समयः आगतः यत् इङ्ग्लिश्-जनमतस्य कः परिवर्तनः अभवत् यदा ज्ञातं यत् वास्तविकः बैंक्-लुण्ठकः, जेम्स् स्ट्राण्ड्-नामकः, डिसेम्बर्-मासस्य सप्तदशे दिनाङ्के एडिन्बर्ग्-नगरे गृहीतः। त्रयः दिनाः पूर्वं फिलियस् फोग् अपराधी आसीत्, यः पुलिसैः सुदृढं अनुसृतः आसीत्; इदानीं सः माननीयः सज्जनः आसीत्, यः गणितीयरीत्या स्वस्य विचित्रं विश्वपर्यटनं करोति स्म।
पत्राणि पुनः स्वस्य पणविषयकं विवादं आरब्धवन्ति; सर्वे ये पणं कृतवन्तः, तस्य पक्षे वा विपक्षे वा, स्वस्य रुचिं पुनः जागृतवन्तः, यथा मायया; “फिलियस् फोग् बाण्ड्”-इत्येतत् पुनः विनिमययोग्यं अभवत्, बहवः नवाः पणाः कृताः। फिलियस् फोग्-नाम पुनः ’Change-इत्यस्मिन् प्राधान्यं प्राप्तवान्।
तस्य पञ्च मित्राणि रिफॉर्म् क्लब्-इत्यस्मिन् एते त्रयः दिनाः ज्वराकुलस्य अनिश्चिततायाः स्थितौ व्यतीतवन्तः। फिलियस् फोग्, यं ते विस्मृतवन्तः, पुनः तेषां दृष्टिपथे प्रकटिष्यति किम्! सः इदानीं कुत्र आसीत्? डिसेम्बर्-मासस्य सप्तदशः दिनाङ्कः, जेम्स् स्ट्राण्ड्-ग्रहणस्य दिनाङ्कः, फिलियस् फोग्-प्रस्थानात् षट्सप्ततितमः दिनाङ्कः आसीत्, तस्य किमपि समाचारं न प्राप्तम्। सः मृतः आसीत् किम्? सः प्रयत्नं त्यक्तवान् किम्, अथवा सः स्वस्य यात्रां सहमतमार्गेण अनुवर्तयति स्म किम्? च सः डिसेम्बर्-मासस्य एकविंशे दिनाङ्के, शनिवासरे, सायं नववादनात् पूर्वं पञ्चदशमिनटेषु, रिफॉर्म् क्लब्-सभागृहस्य द्वारे प्रकटिष्यति किम्?
त्रयः दिनाः यावत् लण्डन्-समाजः यस्य चिन्तायां आसीत्, तत् वर्णयितुं न शक्यते। फिलियस् फोग्-समाचाराय अमेरिका-आसिया-प्रति ताराः प्रेषिताः। सविल् रो-स्थितं गृहं प्रति प्रातः सायं च दूताः प्रेषिताः। न किमपि समाचारम्। पुलिसः अज्ञातवती यत् जासूसः फिक्स्, यः दुर्भाग्यवशं मिथ्या सूत्रं अनुसृतवान् आसीत्, किं अभवत्। पणाः तथापि संख्यायां मूल्ये च वृद्धिं प्राप्तवन्तः। फिलियस् फोग्, यथा अश्वः, स्वस्य अन्तिमं मोडं समीपं आनयति स्म। बाण्ड्-मूल्यानि न शतं अधः, अपि तु विंशतिः, दश, पञ्च च उद्धृतानि आसन्; च पक्षाघातग्रस्तः वृद्धः लॉर्ड् आल्बेमार्ल् अपि तस्य पक्षे पणं कृतवान्।
शनिवासरे सायं पल् मल्-इत्यस्मिन् समीपस्थेषु च वीथिषु महान् जनसमूहः एकत्रितः आसीत्; यथा दलालानां महासमूहः रिफॉर्म् क्लब्-इत्यस्य चतुर्दिक् स्थायिरूपेण स्थापितः आसीत्। गतिविधिः अवरुद्धा आसीत्, सर्वत्र विवादाः, विचाराः, च आर्थिकव्यवहाराः प्रचलन्ति स्म। पुलिसः जनसमूहं निवारयितुं महतीं कठिनतां अनुभवति स्म, च यदा फिलियस् फोग्-आगमनस्य समयः समीपं आगच्छत्, तदा उत्तेजना स्वस्य उच्चतमं स्तरं प्राप्तवती।
फिलियस् फोग्-स्य पञ्च प्रतिद्वन्द्विनः क्लब्-स्य महासभागृहे मिलितवन्तः। जॉन् सुलिवान् च सैम्युएल् फालेन्टिन्, बैंकरौ, एण्ड्रू स्टुअर्ट्, अभियन्ता, गौथियर् राल्फ्, बैंक् ऑफ् इङ्ग्लण्ड्-स्य निर्देशकः, च टॉमस् फ्लैनगन्, सुराकारः, एकैकः चिन्ताकुलः प्रतीक्षां कृतवान्।
यदा घटिका अष्टवादनात् विंशतिमिनटानि अतीतानि इति सूचितवती, एण्ड्रू स्टुअर्ट् उत्थाय उक्तवान्, “महोदयाः, विंशतिमिनटेषु श्रीमान् फोग् अस्माभिः च मध्ये सहमतः समयः समाप्तः भविष्यति।”
“लिवरपूल्-तः अन्तिमः रेलयानः कदा आगतः?” इति टॉमस् फ्लैनगन् पृष्टवान्।
“सप्तवादनात् त्रयोविंशतिमिनटेषु,” इति गौथियर् राल्फ् उत्तरितवान्; “च अग्रिमः रेलयानः द्वादशवादनात् दशमिनटानि यावत् न आगच्छति।”
“भवन्तः, महोदयाः,” इति एण्ड्रू स्टुअर्ट् पुनः आरब्धवान्, “यदि फिलियस् फोग् ७:२३ रेलयानेन आगच्छत्, तर्हि सः इदानीं अत्र आगतवान् अभविष्यत्। अतः वयं पणं जितं इति मन्यामहे।”
“प्रतीक्ष्यताम्; अति शीघ्रं न भवामः,” इति सैम्युएल् फालेन्टिन् उत्तरितवान्। “भवन्तः जानन्ति यत् श्रीमान् फोग् अतीव विचित्रः अस्ति। तस्य समयनिष्ठा सुप्रसिद्धा अस्ति; सः कदापि अतिशीघ्रं वा अतिविलम्बेन वा न आगच्छति; च यदि सः अन्तिमक्षणे अस्माकं समक्षं प्रकटेत्, तर्हि अहं न आश्चर्यं प्राप्नुयाम्।”
“किमर्थम्,” इति एण्ड्रू स्टुअर्ट् चिन्ताकुलः उक्तवान्, “यदि अहं तं द्रक्ष्यामि, तर्हि अहं न विश्वसिष्यामि यत् सः एव अस्ति।”
“तथ्यम् एतत्,” इति टॉमस् फ्लैनगन् पुनः आरब्धवान्, “श्रीमान् फोग्-स्य परियोजना अत्यन्तं मूर्खतापूर्णा आसीत्। यद्यपि सः समयनिष्ठः आसीत्, सः विलम्बान् निवारयितुं न शक्तवान् ये निश्चिताः आसन्; च केवलं द्वित्रयः दिनाः विलम्बः तस्य पर्यटनस्य प्राणघातकः अभविष्यत्।”
“अवलोक्यताम्,” इति जॉन् सुलिवान् अधिकृतवान्, “यत् अस्माभिः तस्य किमपि समाचारं न प्राप्तम्, यद्यपि तस्य मार्गे सर्वत्र तारयन्त्राणि सन्ति।”
“सः हतवान्, महोदयाः,” इति एण्ड्रू स्टुअर्ट् उक्तवान्, “सः शतगुणं हतवान्! भवन्तः जानन्ति, अपि च, यत् चाइना—एकमात्रं वाष्पयानं यत् सः न्यूयॉर्क्-तः समयानुसारं अत्र आगन्तुं गृहीतवान् आसीत्—ह्यः आगतवान्। अहं यात्रिणां सूचीं दृष्टवान्, च फिलियस् फोग्-नाम तत्र न आसीत्। यद्यपि वयं स्वीकुर्मः यत् भाग्यं तस्य पक्षे आसीत्, सः अमेरिकां प्राप्तुं न शक्तवान्। अहं मन्ये यत् सः न्यूनातिन्यूनं विंशतिदिनाः पश्चात् भविष्यति, च लॉर्ड् आल्बेमार्ल् शान्तं पञ्चसहस्रं हरिष्यति।”
“स्पष्टम्,” इति गौथियर् राल्फ् उत्तरितवान्; “च अस्माभिः श्वः बेरिङ्ग्स्-इत्यस्मिन् श्रीमान् फोग्-स्य चेकं प्रस्तुतं कर्तुं एव कर्तव्यम्।”
अस्मिन् क्षणे, क्लब्-घटिकायाः सूचकाः नववादनात् विंशतिमिनटानि पूर्वं सूचितवन्तः।
“पञ्च मिनटानि अधिकानि,” इति एण्ड्रू स्टुअर्ट् उक्तवान्।
पञ्च सज्जनाः परस्परं दृष्टवन्तः। तेषां चिन्ता अत्यन्तं तीव्रा अभवत्; परन्तु, तां प्रकटयितुं न इच्छन्तः, ते श्रीमान् फालेन्टिन्-स्य रबर्-इत्यस्य प्रस्तावं सहर्षं स्वीकृतवन्तः।
“अहं स्वस्य पणस्य चतुःसहस्रं त्रयःसहस्रं नवशतं नवनवतिं च न त्यक्ष्यामि,” इति एण्ड्रू स्टुअर्ट् उक्तवान्, यदा सः स्वस्य आसनं गृहीतवान्।
घटिका नववादनात् अष्टादशमिनटानि पूर्वं सूचितवती।
खेलकाः स्वस्य पत्तानि गृहीतवन्तः, परन्तु घटिकातः दृष्टिं न अपसारितवन्तः। निश्चयेन, यद्यपि ते निर्भयाः आसन्, मिनटाः तेषां कदापि एतावन्तः दीर्घाः न अभवन्!
“नववादनात् सप्तदशमिनटानि पूर्वं,” इति टॉमस् फ्लैनगन् उक्तवान्, यदा सः पत्तानि छिनत्ति स्म यानि राल्फ् तस्मै प्रदत्तवान् आसीत्।
तदा क्षणं मौनं अभवत्। महासभागृहं पूर्णतः शान्तं आसीत्; परन्तु बहिः जनसमूहस्य गुणगुणाः श्रुताः, कदाचित् तीव्रः आर्तनादः च। लोलकः सेकण्डान् आहतवान्, यान् प्रत्येकः खेलकः उत्सुकतया गणितवान्, यदा सः शृणोति स्म, गणितीयनियमानुसारं।
“नववादनात् षोडशमिनटानि पूर्वं!” इति जॉन् सुलिवान् उक्तवान्, स्वरः यः तस्य भावनां प्रकटितवान्।
एकं मिनटं अधिकं, च पणः जितः भविष्यति। एण्ड्रू स्टुअर्ट् तस्य सहभागिनः च स्वस्य खेलं स्थगितवन्तः। ते स्वस्य पत्तानि त्यक्तवन्तः, च सेकण्डान् गणितवन्तः।
चत्वारिंशत्तमे सेकण्डे, न किमपि। पञ्चाशत्तमे, अपि न किमपि।
पञ्चपञ्चाशत्तमे, वीथौ महान् आर्तनादः श्रुतः, ततः करतलध्वनिः, हर्षध्वनिः, च किञ्चित् क्रूरं गर्जनं च।
खेलकाः स्वस्य आसनेभ्यः उत्थितवन्तः।
सप्तपञ्चाशत्तमे सेकण्डे सभागृहस्य द्वारं उद्घाटितम्; च लोलकः षष्टितमं सेकण्डं न आहतवान् यावत् फिलियस् फोग् प्रकटितः, उत्तेजितः जनसमूहः यः क्लब्-द्वाराणि भित्त्वा प्रविष्टवान् आसीत्, च तस्य शान्ते स्वरे, उक्तवान्, “अहम् अस्मि, महोदयाः!”