॥ ॐ श्री गणपतये नमः ॥

दुष्यन्तस्य पुत्रदर्शनम्

स्वर्गात् प्रतिनिवृत्तः दुष्यन्तः मारीचमुनेः आश्रमम् आगतःतत्र शकुन्तलायाः पुत्रः सर्वदमनः तेन दृष्टःतं बालकं दृष्ट्वा अनपत्यतया तेन अपूर्वः आनन्दः अनुभूतःपरम् ईदृशस्य परमानन्दस्य किमपि कारणं तेन ज्ञातम्सिंहस्य शावकेन सह बालस्य क्रीडाम् अवलोक्य दुष्यन्तस्य अन्तःकरणं प्रमुदितं जातम्पुत्रप्रेम्णा एव नृपस्य हृदयं बालकं प्रति आकृष्टम्

ततः तेन नृपेण तस्य बालकस्य हस्ते चक्रवर्तिलक्षणानि अवलोकितानितेन तस्य मनसि अपरम् आशास्थानं जातम्तथा आत्मसदृशं बालकस्य रूपं तेन अवलोकितम्एवं, असौ मुनिकुमारकः किन्तु पुरुवंशे जातः क्षत्रियकुमारः इति तेन ज्ञातम्तस्मात् दुष्यन्तः हृष्टः सन्तुष्टः

अपि शकुन्तलावण्यं पश्यइति अक्षराणि श्रुत्वा ध्वनिसाम्यात्कुत्र मे माता शकुन्तलाइति तेन बालकेन सहसा पृष्टम्अतः अयम् आत्मनः एव पुत्रः इति तेन निश्चितम्तेन असौ अतीव आनन्दितः जातःपरमवात्सल्येन सः पुत्रः तेन आलिङ्गितःएतादृशं मधुरं मीलनं दृष्ट्वा शकुन्तला अपि हर्षनिर्भरा सञ्जाता


"संस्कृतवाग्विलासः १". 2013. p 27कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः