आम्; फिलियस् फोग् स्वयम्।
पाठकः स्मरिष्यति यत् सायंकाले अष्टवादने पञ्चमिनीतः परम्—प्रवासिनां लण्डन्-नगरे आगमनात् पञ्चविंशतिघण्टापरम्—पास्पार्टू स्वस्य स्वामिना प्रेषितः आसीत् यत् सः रेवरेण्ड् सैम्युएल् विल्सन्-स्य सेवाः आह्वयेत् एकस्मिन् विवाहसमारोहे, यः अग्रिमे दिवसे भविष्यति।
पास्पार्टू स्वस्य कार्येण मुग्धः अगच्छत्। सः शीघ्रं पुरोहितस्य गृहं प्राप्तवान्, किन्तु तं गृहे न प्राप्तवान्। पास्पार्टू विंशतिमिनीत्परं प्रतीक्षितवान्, यदा सः पुरोहितं त्यक्तवान्, तदा अष्टवादने पञ्चत्रिंशतिमिनीतः परम् आसीत्। किन्तु सः कस्यां अवस्थायाम् आसीत्! सः केशेषु विशृङ्खलितेषु, शिरोवेष्टनं विना, मार्गे धावितवान् यथा पूर्वं कदापि न दृष्टम्, पथिकान् पातयन्, पादपथं जलस्फोट इव अतिक्रम्य।
त्रिमिनीषु सः सविल् रो इति पुनः आसीत्, फोग्-स्य कक्षं प्रति विचलितः प्रविष्टवान्।
सः वक्तुं न शक्तवान्।
“किं सम्प्राप्तम्?” फोग्-महोदयः पृष्टवान्।
“मम स्वामिन्!” पास्पार्टू उच्छ्वसितवान्—“विवाहः—अशक्यः—”
“अशक्यः?”
“अशक्यः—श्वः।”
“किमर्थम्?”
“यतः श्वः—रविवासरः!”
“सोमवासरः,” फोग्-महोदयः उत्तरितवान्।
“न—अद्य शनिवासरः।”
“शनिवासरः? अशक्यम्!”
“आम्, आम्, आम्, आम्!” पास्पार्टू आक्रन्दितवान्। “त्वया एकदिनस्य भ्रान्तिः कृता! वयं चतुर्विंशतिघण्टापूर्वम् आगतवन्तः; किन्तु दशमिनीत्परं शेषम् अस्ति!”
पास्पार्टू स्वस्य स्वामिनं कण्ठेन गृहीत्वा, अप्रतिहतबलेन आकृष्य अगच्छत्।
फिलियस् फोग्, एवं अपहृतः, चिन्तितुं कालं विना, स्वस्य गृहं त्यक्त्वा, एकं यानं प्रविष्टवान्, यानचालकाय शतं पौण्डान् प्रतिज्ञातवान्, द्वौ श्वानौ अतिक्रम्य, पञ्च यानानि पातयित्वा, रिफॉर्म् क्लब् इति प्राप्तवान्।
नववादने पादोनं यदा सः महासभायां प्रकटितवान्, तदा घटिका सूचितवती।
फिलियस् फोग् अशीतिदिनेषु विश्वपर्यटनं सम्पादितवान्!
फिलियस् फोग् स्वस्य विंशतिसहस्रपौण्डानां शर्तं जितवान्!
कथं एवं एकः नियमितः सूक्ष्मदर्शी जनः एकदिनस्य एतां भ्रान्तिं कृतवान्? कथं सः चिन्तितवान् यत् सः लण्डन्-नगरे शनिवासरे, डिसेम्बर्-मासस्य एकविंशतितमे दिने आगतवान्, यदा वास्तविके फ्राइडे, विंशतितमे दिने, स्वस्य प्रस्थानात् एकोनाशीतितमे दिने एव आसीत्?
भ्रान्तेः कारणं अतीव सरलम्।
फिलियस् फोग्, अनभिज्ञः एव, स्वस्य यात्रायां एकदिनं प्राप्तवान्, एतत् केवलं यतः सः निरन्तरं पूर्वदिशि प्रवासितवान्; विपरीतदिशि, अर्थात् पश्चिमदिशि, गच्छन् सः एकदिनं हृतवान् स्यात्।
पूर्वदिशि प्रवासन् सः सूर्यस्य दिशि गतवान्, तेन तस्य दिनानि चतुर्मिनीत्परं यावत् अल्पीभूतानि यावत् सः अंशान् अतिक्रान्तवान्। पृथिव्याः परिधौ त्रिशतषष्ट्यंशाः सन्ति; एते त्रिशतषष्ट्यंशाः, चतुर्मिनीत्परं गुणिताः, निश्चितं चतुर्विंशतिघण्टाः—अर्थात् अचेतनतः प्राप्तः दिनः। अन्यशब्देषु, फिलियस् फोग्, पूर्वदिशि गच्छन्, सूर्यं मध्याह्नरेखां अशीतिवारम् अतिक्रामन्तं दृष्टवान्, तस्य मित्राः लण्डन्-नगरे केवलं एकोनाशीतिवारम् अतिक्रामन्तं दृष्टवन्तः। एतत् कारणं यत् ते रिफॉर्म् क्लब् इति शनिवासरे प्रतीक्षितवन्तः, न तु रविवासरे, यथा फोग्-महोदयः चिन्तितवान्।
पास्पार्टू-स्य प्रसिद्धः कुलघटिका, या सदा लण्डन्-समयं धृतवती, एतत् तथ्यं प्रकटितवती स्यात्, यदि सा दिनानि घण्टाः मिनीत्परं च सूचितवती स्यात्!
फिलियस् फोग्, तर्हि, विंशतिसहस्रपौण्डान् जितवान्; किन्तु, यतः सः मार्गे एकोनविंशतिसहस्रपौण्डान् व्ययितवान्, धनलाभः अल्पः आसीत्। तस्य उद्देशः तु विजयः आसीत्, न तु धनं जेतुम्। सः शेषं सहस्रपौण्डं पास्पार्टू दुर्भाग्यशालिनः फिक्स् च मध्ये विभाजितवान्, यस्य प्रति सः किमपि द्वेषं न धृतवान्। तथापि, सः पास्पार्टू-स्य भागात् गैसस्य मूल्यं न्यूनीकृतवान्, यत् स्वस्य कक्षे एकोनविंशतिशताधिकविंशतिघण्टाः दग्धम् आसीत्, नियमिततायाः कृते।
तस्यां सायंकाले, फोग्-महोदयः, सदैव इव शान्तः उदासीनः च, औदा इति उक्तवान्: “अस्माकं विवाहः तव कृते अद्यापि मनोहरः अस्ति वा?”
“फोग्-महोदय,” सा उत्तरितवती, “एषः प्रश्नः मया पृष्टव्यः। भवान् नष्टः आसीत्, किन्तु अद्य पुनः धनवान् अस्ति।”
“क्षम्यतां, महोदये; मम धनं तव अस्ति। यदि त्वया अस्माकं विवाहस्य सूचना न कृता स्यात्, मम सेवकः रेवरेण्ड् सैम्युएल् विल्सन्-स्य समीपं न गतवान् स्यात्, मम भ्रान्तेः सूचना न प्राप्ता स्यात्, च—”
“प्रिय फोग्-महोदय!” युवती उक्तवती।
“प्रिये औदा!” फिलियस् फोग् उत्तरितवान्।
वक्तव्यं न यत् विवाहः अष्टचत्वारिंशत्घण्टापरं सम्पन्नः, पास्पार्टू, दीप्तिमान् प्रकाशमानः च, वधूं प्रदत्तवान्। किं सः तां न रक्षितवान्, किं सः एतस्य सम्मानस्य अधिकारी न आसीत्?
अग्रिमे दिवसे, प्रभाते एव, पास्पार्टू स्वस्य स्वामिनः द्वारं प्रबलं ताडितवान्। फोग्-महोदयः तत् उद्घाटितवान्, पृष्टवान् च, “किं सम्प्राप्तम्, पास्पार्टू?”
“किम्, महोदय? अहं इदानीं एव ज्ञातवान्—”
“किम्?”
“यत् वयं विश्वपर्यटनं केवलं अष्टसप्ततिदिनेषु कृतवन्तः स्याम।”
“निश्चयेन,” फोग्-महोदयः उत्तरितवान्, “भारतं न अतिक्रम्य। किन्तु यदि अहं भारतं न अतिक्रान्तवान् स्याम्, अहं औदां न रक्षितवान् स्याम्; सा मम पत्नी न भविष्यति स्यात्, च—”
फोग्-महोदयः शान्तं द्वारं संवृतवान्।
फिलियस् फोग् स्वस्य शर्तं जितवान्, अशीतिदिनेषु विश्वपर्यटनं कृतवान्। एतत् कर्तुं सः सर्वाणि वाहनानि उपयुक्तवान्—वाष्पनौकाः, रेलमार्गाः, यानानि, यात्रिकनौकाः, व्यापारिकनौकाः, स्लेजाः, गजाः। एषः विचित्रः महोदयः सर्वत्र स्वस्य आश्चर्यजनकाः शान्ततायाः नियमिततायाः च गुणान् प्रदर्शितवान्। किन्तु तर्हि किम्? एतैः सर्वैः प्रयत्नैः सः वास्तविकं किं प्राप्तवान्? एतस्मात् दीर्घक्लान्तिकरात् यात्रातः सः किं आनीतवान्?
किमपि न, भवान् वदति? सम्भवतः; किमपि न, केवलं एका मनोहरा नारी, या, विचित्रं प्रतीयते, तं सर्वाधिकसुखिनं पुरुषं कृतवती!
नूनम्, भवान् ततः अल्पेन विश्वपर्यटनं न कुर्यात्?