे एकः कक्षः औदायाः निमित्तं निर्धारितः आसीत्, या स्वरक्षकस्य दुर्भाग्येन अत्यन्तं दुःखिता आसीत्फोगमहोदयेन उक्तेभ्यः शब्देभ्यः सा अजानात् यत् सः किञ्चित् गम्भीरं प्रकल्पं चिन्तयति

ज्ञात्वा यत् निश्चितविचारेण नियन्त्रिताः आङ्ग्लाः कदाचित् आत्महत्यायाः निराशापूर्णं उपायं स्वीकुर्वन्ति, पास्पार्टूतः स्वामिनः उपरि सङ्कीर्णं निरीक्षणं करोति स्म, यद्यपि सः एतत् करोति इति प्रतीतिं सावधानतया गोपयति स्म

प्रथमतः, सः योग्यः सहचरः स्वकक्षं प्रति गत्वा, गैस् दीपकं निर्वापितवान्, यः अशीतिदिनानि प्रज्वलितः आसीत्सः पत्रपेटिकायां गैस् कम्पनीतः एकं बिलं प्राप्तवान्, सः चिन्तितवान् यत् एतस्य व्ययस्य अन्तं कर्तुं समयः अतीतः, यत् सः वहितुं बद्धः आसीत्

रात्रिः अतीताफोगमहोदयः शयनं गतः, परं किं सः निद्रां प्राप्तवान्? औदा एकवारम् अपि नेत्रे मीलितवतीपास्पार्टूतः सर्वां रात्रिं स्वामिनः द्वारे एकः वफादारः श्वानः इव निरीक्षणं कृतवान्

फोगमहोदयः प्रातः तं आहूतवान्, औदायाः प्रातराशं, स्वस्य एकं चषकं चायं एकं मांसखण्डं आनेतुं निर्देशं दत्तवान्सः औदां प्रातराशात् मध्याह्नभोजनात् क्षमां याचितवान्, यतः तस्य समयः सर्वदिनं स्वकार्याणि सम्यक् कर्तुं व्यापृतं भविष्यतिसायंकाले सः तस्याः युवत्याः सह किञ्चित् कालं संभाषणं कर्तुं अनुमतिं याचिष्यते

पास्पार्टूतः स्वनिर्देशान् प्राप्य, तान् पालयितुं शिवाय अन्यत् किमपि कर्तुं शक्तवान्सः स्वस्थचित्तं स्वामिनं दृष्ट्वा, तं त्यक्तुं मनः शक्तवान्तस्य हृदयं पूर्णम् आसीत्, तस्य अन्तःकरणं पश्चात्तापेन पीडितम् आसीत्; यतः सः स्वयं अधिकं कठोरतया निन्दति स्म यत् सः अप्रतिहतस्य विपत्तेः कारणम् आसीत्आम्! यदि सः फोगमहोदयं सावधानं कृतवान्, फिक्सस्य प्रकल्पान् तस्मै प्रकटितवान् , तर्हि तस्य स्वामी निश्चितं चौर्यनिर्णायकं लिवरपूल् इति प्रति प्रवासं दत्तवान् स्यात्, ततः⁠—

पास्पार्टूतः अधिकं धारयितुं शक्तवान्

हे स्वामिन्! फोगमहोदय!” सः आक्रन्दितवान्, “किमर्थं मां शपसि? मम दोषः आसीत् यत्⁠—”

अहं कस्यापि निन्दां करोमि,” फिलियस् फोगः पूर्णशान्त्या उक्तवान्। “गच्छ!”

पास्पार्टूतः कक्षात् निर्गत्य, औदां प्रति गत्वा, तस्याः स्वामिनः सन्देशं प्रदत्तवान्

महोदये,” सः अवदत्, “अहं स्वयं किमपि कर्तुं शक्तवान्⁠—किमपि ! मम स्वामिनि मम प्रभावः नास्ति; परं भवती, कदाचित्⁠—”

मम कः प्रभावः स्यात्?” औदा उक्तवती। “फोगमहोदयः कस्यापि प्रभावेण नियन्त्रितः भवतिकिं सः कदापि अजानात् यत् तस्य प्रति मम कृतज्ञता अतिशयिता अस्ति? किं सः कदापि मम हृदयं पठितवान्? मम मित्र, तस्य एकक्षणम् अपि एकाकिनं त्यक्तव्यम्! भवान् वदति यत् सः मया सह सायंकाले संभाषणं करिष्यति?”

आम्, महोदये; सम्भाव्यतः इङ्ग्लेण्ड् इति देशे भवत्याः रक्षणं सुखं व्यवस्थापयितुम्।”

पश्यामः,” औदा उक्तवती, सहसा चिन्तामग्ना भूत्वा

अस्मिन् दिवसे (रविवासरे) सविल् रो इति गृहं निर्जनम् इव आसीत्, फिलियस् फोगः , तस्मिन् गृहे निवसतः प्रथमवारं, वेस्टमिन्स्टरघण्टायाः अर्धैकादशवादने स्वक्लबं प्रति प्रस्थितवान्

किमर्थं सः रिफर्म् इति स्थाने स्वयं प्रस्तुतः भवेत्? तस्य मित्राणि तत्र तं प्रतीक्षन्ते स्मफिलियस् फोगः पूर्वसायंकाले (शनिवासरे, डिसेम्बरमासस्य एकविंशतितमे दिवसे, नववादनात् पूर्वं पञ्चदशघटिकाः) सभागृहे दृष्टः, तेन सः स्वदावं हृतवान्तस्य बैंकर्स् प्रति विंशतिसहस्रं पौण्डाः आनेतुं अपि आवश्यकता आसीत्; यतः तस्य प्रतिपक्षिणः तस्य चेकं स्वहस्ते धृतवन्तः आसन्, ते तं पूरयित्वा बेरिंग्स् इति स्थानं प्रति प्रेषयित्वा तां राशिं स्वलाभे स्थानान्तरितं कर्तुं शक्तवन्तः आसन्

फोगमहोदयः, अतः, बहिः गन्तुं किमपि कारणं आसीत्, अतः सः गृहे एव तस्थौसः स्वकक्षे निरुद्धः भूत्वा, स्वकार्याणि व्यवस्थापयितुं व्यापृतः आसीत्पास्पार्टूतः सोपानानाम् आरोहणावरोहणं निरन्तरं करोति स्मतस्य कृते घटिकाः दीर्घाः आसन्सः स्वामिनः द्वारे शृणोति स्म, कुञ्चिकारन्ध्रेण पश्यति स्म, यथा तस्य एतत् कर्तुं पूर्णाधिकारः अस्ति, यथा सः भीतः आसीत् यत् कदापि किमपि भीषणं घटेतकदाचित् सः फिक्स् इति चिन्तयति स्म, परं क्रोधेनफिक्स्, सर्वजनः इव, फिलियस् फोगे भ्रान्तः आसीत्, तस्य पश्चाद्गमनं बन्धनं कर्तुं केवलं स्वकर्तव्यं कृतवान्; यदा सः, पास्पार्टूतः.⁠ ⁠… एषा चिन्ता तं पीडयति स्म, सः स्वदुःखदायकां मूर्खतां निरन्तरं शपति स्म

स्वयं अत्यन्तं दुःखितः भूत्वा एकाकी भवितुं शक्तवान्, सः औदायाः द्वारे आघातं कृतवान्, तस्याः कक्षं प्रविश्य, एकस्मिन् कोणे उपविश्य, निर्वचनं कुर्वन्, तां युवतीं दुःखेन पश्यति स्मऔदा अद्यापि चिन्तामग्ना आसीत्

सायंकाले सप्तवादनात् अर्धघटिकापर्यन्तं फोगमहोदयः औदां प्रति सन्देशं प्रेषितवान् यत् किं सा तं स्वीकरिष्यति, किञ्चित् कालान्तरे सः तस्याः सह एकाकी भूत्वा

फिलियस् फोगः एकां आसन्दीं गृहीत्वा, औदायाः सम्मुखे अग्निस्थानस्य समीपे उपविष्टवान्तस्य मुखे कोऽपि भावः दृश्यते स्मप्रत्यागतः फोगः यः फोगः गतवान् तादृक् एव आसीत्; समाना शान्तिः, समाना निर्विकारता आसीत्

सः किञ्चित् कालं निर्वचनं कुर्वन् उपविष्टवान्; ततः, औदायाः उपरि नेत्रे निक्षिप्य, “महोदये,” सः उक्तवान्, “किं भवतीं इङ्ग्लेण्ड् इति देशं आनेतुं मां क्षमिष्यते?”

अहं, फोगमहोदय!” औदा उक्तवती, स्वहृदयस्य स्पन्दनानि नियन्त्रयन्ती

कृपया मां समापयितुं ददातु,” फोगमहोदयः उक्तवान्। “यदा अहं भवतीं भवत्याः असुरक्षितं देशं दूरं नेतुं निश्चितवान्, अहं धनवान् आसम्, स्वधनस्य एकांशं भवत्याः उपयोगाय निक्षेप्तुं चिन्तितवान्; ततः भवत्याः जीवनं मुक्तं सुखं भविष्यति स्मपरं अधुना अहं विनष्टः अस्मि।”

अहं जानामि, फोगमहोदय,” औदा उक्तवती; “अहं भवन्तं पृच्छामि, किं भवान् मां क्षमिष्यते यत् अहं भवन्तं अनुगतवती, ⁠—कः जानाति?⁠—कदाचित् भवन्तं विलम्बितवती, एवं भवतः विनाशे योगदानं दत्तवती?”

महोदये, भवती भारते तिष्ठितुं शक्तवती, भवत्याः सुरक्षा केवलं भवतीं इतिदूरं नेतुं एव सुनिश्चिता भवितुं शक्तवती, यत्र भवत्याः उत्पीडकाः भवतीं ग्रहीतुं शक्तवन्तः।”

अतः, फोगमहोदय,” औदा पुनः उक्तवती, “मां भीषणात् मृत्योः उद्धर्तुं तुष्टः भूत्वा, भवान् विदेशे मम सुखं सुनिश्चितं कर्तुं स्वयं बद्धः इति मन्यते स्म?”

आम्, महोदये; परं परिस्थितयः मम विरुद्धाः आसन्तथापि, अहं भवत्याः सेवायां शेषं स्वल्पं धनं निक्षेप्तुं प्रार्थये।”

परं भवतः किं भविष्यति, फोगमहोदय?”

मम विषये, महोदये,” सः शिष्टः उक्तवान्, शीतलतया, “मम किमपि आवश्यकता नास्ति।”

परं भवान् कथं स्वभाग्यं पश्यति, महोदय, यत् भवन्तं प्रतीक्षते?”

यथा अहं अभ्यस्तः अस्मि।”

अन्ततः,” औदा उक्तवती, “भवादृशं पुरुषं दारिद्र्यं आक्रामेत्भवतः मित्राणि⁠—”

मम कोऽपि मित्रं नास्ति, महोदये।”

भवतः बान्धवाः⁠—”

मम कोऽपि बान्धवः नास्ति।”

अहं भवन्तं दयामि, फोगमहोदय, यतः एकाकित्वं दुःखदायकं वस्तु, यत्र कोऽपि हृदयं नास्ति यस्मिन् भवतः दुःखानि निवेदयितुं शक्यतेते वदन्ति, यद्यपि, दुःखम् अपि, द्वाभ्यां सहानुभूतिपूर्णाभ्यां आत्मभ्यां सहितं, धैर्येण सोढुं शक्यते।”

ते वदन्ति, महोदये।”

फोगमहोदय,” औदा उत्थाय तस्य हस्तं गृहीत्वा उक्तवती, “किं भवान् एकस्मिन् एव बान्धवं मित्रं इच्छति? किं भवान् मां स्वपत्नीं करिष्यति?”

श्रीमान् फोगः एतस्मिन् काले उत्थितवान्तस्य नेत्रयोः असामान्यः प्रकाशः आसीत्, ओष्ठयोः सूक्ष्मः कम्पनम् आसीत्औदा तस्य मुखं अवलोकितवतीएतस्य सरलस्य, न्यायस्य, दृढतायाः, मधुरतायाः दृष्टिः, या सर्वं साहसं कृत्वा तं रक्षितुं शक्नोति, यस्मै सर्वं ऋणी आसीत्, प्रथमं तं विस्मितं कृतवती, ततः तं प्रविष्टवतीसः क्षणं नेत्रे अपिदधात्, यथा तस्य दृष्टिं वर्जयेत्यदा सः पुनः नेत्रे उद्घाटितवान्, “त्वां प्रेमामि!” इति सः सरलं उक्तवान्। “आम्, सर्वैः पवित्रैः, त्वां प्रेमामि, अहं सम्पूर्णतः तव अस्मि!”

अहो!” इति औदा उक्त्वा तस्य हस्तं स्वस्य हृदये न्यधात्

पास्पार्टूतः आहूतः, सः तत्क्षणम् उपस्थितःश्रीमान् फोगः औदायाः हस्तं स्वस्य हस्ते धृतवान्; पास्पार्टूतः अवगतवान्, तस्य विशालं वृत्तं मुखं उष्णकटिबन्धीयस्य सूर्यस्य इव प्रकाशमयम् अभवत्

श्रीमान् फोगः तं पृष्टवान् यदि एतत् समयः अतिविलम्बितः अस्ति किम्, रेवरेण्ड् सैम्युएल् विल्सन्, मेरिलेबोन् पैरिशस्य, तां सायंकालं सूचयितुम्

पास्पार्टूतः स्वस्य सर्वाधिक स्निग्धं स्मितं कृतवान्, उक्तवान् , “कदापि अतिविलम्बितं भवति।”

अष्टवादनानन्तरं पञ्च मिनिटानि आसन्

किम् एतत् श्वः, सोमवासरे भविष्यति?”

श्वः, सोमवासरे,” इति श्रीमान् फोगः औदां प्रति उक्तवान्

आम्; श्वः, सोमवासरे,” इति सा उत्तरं दत्तवती

पास्पार्टूतः यावत् शीघ्रं शक्नोति तावत् शीघ्रं धावितवान्


Standard EbooksCC0/PD. No rights reserved