॥ ॐ श्री गणपतये नमः ॥

मनोरथाः

Narration: © हर्षदा मादिराजु/CC BY-SA

कस्मिंश्चित् नगरे कश्चित् भिक्षुकः वसति स्मसः भिक्षया कांश्चित् सक्तून् अलभतभिक्षार्जितैः सक्तुभिः सः घटम् अपूरयत्तं घटं नागदन्ते अवलम्ब्य तस्य अधः खट्वां निधाय सः एकदृष्ट्या घटम् अपश्यत्एकदा खट्वायां शयितः सः अचिन्तयत्अधुना अयं घटः सक्तुभिः परिपूर्णःयदि दुर्भिक्षं भवेत् तर्हि अस्य विक्रयेण रूप्यकाणां शतं भवेत्तेन रूप्यकशतेन अहम् अजाद्वयम् आनयामिषड्भ्यः मासेभ्यः अनन्तरं बहवः अजाः भवेयुःतेषां विक्रयेण प्रभूतं सुवर्णं विन्दामितेन विशालं गृहं रचयामिअनन्तरं कः अपि धनिकः मम गृहम् आगच्छेत्, मह्यं रूपवतीं कन्यां यच्छेत्तस्यां मे पुत्रः जायेतअहं तस्य गोविन्दः इति नाम कुर्याम्

यदि मम गृहस्य समृद्धिं दृष्ट्वा कश्चन चोरः मम गृहम् आगमिष्यति तर्हि अहं तं पादप्रहारेण एवं ताडयेयम् इति उक्त्वा तेन तथा पादप्रहारः दत्तः यथा सः घटः भग्नःतस्य मुखं सक्तुभिः पाण्डुरम् अभवत्


"संस्कृतवाग्विलासः १". 2013. p 22कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः