॥ ॐ श्री गणपतये नमः ॥

अद्भुतराक्षसःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

राजपुत्रस्य विवाहः भविष्यति इति सर्वत्र उत्सवः आसीत्सः स्वस्य वधूं प्रति सम्पूर्णं वर्षं प्रतीक्षां कृतवान्, अन्ते सा आगतासा रूसीराजकुमारी आसीत्, षड्-हरिणैः युक्तायां स्लेजे फिन्ल्याण्डदेशात् सम्पूर्णं मार्गं प्राप्तवतीस्लेजः महान् स्वर्णहंसः इव आसीत्, हंसस्य पक्षयोः मध्ये स्वल्पा राजकुमारी स्वयं शयिता आसीत्तस्याः दीर्घं एर्मिन्-आच्छादनं पादपर्यन्तं प्रसारितम्, तस्याः शिरसि रजततन्तुजालस्य लघुशिरस्त्राणम्, सा तु हिमप्रासादस्य इव शुभ्रा आसीत् यत्र सा सर्वदा निवसति स्मसा इतिशुभ्रा आसीत् यत् सा मार्गेषु गच्छन्ती सर्वे जनाः आश्चर्यं प्राप्तवन्तः। “सा श्वेतगुलाबः इव अस्ति!” इति ते अकथयन्, ते तस्याः उपरि वातायनात् पुष्पाणि अक्षिपन्

दुर्गस्य द्वारे राजपुत्रः तां स्वीकर्तुं प्रतीक्षां कुर्वन् आसीत्तस्य नीललोहिताक्षिणी आस्ताम्, तस्य केशाः सुवर्णस्य इव आसन्सः तां दृष्ट्वा एकं जानु भूमौ न्यस्य, तस्याः हस्तं चुम्बितवान्

भवत्याः चित्रं सुन्दरम् आसीत्,” इति सः मन्दं उक्तवान्, “परं भवती स्वचित्रात् अपि सुन्दरतरा अस्ति,” इति उक्त्वा लघ्वी राजकुमारी लज्जिता अभवत्

सा पूर्वं श्वेतगुलाबः इव आसीत्,” इति एकः युवा पृष्ठपालः स्वस्य पार्श्ववर्तिनं उक्तवान्, “परं सा इदानीं रक्तगुलाबः इव अस्ति,” इति उक्त्वा सर्वः राजसभा प्रसन्ना अभवत्

अग्रिमान् त्रयः दिवसान् यावत् सर्वे जनाःश्वेतगुलाबः, रक्तगुलाबः, रक्तगुलाबः, श्वेतगुलाबःइति वदन्तः आसन्, राजा पृष्ठपालस्य वेतनं द्विगुणं कर्तुं आदेशं दत्तवान्यतः सः किमपि वेतनं प्राप्नोत्, अतः एतत् तस्य कृते अधिकं उपयोगि आसीत्, परं एतत् महान् गौरवः इति मन्यते स्म, तथा राजसभायाः गजेटे प्रकाशितम् अभवत्

त्रयः दिवसाः समाप्ताः भूत्वा विवाहः सम्पन्नःसः महान् समारोहः आसीत्, वधूवरौ हस्ते हस्तं न्यस्य पाटलवर्णस्य मखमलस्य छत्रस्य अधः गतवन्तौ यत् लघुमुक्ताभिः विभूषितम् आसीत्ततः राजकीयभोजनम् अभवत्, यत् पञ्चघण्टाः यावत् चलितम्राजपुत्रः राजकुमारी महासभायाः शिखरे उपविष्टौ, निर्मलस्फटिकस्य पात्रात् पीतवन्तौकेवलं सत्यप्रेमिणः एतत् पात्रं पातुं शक्नुवन्ति, यतः यदि मिथ्याप्रेमिणः ओष्ठाः एतत् स्पृशन्ति, तर्हि एतत् धूसरं नीरसं मेघाच्छन्नं भवति

एतत् अतीव स्पष्टम् अस्ति यत् तौ परस्परं प्रेम कुरुतः,” इति लघुः पृष्ठपालः उक्तवान्, “स्फटिकस्य इव स्पष्टम्!” इति उक्त्वा राजा तस्य वेतनं द्वितीयवारं द्विगुणं कृतवान्। “कः गौरवः!” इति सर्वे राजसभासदस्याः अकथयन्

भोजनानन्तरं नृत्यसभा आसीत्वधूवरौ रोज-नृत्यं सहितं कर्तुं आसीताम्, राजा वंशीवादनं कर्तुं प्रतिज्ञां कृतवान्सः अतीव दुष्टतया वादयति स्म, परं कश्चित् अपि तं एतत् कथयितुं साहसं कृतवान्, यतः सः राजा आसीत्वस्तुतः सः केवलं द्वे धुनौ जानाति स्म, तथा कां धुनं वादयति इति निश्चितं जानाति स्म; परं एतत् किमपि आसीत्, यतः यत् किमपि सः करोति स्म, सर्वे जनाःमनोहरम्! मनोहरम्!” इति अकथयन्

कार्यक्रमस्य अन्तिमं विषयः आसीत् महान् अग्निक्रीडाप्रदर्शनः, यत् मध्यरात्रौ एव प्रज्वालितुं आसीत्लघ्वी राजकुमारी जीवने कदापि अग्निक्रीडां दृष्टवती, अतः राजा आदेशं दत्तवान् यत् राजकीयः अग्निक्रीडाविशेषज्ञः तस्याः विवाहदिने उपस्थितः भवेत्

अग्निक्रीडा कथं भवति?” इति सा राजपुत्रं पृष्टवती, एकस्मिन् प्रातःकाले, यदा सा प्रासादस्य उपरितले भ्रमन्ती आसीत्

ताः उत्तरध्रुवप्रभा इव भवन्ति,” इति राजा उक्तवान्, यः सर्वदा अन्येषां प्रश्नान् उत्तरति स्म, “केवलं अधिकं स्वाभाविकाःअहं ताः तारकाणां अपेक्षया प्रियतमाः मन्ये, यतः सर्वदा ज्ञायते यदा ताः प्रकटिष्यन्ते, तथा ताः मम स्वस्य वंशीवादनस्य इव मनोहराः भवन्तिभवती निश्चितं ताः द्रष्टुं अर्हति।”

अतः राज्ञः उद्यानस्य अन्ते महान् स्थानकः स्थापितः, यथा एव राजकीयः अग्निक्रीडाविशेषज्ञः सर्वं यथास्थानं न्यस्य, अग्निक्रीडाः परस्परं वार्तालापं कर्तुं आरब्धवत्यः

जगत् निश्चितं सुन्दरम् अस्ति,” इति एकः लघुः स्क्विब् अकथयत्। “तान् पीततुलिपान् पश्यतयदि ते वास्तविकाः पटाकाः भवेयुः, तर्हि ते अधिकं सुन्दराः भवेयुःअहं अतीव प्रसन्नः अस्मि यत् अहं प्रवासं कृतवान्प्रवासः मनः अतीव उन्नतं करोति, तथा सर्वाणि पूर्वाग्रहाणि नाशयति।”

राज्ञः उद्यानं जगत् अस्ति, हे मूर्ख स्क्विब्,” इति एकः महान् रोमन् कैण्डल् उक्तवान्; “जगत् विशालः स्थानः अस्ति, तथा त्वं तत् सम्यक् द्रष्टुं त्रयः दिवसाः ग्रहीष्यसि।”

यत् स्थानं त्वं प्रेम करोसि, तत् तव कृते जगत् अस्ति,” इति एका चिन्तनशीला कैथरिन् व्हील् उक्तवती, या बाल्ये एकस्य पुरातनस्य डील्-बक्सस्य सह संलग्ना आसीत्, तथा स्वस्य भग्नहृदयस्य गर्वं करोति स्म; “परं प्रेमः इदानीं प्रचलितः अस्ति, कवयः तं नाशितवन्तःते तस्य विषये अतीव लिखितवन्तः यत् कश्चित् अपि तेषां विश्वासं कृतवान्, अहं आश्चर्यं प्राप्नोमिसत्यप्रेमः दुःखं सहते, तथा मौनं धरतिअहं स्वयं एकवारं स्मरामि⁠—परं इदानीं किमपि अस्तिरोमान्सः भूतकालस्य वस्तुः अस्ति।”

मूर्खता!” इति रोमन् कैण्डल् उक्तवान्, “रोमान्सः कदापि म्रियतेसः चन्द्रस्य इव अस्ति, तथा सर्वदा जीवतिउदाहरणार्थं, वधूवरौ परस्परं अतीव प्रेम कुरुतःअहं तयोः विषये सर्वं प्रातःकाले एकात् भूरिपत्रस्य कार्ट्रिजात् श्रुतवान्, यः मम सह एकस्यैव दराजे निवसति स्म, तथा नवीनतमां राजसभायाः वार्तां जानाति स्म।”

परं कैथरिन् व्हील् स्वस्य शिरः अचालयत्। “रोमान्सः मृतः, रोमान्सः मृतः, रोमान्सः मृतः,” इति सा मन्दं उक्तवतीसा तेषां मध्ये आसीत् ये मन्यन्ते यत्, यदि त्वं एकं वस्तु बहुवारं पुनः पुनः वदसि, तर्हि अन्ते सः सत्यं भवति

अकस्मात्, एकः तीक्ष्णः शुष्कः कासः श्रुतः, ते सर्वे चतुर्दिकं पश्यन्तः अभवन्

सः एकात् दीर्घदण्डस्य अन्ते बद्धात् उन्नतगर्वितराकेटात् आगतःसः सर्वदा किमपि वक्तुं पूर्वं कासं करोति स्म, येन सर्वेषां ध्यानं आकर्षयेत्

अहम्! अहम्!” इति सः उक्तवान्, तथा सर्वे श्रुतवन्तः केवलं दीनां कैथरिन् व्हील् , या अद्यापि स्वस्य शिरः अचालयन्ती आसीत्, तथा मन्दं उक्तवती, “रोमान्सः मृतः।”

व्यवस्था! व्यवस्था!” इति एकः क्रैकर् अकथयत्सः किञ्चित् राजनीतिज्ञः आसीत्, तथा स्थानीयनिर्वाचनेषु सर्वदा प्रमुखं भागं गृहीतवान्, अतः सः उचितान् संसदीयवाक्यान् उपयोक्तुं जानाति स्म

अतीव मृतम्,” इति कैथरिन् व्हील् मन्दं उक्तवती, तथा सा निद्रां प्राप्तवती

यथा एव पूर्णं मौनम् अभवत्, राकेटः तृतीयवारं कासं कृत्वा आरब्धवान्सः अतीव मन्दं स्पष्टं स्वरं उक्तवान्, यथा सः स्वस्य स्मृतिलेखं निर्देशयति स्म, तथा सर्वदा यस्य उपरि वदति स्म तस्य कन्धस्य उपरि पश्यति स्मवस्तुतः, सः अतीव विशिष्टः आचरणं करोति स्म

राजपुत्रस्य कृते कः सौभाग्यः,” इति सः उक्तवान्, “यत् सः यस्मिन् दिने विवाहं करिष्यति, तस्मिन् एव दिने अहं प्रज्वालितः भविष्यामिवस्तुतः, यदि एतत् पूर्वं नियोजितं भवेत्, तर्हि तस्य कृते एतत् अधिकं श्रेयस्करं भवेत्; परं, राजपुत्राः सर्वदा भाग्यवन्तः भवन्ति।”

अहो!” इति लघुः स्क्विब् उक्तवान्, “अहं मन्ये यत् एतत् अतीव विपरीतम् अस्ति, तथा अस्माभिः राजपुत्रस्य गौरवार्थं प्रज्वालिताः भवितव्यम्।”

त्वं कृते एवं भवितुं शक्नोति,” इति सः उत्तरं दत्तवान्; “वस्तुतः, अहं निश्चितः अस्मि यत् एवं अस्ति, परं मम कृते एतत् भिन्नम् अस्तिअहं अतीव अद्भुतः राकेटः अस्मि, तथा अद्भुतानां पित्रोः पुत्रः अस्मिमम माता तस्याः काले सर्वाधिकं प्रसिद्धा कैथरिन् व्हील् आसीत्, तथा तस्याः मनोहरनृत्यस्य कृते प्रसिद्धा आसीत्यदा सा स्वस्य महान् सार्वजनिकप्रदर्शनं कृतवती, तदा सा नवदशवारं परिभ्रमितवती, तथा प्रत्येकं परिभ्रमणे सा सप्त पाटलतारकाः आकाशे क्षिप्तवतीसा त्रिपादार्धव्यासा आसीत्, तथा अतीव उत्तमस्य गन्धकस्य निर्मिता आसीत्मम पिता मम इव राकेटः आसीत्, तथा फ्रान्सदेशीयः आसीत्सः अतीव उच्चं उड्डयितवान् यत् जनाः भीताः अभवन् यत् सः पुनः अवरोहिष्यतिसः अवरोहितवान्, यतः सः दयालुः आसीत्, तथा सः स्वर्णवर्षायां अतीव दीप्तिमान् अवरोहणं कृतवान्समाचारपत्राणि तस्य प्रदर्शनस्य विषये अतीव प्रशंसापूर्णैः शब्दैः लिखितवन्तिवस्तुतः, राजसभायाः गजेटे सः पाइलोटेक्निक्-कलायाः विजयः इति उक्तवन्ति।”

पाइरोटेक्निक्, पाइरोटेक्निक्, त्वं वदसि,” इति एकः बंगाल् लाइट् उक्तवान्; “अहं जानामि यत् एतत् पाइरोटेक्निक् अस्ति, यतः अहं एतत् स्वस्य कैनिस्टर् उपरि लिखितं दृष्टवान्।”

अहं पाइलोटेक्निक् इति उक्तवान्,” इति राकेटः कठोरस्वरे उत्तरं दत्तवान्, तथा बंगाल् लाइट् इतिश्चूर्णितः अभवत् यत् सः लघून् स्क्विब्स् उपरि अत्याचारं कर्तुं आरब्धवान्, येन सः अद्यापि किञ्चित् महत्त्वपूर्णः अस्ति इति प्रदर्शयेत्

अहं वदन् आसम्,” इति राकेटः अनुवर्तितवान्, “अहं वदन् आसम्⁠—किं अहं वदन् आसम्?”

त्वं स्वस्य विषये वदन् आसीः,” इति रोमन् कैण्डल् उत्तरं दत्तवान्

निश्चितम्; अहं जानामि यत् अहं किञ्चित् रोचकं विषयं चर्चयन् आसम् यदा एवं असभ्यतया विच्छेदितः अभवम्अहं सर्वप्रकारस्य असभ्यतां दुष्टाचरणं द्वेष्टि, यतः अहं अतीव संवेदनशीलः अस्मिसम्पूर्णे जगति कश्चित् अपि अहम् इतो संवेदनशीलः अस्ति, अहं निश्चितः अस्मि।”

संवेदनशीलः व्यक्तिः कः?” इति क्रैकर् रोमन् कैण्डल् उक्तवान्

एकः व्यक्तिः यः, यतः स्वस्य कण्टकाः सन्ति, सर्वदा अन्येषां पादाङ्गुलिषु चलति,” इति रोमन् कैण्डल् मन्दं उक्तवान्; तथा क्रैकर् प्रायः उत्पाटितः अभवत् हास्येन

प्रार्थये, किं हससि?” इति राकेटः अपृच्छत्; “अहं हसामि।”

अहं हसामि यतः अहं सुखी अस्मि,” इति क्रैकरः उत्तरम् अददात्

एषः अतीव स्वार्थी कारणः अस्ति,” इति राकेटः क्रोधेन उक्तवान्। “त्वं किं सुखी भवितुं अधिकारं प्राप्तवान्? त्वं अन्येषां विषये चिन्तयितुम् अपेक्षितःवस्तुतः, त्वं मम विषये चिन्तयितुम् अपेक्षितःअहं सर्वदा स्वस्य विषये चिन्तयामि, अहं सर्वान् अपि तथा कर्तुम् अपेक्षेएषः सहानुभूतिः इति उच्यतेएषः सुन्दरः गुणः अस्ति, अहं एतं उच्चप्रकारेण धारयामियथा, उदाहरणार्थं, यदि अद्य रात्रौ मम किमपि घटितं स्यात्, तर्हि सर्वेषां कृते कः महान् दुर्भाग्यः स्यात्! राजकुमारः राजकुमारी पुनः कदापि सुखिनः भविष्यतः, तयोः सम्पूर्णं दाम्पत्यजीवनं नष्टं भविष्यति; राज्ञः विषये तु अहं जानामि यत् सः तत् सहितुं शक्ष्यतिवस्तुतः, यदा अहं स्वस्य स्थानस्य महत्त्वं चिन्तयामि, तदा अहं अश्रूणि प्राप्नोमि।”

यदि त्वं अन्येभ्यः सुखं दातुम् इच्छसि,” इति रोमन् कैण्डलः अक्रोशत्, “त्वं स्वयं शुष्कं रक्षितुं श्रेयः।”

निश्चयेन,” इति बंगाल् लाइटः उक्तवान्, यः इदानीं श्रेष्ठे मनोभावे आसीत्; “एषः केवलं सामान्यबुद्धिः अस्ति।”

सामान्यबुद्धिः, निश्चयेन!” इति राकेटः क्रोधेन उक्तवान्; “त्वं विस्मरसि यत् अहं अतीव असामान्यः अस्मि, अतीव विशिष्टः अस्मिकिम्, कोऽपि सामान्यबुद्धिं प्राप्तुं शक्नोति, यदि तस्य कल्पनाशक्तिः नास्तिकिन्तु अहं कल्पनाशक्तिं धारयामि, यतः अहं वस्तूनि यथा सन्ति तथा चिन्तयामि; अहं सर्वदा तानि भिन्नरूपेण चिन्तयामिस्वयं शुष्कं रक्षितुं विषये तु अत्र कोऽपि नास्ति यः भावुकस्वभावं प्रशंसितुं शक्नोतिमम कृते सौभाग्यवशात्, अहं चिन्तयामिजीवने एकं धारयितुं केवलं यत् सर्वेषां अत्यधिकं न्यूनत्वं ज्ञात्वा भवति, एषः भावः यं अहं सर्वदा पोषितवान्किन्तु युष्माकं कस्यापि हृदयं नास्तियूयं हसथ, उत्सवं कुरुथ यथा राजकुमारः राजकुमारी नूतनं विवाहितौ स्तः।”

भोः, वस्तुतः,” इति एकः लघुः फायर्-बैलूनः अक्रोशत्, “किमर्थं ? एषः अतीव आनन्ददायकः अवसरः अस्ति, यदा अहं आकाशे उड्डयामि तदा अहं तारकाणां विषये सर्वं कथयितुम् इच्छामियदा अहं तेषां सुन्दरां वधूं विषये कथयामि तदा ते ट्विंकल् इति दीप्तिं प्राप्स्यन्ति इति त्वं द्रक्ष्यसि।”

आह्! जीवनस्य कः तुच्छः दृष्टिकोणः!” इति राकेटः उक्तवान्; “किन्तु एषः केवलं यत् अहम् अपेक्षितवान्त्वयि किमपि नास्ति; त्वं शून्यः असि, रिक्तः असिकिम्, सम्भवतः राजकुमारः राजकुमारी गहननदीयुक्ते देशे गन्तुं शक्नुवन्ति, सम्भवतः तयोः एकः पुत्रः एव भवेत्, एकः लघुः सुन्दरकेशः बालकः यस्य नीलनेत्राणि राजकुमारस्य इव सन्ति; सम्भवतः कदाचित् सः स्वस्य धात्र्या सह भ्रमितुं गच्छेत्; सम्भवतः धात्री महति एल्डर्-वृक्षस्य अधः निद्रां प्राप्नोत्; सम्भवतः लघुः बालकः गहनायां नद्यां पतित्वा म्रियेतकः भीषणः दुर्भाग्यः! दीनाः जनाः, स्वस्य एकमात्रं पुत्रं हातुं! एतत् वस्तुतः अतीव भयानकम्! अहं तत् सहितुं शक्ष्यामि।”

किन्तु ते स्वस्य एकमात्रं पुत्रं हतवन्तः,” इति रोमन् कैण्डलः उक्तवान्; “तेषां किमपि दुर्भाग्यं घटितम्।”

अहं उक्तवान् यत् ते हतवन्तः,” इति राकेटः उत्तरम् अददात्; “अहम् उक्तवान् यत् ते हातुं शक्नुवन्तियदि ते स्वस्य एकमात्रं पुत्रं हतवन्तः तर्हि अस्य विषये किमपि कथयितुं निरर्थकं स्यात्अहं तान् जनान् द्वेष्मि ये स्कन्नं दुग्धं प्रति रोदन्तिकिन्तु यदा अहं चिन्तयामि यत् ते स्वस्य एकमात्रं पुत्रं हातुं शक्नुवन्ति, तदा अहं निश्चयेन अतीव प्रभावितः अस्मि।”

त्वं निश्चयेन प्रभावितः असि!” इति बंगाल् लाइटः अक्रोशत्। “वस्तुतः, त्वं सर्वाधिकं प्रभावितः व्यक्तिः यं अहं कदापि दृष्टवान्।”

त्वं सर्वाधिकं असभ्यः व्यक्तिः यं अहं कदापि दृष्टवान्,” इति राकेटः उक्तवान्, “त्वं राजकुमारस्य प्रति मम मैत्रीं अवगन्तुं शक्नोषि।”

किम्, त्वं तं अपि जानासि,” इति रोमन् कैण्डलः गर्जितवान्

अहं उक्तवान् यत् अहं तं जानामि,” इति राकेटः उत्तरम् अददात्। “अहं कथयामि यत् यदि अहं तं जानामि तर्हि अहं तस्य मित्रं भवेयम्स्वस्य मित्राणां ज्ञानं अतीव भयानकं वस्तु अस्ति।”

त्वं वस्तुतः स्वयं शुष्कं रक्षितुं श्रेयः,” इति फायर्-बैलूनः उक्तवान्। “एतत् महत्त्वपूर्णं वस्तु अस्ति।”

त्वयि महत्त्वपूर्णं, अहं निश्चयेन,” इति राकेटः उत्तरम् अददात्, “किन्तु अहं रोदिष्यामि यदि अहं इच्छामि,” इति सः वस्तुतः वास्तविकानि अश्रूणि प्राप्नोत्, यानि तस्य दण्डं प्रति वर्षाविन्दुः इव प्रवहन्ति स्म, ये द्वौ लघु कीटकौ प्रायः मग्नौ अकुरुताम्, यौ गृहं निर्मातुं चिन्तयन्तौ आस्ताम्, यौ सुन्दरं शुष्कं स्थानं अन्विष्यन्तौ आस्ताम्

सः निश्चयेन अतीव रोमान्टिकः स्वभावः अस्ति,” इति कैथरिन् व्हीलः उक्तवान्, “यतः सः रोदिति यदा रोदितुं किमपि नास्ति,” इति सा गभीरं निःश्वस्य, डील् बाक्स् इति विषये चिन्तितवती

किन्तु रोमन् कैण्डलः बंगाल् लाइटः अतीव क्रुद्धौ आस्ताम्, तौ हम्बग्! हम्बग्!” इति उच्चैः वदन्तौ आस्ताम्तौ अतीव व्यावहारिकौ आस्ताम्, यदा तौ किमपि प्रति आक्षेपं कुरुतः तदा तौ तत् हम्बग् इति आह्वयतः

ततः चन्द्रः अद्भुतं रजतकवचं इव उदितः; तारकाः दीप्तिं प्राप्तवत्यः, राजभवनात् संगीतस्य ध्वनिः आगतः

राजकुमारः राजकुमारी नृत्यं नेतुम् आरब्धवन्तौतौ एतावत् सुन्दरं नृत्यं कृतवन्तौ यत् उच्चाः श्वेताः लिलीयः वातायनं प्रति झांकितवत्यः तौ अपश्यन्, महान्तः रक्ताः पोप्पीयः स्वस्य शिरः कम्पितवन्तः तालं अकुर्वन्

ततः दशवादनं अघातयत्, ततः एकादशवादनं, ततः द्वादशवादनं, मध्यरात्र्याः अन्तिमे घाते सर्वे जनाः टेरेस् इति स्थाने आगतवन्तः, राजा राजकीयपायरोटेक्निश्टं आहूतवान्

आतशबाजी आरभ्यताम्,” इति राजा उक्तवान्; राजकीयपायरोटेक्निश्टः नम्रं प्रणामं कृतवान्, उद्यानस्य अन्तं प्रति प्रस्थितवान्तस्य षट् परिचारकाः आसन्, येषां प्रत्येकः दीप्तं मशालं दीर्घदण्डस्य अन्ते धारयति स्म

निश्चयेन एषः भव्यः प्रदर्शनः आसीत्

व्हिज्! व्हिज्! इति कैथरिन् व्हीलः गतवती, यदा सा भ्रमितवतीबूम्! बूम्! इति रोमन् कैण्डलः गतवान्ततः स्क्विब्स् सर्वत्र नृत्यं कृतवन्तः, बंगाल् लाइट्स् सर्वं रक्तवर्णं दर्शितवन्तः। “विदायः,” इति फायर्-बैलूनः अक्रोशत्, यदा सः दूरं उड्डयित्वा लघून् नीलान् स्फुलिङ्गान् पातितवान्बैङ्ग्! बैङ्ग्! इति क्रैकर्स् उत्तरम् अददुः, ये अतीव आनन्दिताः आसन्सर्वे महान् सफलतां प्राप्तवन्तः यावत् रिमार्केबल् राकेटःसः रोदनेन एतावत् आर्द्रः आसीत् यत् सः कदापि प्रज्वलितुं शक्तवान्तस्य उत्तमं वस्तु गनपाउडर् आसीत्, यत् अश्रुभिः एतावत् आर्द्रं आसीत् यत् तत् निरर्थकं अभवत्तस्य दीनाः सम्बन्धिनः, येषां सः कदापि वदति स्म, केवलं व्यङ्ग्येन, अग्निपुष्पैः युक्ताः अद्भुताः सुवर्णपुष्पाः इव आकाशं प्रति उत्पतितवन्तःहुज्जा! हुज्जा! इति राजदरबारः अक्रोशत्; लघुः राजकुमारी आनन्देन हसितवती

अहं मन्ये यत् ते मां कस्यचित् महान् अवसरस्य कृते रक्षन्ति,” इति राकेटः उक्तवान्; “निश्चयेन एतत् एव अर्थः अस्ति,” इति सः अधिकं अहङ्कारं दर्शितवान्

अग्रिमे दिवसे कर्मकराः सर्वं सुव्यवस्थितं कर्तुं आगतवन्तः। “एषः निश्चयेन प्रतिनिधिमण्डलम् अस्ति,” इति राकेटः उक्तवान्; “अहं तान् योग्यं गौरवं प्रति स्वीकरिष्यामिइति सः स्वस्य नासिकां आकाशे स्थापितवान्, गम्भीरं भ्रुकुटिं आरब्धवान् यथा सः कस्यचित् अतीव महत्त्वपूर्णस्य विषयस्य विषये चिन्तयतिकिन्तु ते तं प्रति किमपि ध्यानं अददुः यावत् ते गन्तुम् आरब्धवन्तःततः तेषां एकः तं दृष्टवान्। “हल्लो!” इति सः अक्रोशत्, “कः दुष्टः राकेटः!” इति सः तं प्राचीरं प्रति खाते प्रक्षिप्तवान्

दुष्टः राकेटः? दुष्टः राकेटः?” इति सः उक्तवान्, यदा सः वायौ भ्रमितवान्; “असम्भवम्! महान् राकेटः, एतत् एव मनुष्यः उक्तवान्दुष्टः महान् समानं शब्दं प्रतीयते, वस्तुतः ते अनेकवारं समानाः भवन्ति,” इति सः कीचके पतितवान्

अत्र सुखं नास्ति,” इति सः उक्तवान्, “किन्तु निश्चयेन एषः कश्चित् फैशनेबल् जलस्थानम् अस्ति, ते मां स्वस्य स्वास्थ्यस्य पुनःप्राप्त्यै दूरं प्रेषितवन्तःमम स्नायवः निश्चयेन अतीव विच्छिन्नाः सन्ति, अहं विश्रामं प्राप्तुम् इच्छामि।”

ततः एकः लघुः मण्डूकः, यस्य दीप्तमणिनेत्राणि हरितचित्रितं वस्त्रं आसीत्, तं प्रति तरितवान्

नूतनः आगन्तुकः, अहं पश्यामि!” इति मण्डूकः उक्तवान्। “भोः, अन्ततः कीचकात् उत्तमं किमपि नास्तिमम कृते वर्षाकालः खातं ददातु, अहं अतीव सुखी अस्मित्वं मन्यसे यत् एषः आर्द्रः अपराह्णः भविष्यति? अहं निश्चयेन आशां करोमि, किन्तु आकाशं नीलं निर्मलं अस्तिकः दुर्भाग्यः!”

अहम्! अहम्!” इति राकेटः उक्तवान्, सः कासितुम् आरब्धवान्

त्वं कः मनोहरः स्वरः धारयसि!” इति मण्डूकः अक्रोशत्। “वस्तुतः एषः क्रोक् इव अस्ति, क्रोक् निश्चयेन संगीते सर्वाधिकं मधुरः स्वरः अस्तित्वं अस्माकं ग्ली-क्लब् इति संगीतसमूहं श्रोष्यसिवयं कृषकस्य गृहस्य समीपे स्थिते प्राचीनजलाशये उपविशामः, चन्द्रस्य उदये सह एव आरभामहेएतत् एतावत् मोहकं अस्ति यत् सर्वे जनाः अस्मान् श्रोतुं जागरिताः भवन्तिवस्तुतः, अहं ह्यः एव श्रुतवान् यत् कृषकस्य पत्नी स्वस्य मातुं प्रति उक्तवती यत् सा रात्रौ अस्माकं कारणात् निद्रां प्राप्तुं शक्तवतीस्वयं एतावत् प्रियं भवितुं अतीव सन्तोषजनकम् अस्ति।”

अहम्! अहम्!” इति राकेटः क्रोधेन उक्तवान्सः अतीव क्रुद्धः आसीत् यत् सः एकं शब्दं अपि प्राप्नोत्

मनोहरः स्वरः निश्चयेन,” इति मण्डूकः अवदत्; “अहं आशंसे यत् त्वं बटक-सरसः प्रति आगच्छसिअहं मम पुत्रीणां अन्वेषणाय गच्छामिमम षट् सुन्दराः पुत्र्यः सन्ति, ताः पाइकः मिलति इति अहं बिभेमिसः पूर्णः राक्षसः अस्ति, ताः प्रातराशाय उपयोक्तुं संकोचयतिशोभनम्, पुनः दर्शनायःअहं अस्माकं संवादं अतीव आनन्दितवान्, त्वां विश्वासयामि।”

संवादः, निश्चयेन!” इति राकेटः अवदत्। “त्वं सर्वदा स्वयं एव वदसिएतत् संवादः अस्ति।”

कश्चित् श्रोतव्यः अस्ति,” इति मण्डूकः उत्तरम् अददात्, “अहं सर्वं स्वयं वक्तुं इच्छामिएतत् समयं रक्षति, वादान् निवारयति ।”

किन्तु अहं वादान् प्रियान् मन्ये,” इति राकेटः अवदत्

अहं आशंसे ,” इति मण्डूकः सन्तुष्टः अवदत्। “वादाः अतीव अश्लीलाः सन्ति, यतः सुसमाजे सर्वे समानाः मतानि धारयन्तिपुनः दर्शनायः; अहं दूरे मम पुत्रीः पश्यामि,” इति सः लघुः मण्डूकः तरित्वा अगच्छत्

त्वं अतीव कष्टदायकः व्यक्तिः असि,” इति राकेटः अवदत्, “अतीव अशिष्टः अहं तान् जनान् द्वेष्मि ये स्वयं विषये वदन्ति, यथा त्वं करोषि, यदा अहं स्वयं विषये वक्तुम् इच्छामिएतत् अहं स्वार्थम् इति कथयामि, स्वार्थः अतीव घृणितः वस्तुः अस्ति, विशेषतः मम स्वभावस्य कस्यचित्, यतः अहं सहानुभूतिपूर्णः स्वभावः इति प्रसिद्धः अस्मिवस्तुतः, त्वं मम उदाहरणं ग्रहीतव्यः; त्वं श्रेष्ठतमं आदर्शं प्राप्नुहिइदानीं तव अवसरः अस्ति, त्वं तस्य लाभं ग्रहीतुं शक्नोषि, यतः अहं शीघ्रम् एव राजसभां प्रति गच्छामिअहं राजसभायां अतीव प्रियः अस्मि; वस्तुतः, राजकुमारः राजकुमारी ह्यः मम सम्मानार्थं विवाहितौनिश्चयेन त्वं एतान् विषयान् जानासि, यतः त्वं प्रान्तीयः असि।”

तस्य सह संवादः शोभनः,” इति ड्रैगन्फ्लायः अवदत्, यः महतः भूरस्यः शिखरे उपविष्टः आसीत्; “ शोभनः अस्ति, यतः सः गतवान् अस्ति।”

शोभनम्, एतत् तस्य हानिः, मम,” इति राकेटः उत्तरम् अददात्। “अहं तस्य सह संवादं निवर्तयितुं इच्छामि यतः सः ध्यानं ददातिअहं स्वयं वदन्तं श्रोतुं प्रियं मन्येएतत् मम महान्तं सुखं अस्तिअहं स्वयं एव दीर्घान् संवादान् करोमि, अहं अतीव चतुरः अस्मि यत् कदाचित् अहं स्वयं यत् वदामि तस्य एकं शब्दं अपि अवगच्छामि।”

तर्हि त्वं निश्चयेन दर्शनशास्त्रं प्रति व्याख्यानं दातव्यः,” इति ड्रैगन्फ्लायः अवदत्; सः मनोहरं जालकं पक्षं प्रसार्य आकाशं प्रति उड्डयित्वा अगच्छत्

सः अत्र स्थातुं इति अतीव मूर्खः अस्ति!” इति राकेटः अवदत्। “अहं निश्चिनोमि यत् सः अस्य प्रकारस्य मनः उन्नतिं कर्तुं अवसरं प्राप्नोतितथापि, अहं किञ्चित् अपि चिन्तयामिमम प्रतिभा कदाचित् निश्चयेन प्रशंसां प्राप्स्यति,” इति सः किञ्चित् गभीरं कीचके निमग्नः अभवत्

किञ्चित् समयानन्तरं महती श्वेता बटकः तं प्रति तरित्वा आगच्छत्तस्याः पीताः पादाः आसन्, जालपादाः , तस्याः चलनं कारणेन सा महती सुन्दरी इति मन्यते स्म

क्वाक्, क्वाक्, क्वाक्,” इति सा अवदत्। “त्वं कः विचित्रः आकारः असि! किं अहं पृच्छामि यत् त्वं एवं जातः असि, अथवा एतत् दुर्घटनायाः परिणामः अस्ति?”

निश्चयेन त्वं सर्वदा ग्रामे जीवितवती असि,” इति राकेटः उत्तरम् अददात्, “अन्यथा त्वं जानासि यत् अहं कः अस्मितथापि, अहं तव अज्ञानं क्षमयामिअन्यान् जनान् स्वयं इव विशिष्टान् इति अपेक्षितुं अन्याय्यं अस्तित्वं निश्चयेन आश्चर्यं प्राप्स्यसि यत् अहं आकाशं प्रति उड्डयितुं शक्नोमि, सुवर्णवर्षायां अवतरितुं शक्नोमि।”

अहं तस्य विषये अधिकं मन्ये,” इति बटकः अवदत्, “यतः अहं पश्यामि यत् एतत् कस्यचित् उपयोगः अस्तिइदानीं, यदि त्वं वृषभः इव क्षेत्रं कर्षितुं शक्नोषि, अश्वः इव शकटं चालयितुं शक्नोषि, अथवा कोल्ली-श्वानः इव मेषान् पालयितुं शक्नोषि, तर्हि एतत् किञ्चित् अस्ति।”

मम शोभनं प्राणिन्,” इति राकेटः अतीव गर्वितः स्वरे अवदत्, “अहं पश्यामि यत् त्वं निम्नवर्गस्य असिमम स्थानस्य व्यक्तिः कदापि उपयोगी भवतिअस्माकं किञ्चित् कौशलानि सन्ति, एतत् पर्याप्तं अस्तिअहं कस्यचित् प्रकारस्य उद्योगस्य सहानुभूतिं करोमि, विशेषतः तान् उद्योगान् यान् त्वं प्रस्तौषिवस्तुतः, अहं सर्वदा मन्ये यत् कठिनः परिश्रमः केवलं तेषां जनानां आश्रयः अस्ति येषां कर्तव्यं नास्ति।”

शोभनम्, शोभनम्,” इति बटकः अवदत्, यः अतीव शान्तः स्वभावः आसीत्, कस्यचित् सह कदापि विवदति स्म, “प्रत्येकस्य भिन्नाः रुचयः सन्तिअहं आशंसे, यत् त्वं अत्र निवासं करिष्यसि।”

ओह्! प्रिये ,” इति राकेटः अवदत्। “अहं केवलं अतिथिः अस्मि, विशिष्टः अतिथिःवस्तुतः अहं इदं स्थानं अतीव नीरसं मन्येअत्र समाजः अस्ति, एकान्तःवस्तुतः, एतत् प्रान्तीयं अस्तिअहं निश्चयेन राजसभां प्रति गमिष्यामि, यतः अहं जानामि यत् अहं जगति सनसनिकां कर्तुं नियुक्तः अस्मि।”

अहं एकदा सार्वजनिकजीवनं प्रवेष्टुं चिन्तितवती आसम्,” इति बटकः अवदत्; “अनेकानि वस्तूनि सुधारणायाः आवश्यकता अस्तिवस्तुतः, अहं किञ्चित् समयात् पूर्वं सभायाः अध्यक्षः आसम्, तत्र अस्माभिः यत् रोचते तत् सर्वं निन्दित्वा प्रस्तावाः पारिताःतथापि, तेषां प्रभावः आसीत्इदानीं अहं गृहस्थजीवनं प्रति गच्छामि, मम परिवारं पालयामि।”

अहं सार्वजनिकजीवनाय निर्मितः अस्मि,” इति राकेटः अवदत्, “मम सर्वे सम्बन्धिनः अपि, येषां अत्यन्तं निम्नः अपियदा कदापि अस्माभिः दर्शनं भवति, तदा महतीं आकर्षणां करोमःअहं वस्तुतः स्वयं दृष्टः अस्मि, किन्तु यदा दृश्ये तर्हि एतत् अतीव शोभनं भविष्यतिगृहस्थजीवनस्य विषये, एतत् शीघ्रं वृद्धं करोति, उच्चतराणां वस्तूनां विषये मनः विचलितं करोति।”

आह्! जीवनस्य उच्चतराणि वस्तूनि, कति शोभनानि सन्ति!” इति बटकः अवदत्; “एतत् मां स्मारयति यत् अहं कति क्षुधितः अस्मि,” इति सा प्रवाहं प्रति तरित्वा अगच्छत्, “क्वाक्, क्वाक्, क्वाक्।”

पुनः आगच्छ! पुनः आगच्छ!” इति राकेटः चीत्कारं कृतवान्, “अहं त्वां प्रति बहु किञ्चित् वक्तुम् इच्छामि,” किन्तु बटकः तं प्रति ध्यानं ददाति। “अहं प्रसन्नः अस्मि यत् सा गतवती,” इति सः स्वयं अवदत्, “सा निश्चयेन मध्यमवर्गस्य मनः धारयति,” इति सः किञ्चित् गभीरं कीचके निमग्नः अभवत्, प्रतिभायाः एकान्तस्य विषये चिन्तितुं आरब्धवान्, यदा अकस्मात् द्वौ लघु बालकौ श्वेतवस्त्रधारिणौ तटं प्रति धावन्तौ आगच्छताम्, कुम्भः किञ्चित् काष्ठानि सहितौ

एतत् प्रतिनिधिमण्डलं भवितव्यम्,” इति राकेटः अवदत्, सः अतीव गम्भीरः दृश्यं कर्तुं प्रयत्नं कृतवान्

हलो!” इति एकः बालकः अवदत्, “एतत् पुरातनं दण्डं पश्य! अहं आश्चर्यं मन्ये यत् एतत् कथम् अत्र आगतम्,” इति सः खातात् राकेटं उद्धृतवान्

पुरातनः दण्डः!” इति राकेटः अवदत्, “असम्भवम्! सुवर्णदण्डः, एतत् एव सः अवदत्सुवर्णदण्डः अतीव प्रशंसनीयः अस्तिवस्तुतः, सः मां राजसभायाः एकं गण्यमानं व्यक्तिं इति भ्रान्तः अस्ति!”

अस्माभिः एतत् अग्नौ स्थापयितव्यम्!” इति अन्यः बालकः अवदत्, “एतत् कुम्भं उष्णं कर्तुं साहाय्यं करिष्यति।”

ततः ते काष्ठानि एकत्र स्थापितवन्तः, राकेटं शिखरे स्थापितवन्तः, अग्निं प्रज्वालितवन्तः

एतत् अतीव शोभनम्,” इति राकेटः अवदत्, “ते मां दिवसस्य प्रकाशे प्रक्षेप्तुं इच्छन्ति, यतः सर्वे मां पश्यन्तु।”

अस्माभिः इदानीं निद्रां कर्तव्यम्,” इति ते अवदन्, “यदा अस्माभिः जागरणं भविष्यति, तदा कुम्भः उष्णः भविष्यति,” इति ते तृणेषु शयितवन्तः, नेत्राणि मुदितवन्तः

राकेटः अतीव आर्द्रः आसीत्, अतः सः दहनाय दीर्घं समयं गृहीतवान्अन्ते तु, अग्निः तं प्राप्तवान्

इदानीं अहं प्रक्षेप्तुं गच्छामि!” इति सः अवदत्, सः स्वयं अतीव कठिनः सरलः अभवत्। “अहं जानामि यत् अहं तारकाणां अपेक्षया अधिकं उच्चं गमिष्यामि, चन्द्रस्य अपेक्षया अधिकं उच्चं गमिष्यामि, सूर्यस्य अपेक्षया अधिकं उच्चं गमिष्यामिवस्तुतः, अहं एतावत् उच्चं गमिष्यामि यत्⁠—”

फिज्! फिज्! फिज्! इति सः सीधं आकाशं प्रति गतवान्

मनोहरम्!” इति सः अवदत्, “अहं एवं सर्वदा गमिष्यामिकति सफलः अस्मि!”

किन्तु कश्चित् अपि तं अपश्यत्

ततः सः स्वस्य सर्वत्र विचित्रं स्पन्दनं अनुभवितुं आरब्धवान्

इदानीं अहं विस्फोटं कर्तुं गच्छामि,” इति सः अवदत्। “अहं सम्पूर्णं जगत् अग्नौ स्थापयिष्यामि, एतावत् शब्दं करिष्यामि यत् कश्चित् अपि अन्यं विषयं वदिष्यति सम्पूर्णं वर्षं यावत्।” सः निश्चयेन विस्फोटं कृतवान्बैङ्! बैङ्! बैङ्! इति बारुदं गतवान्एतस्य विषये कोऽपि सन्देहः आसीत्

किन्तु कश्चित् अपि तं श्रुतवान्, तौ लघु बालकौ, यतः ते गाढं निद्रितौ आस्ताम्

ततः तस्य यत् शेषं आसीत् तत् दण्डः आसीत्, एतत् खातस्य पार्श्वे भ्रमन्त्याः हंसस्य पृष्ठे पतितवान्

हे देव!” इति हंसः अवदत्। “दण्डाः वर्षन्ति,” इति सा जले प्रविष्टवती

अहं जानामि यत् अहं महतीं सनसनिकां करिष्यामि,” इति राकेटः उच्छ्वसितवान्, सः निर्गतवान्


Standard EbooksCC0/PD. No rights reserved