॥ ॐ श्री गणपतये नमः ॥

लोभः नाशस्य कारणम्

दण्डकारण्ये कर्पूरतिलकः नाम गजः वसतिएकदा शृगालाः तं गजं पश्यन्ति, चिन्तयन्ति , ‘यदि अयं गजः म्रियते तदा अनेकमासपर्यन्तं पर्याप्तं भोजनं भवति’। तदा एकः वृद्धः शृगालः प्रतिज्ञां करोति, “अहं गजस्य मरणं साधयामिइतितदनन्तरं सः धूर्तः शृगालः तं गजं गच्छति साष्टाङ्गपातं प्रणामं करोति, वदति —‘देव, अरण्ये पशूनां राजा नास्तिसर्वे राजगुणाः त्वां भूषयन्ति तस्मात् सर्वे वनवासिनः पशवः त्वां राजानं कर्तुम् इच्छन्तिशुभवेला अधुना एव वर्ततेतस्मात् त्वाम् अहं सत्वरं नयामितेन शुभवेला विचलतिइतिराज्यलोभेन गजः आकृष्टः भवतिशृगालः अग्रे गच्छतिगजः तम् अनुसरतिशृगालः धावतिगजः अपि अनुधावतिअग्रे महापङ्कः वर्ततेपर लोभेन आकृष्टः गजः महापङ्कः पश्यति तत्क्षणे एव सः तस्मिन् महापङ्के निपतति, मज्जति शृगालः हसतिगजः म्रियतेसर्वे शृगालाः आनन्दन्ति तं गजं खादन्ति


"संस्कृतवाग्विलासः १". 2013. p 6कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः