कस्मिंश्चित् तपोवने एकः मुनिः वसति। एकदा सः स्नानार्थं नदीं गच्छति। स्नानात् अनन्तरं सः अर्घ्यं यच्छति। तदा सः काकस्य मुखे मूषकं पश्यति। सः काकं प्रति पाषाणखण्डं प्रक्षिपति। तेन मूषकः काकस्य मुखात् अधः पतति। मुनिः तं मूषकं पालयति। एकदा मार्जारः तं मूषकं प्रति धावति। मूषकः भयेन मुनिं प्रति धावति। मुनिः तं भयकारणं पृच्छति। यदा सः मूषकः वदति—“मार्जारः मम भयकारणम् अस्ति” इति तदा मुनिः तं वदति—“त्वं मार्जारः भव, चिरं जीव, गच्छ, क्रीड च” इति। तदनन्तरम् एकदा तं मार्जारं प्रति कुक्कुरः धावति। भीतः मार्जारः पुनः मुनिं प्रति धावति कथयति च भयकारणम्। तदा मुनिः पुनः भणति, ‘त्वं कुक्कुरः भव, चिरं जीव, गच्छ, खेल च’ इति। पुनः एकदा तं कुक्कुरं प्रति व्याघ्रः धावति। सः कुक्कुरः पुनश्च मुनिं गच्छति भयकारणं वदति च। मुनिः अपि पुनश्च भणति ‘त्वं व्याघ्रः भव, चिरं जीव, सर्वत्र निर्भय भ्रम, यथेष्टं सञ्चारं कुरु, गच्छ इति।’
अन्ये जनाः तं व्याघ्रं पश्यन्ति वदन्ति च—‘एषः न सत्यार्थेन व्याघ्रः किन्तु मुनेः मूषकः’। सः व्याघ्रः जनान् भणति—‘भोः भोः जनाः, अहं सत्यं व्याघ्रः एव अस्मि’। जनाः वदन्ति—“तावत् सत्यं न मन्यामहे यावत् त्वं मुनिं न भक्षयसि। मुनिं भक्षय। सत्यं व्याघ्रः भव” इति। सः व्याघ्रः गर्जति, मुनेः भक्षणार्थं तं प्रति धावति च। मुनिः अन्तर्ज्ञानेन व्याघ्रस्य हेतुं जानाति तं वदति च—‘हे व्याघ्र, मा गर्वं कुरु, मा बलं दर्शय, मा गर्ज, मा क्रूरं पश्य, गच्छ, चिरं जीव, किन्तु पुनः मूषकः भव’ इति। सः व्याघ्रः पुनः मूषकः भवति।