॥ ॐ श्री गणपतये नमः ॥

पान्थवृक्षसंवादः

पान्थःको भवान्?

वृक्षःकिमर्थं पृच्छसि?। किमर्थं प्रश्नेन माम् आयासयसि? किमर्थं स्वेन मार्गेण गच्छसि?

पान्थःअपि त्वं मम प्रश्नेन विषीदसि? तर्हि पृच्छामि त्वां प्रश्नेन आयासयामिस्वेन मार्गेण गच्छामि

वृक्षः विषीदामिअहं प्रयच्छामि तुभ्यम् उत्तरम्

पान्थःत्वं निगृूहसि दुःखं विषादं वात्वम् अलीकं वदसि विषीदामि इति

वृक्षःमित्र, सत्यं विषीदामिअहं दुःखम् अनुभवामिअहं श्मशानवृक्षः भवामि

पान्थःकिं तेन?

वृक्षःअपि पश्यसि तं वटवृक्षम्?

पान्थःअवश्यं पश्यामि

वृक्षःजनाः तस्य घनां छायाम् अभिलषन्ति

पान्थःअपि नाम तेन विषीदसि?

वृक्षः खलु स्वप्ने अपि तेन विषीदामिअहम् अपि घनां छायां करोमिपरं जनाः ताम् अभिलषन्ति

पान्थःकिं तेन?

वृक्षःकिम् एवं वदसि? मम छाया अपि लोकानां उपयुक्ता इति दुःखम् अनुभवामि

पान्थःअहो तव उपकारे तत्परता! वयं मनुष्याः स्वार्थेन तुष्यामःत्वं पुनः परोपकारम् इच्छसित्वं परोपकारेण तुष्यसिधन्यः त्वम्

वृक्षःसफलः अहम्


"संस्कृतवाग्विलासः १". 2013. p 11कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः