॥ ॐ श्री गणपतये नमः ॥

भक्तिमान् मित्रःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

एकस्मिन् प्रातःकाले जलमूषकः स्वस्य बिलात् शिरः निर्गत्यतस्य तेजस्विनी चञ्चलाक्षिणी कठिना धूसरश्मश्रुणि आसन्, तस्य पुच्छं कृष्णस्य इण्डियारब्बरस्य दीर्घांशेन सदृशम् आसीत्क्षुद्राः बतकाः सरसि सञ्चरन्त्यः आसन्, ताः पीतकण्ठकाः इव दृश्यन्ते स्म, तासां माता शुद्धश्वेता सत्यरक्तपादा आसीत्, सा ताः जले शिरसि स्थातुं कथं शिक्षयेत् इति प्रयत्नं करोति स्म

यूयं शिरसि स्थातुं शक्नुथ चेत् उत्तमसमाजे कदापि भविष्यथ,” इति सा ताः उक्त्वा पुनः पुनः आह; प्रतिक्षणं सा ताः कथं कर्तव्यम् इति दर्शयति स्मपरं क्षुद्राः बतकाः तस्याः वचनं अशृण्वन्ताः अतीव बालाः आसन्, यत् समाजे भवितुं कियत् लाभः इति ताः जानन्ति स्म

कियत् अवज्ञाकारिणः बालकाः!” इति जलमूषकः अक्रन्दत्; “ते अवश्यं निमज्जनीयाः।”

तादृशं किमपि नास्ति,” इति बतका उत्तरं दत्तवती; “सर्वेभ्यः आरम्भः कर्तव्यः, पितरः अतीव धैर्यवन्तः भवितुं शक्नुवन्ति।”

आह्! अहं पितॄणां भावनां जानामि,” इति जलमूषकः अवदत्; “अहं कुटुम्बी नास्मिवस्तुतः अहं कदापि विवाहितः अभवम्, अहं कदापि विवाहितुं इच्छामिप्रेम स्वकीये मार्गे सर्वथा उत्तमम्, परं मैत्री ततः अपि उच्चतरानिश्चयेन अहं जगति किमपि जानामि यत् भक्तिमत्या मैत्र्याः अपेक्षया उत्कृष्टं वा दुर्लभं वा भवेत्।”

कृपया, भक्तिमतः मित्रस्य कर्तव्यानां विषये तव कः अभिप्रायः?” इति हरितः लिनेटः पृष्टवान्, यः समीपस्थे वेतसे उपविष्टः आसीत्, सः संवादं श्रुतवान् आसीत्

आम्, एतत् एव अहं ज्ञातुम् इच्छामि,” इति बतका अवदत्; सा सरसः अन्तं प्रति प्रसृत्य, शिरसि स्थित्वा, स्वस्य बालकानां कृते उत्तमं उदाहरणं दातुम् इच्छति स्म

कियत् मूर्खः प्रश्नः!” इति जलमूषकः अक्रन्दत्। “अहं स्वस्य भक्तिमतः मित्रात् निश्चयेन मम प्रति भक्तिं अपेक्षे।”

तर्हि त्वं किं प्रतिदानं करिष्यसि?” इति क्षुद्रः पक्षी अवदत्, रजतस्प्रे परितः दोलायमानः, स्वस्य लघूनि पक्षाणि चालयन्

अहं त्वां अवगच्छामि,” इति जलमूषकः उत्तरं दत्तवान्

अहं तुभ्यं एतस्य विषये कथां वर्णयामि,” इति लिनेटः अवदत्

कथा मम विषये अस्ति वा?” इति जलमूषकः पृष्टवान्। “यदि एवम्, अहं तां श्रोतुं इच्छामि, यतः अहं कथानां अतीव प्रियः अस्मि।”

सा त्वयि प्रयोज्या,” इति लिनेटः उत्तरं दत्तवान्; सः अधः उड्डय्य, तीरे उपविश्य, “भक्तिमान् मित्रःइति कथां वर्णितवान्

कदाचित्,” इति लिनेटः अवदत्, “हान्स् इति नामकः एकः सत्यनिष्ठः क्षुद्रः जनः आसीत्।”

सः अतीव प्रसिद्धः आसीत् वा?” इति जलमूषकः पृष्टवान्

,” इति लिनेटः उत्तरं दत्तवान्, “अहं मन्ये यत् सः किमपि प्रसिद्धः आसीत्, केवलं स्वस्य दयालुहृदयस्य, स्वस्य हास्यपूर्णस्य वृत्तस्य प्रसन्नस्य मुखस्य कारणात्सः स्वस्य क्षुद्रे गृहे एकाकी निवसति स्म, प्रतिदिनं स्वस्य उद्याने कार्यं करोति स्मसर्वस्मिन् ग्रामे तस्य उद्यानात् अधिकं मनोहरं उद्यानं आसीत्तत्र स्वीट-विलियम्, गिल्लीफ्लावर्स्, शेफर्ड्स्-पर्सेस्, फेयर-मेड्स्फ् फ्रान्स् वर्धन्ते स्मतत्र दमास्क् गुलाबाः, पीताः गुलाबाः, लिलाक् क्रोकसाः, सुवर्णं, नीलाः वायलेट्स्, श्वेताः आसन्कोलम्बाइन्, लेडीस्मक्, मार्जोरम्, वाइल्ड् बेसिल्, काउस्लिप्, फ्लावर्-डे-ल्यूस्, डैफोडिल्, क्लोव्-पिंक् मासानुसारं स्वकीये क्रमे विकसन्ति स्म, एकः पुष्पः अन्यस्य पुष्पस्य स्थानं गृह्णाति स्म, येन सर्वदा द्रष्टुं मनोहराणि वस्तूनि, घ्रातुं सुगन्धाः आसन्

क्षुद्रः हान्स् बहून् मित्रान् आसीत्, परं सर्वेषु अधिकं भक्तिमान् मित्रः महान् ह्यूः मिल्लर् आसीत्वस्तुतः धनिकः मिल्लरः क्षुद्रस्य हान्सस्य प्रति अतीव भक्तिमान् आसीत्, यत् सः तस्य उद्यानस्य समीपं गच्छन् कदापि भित्तिं अतिक्रम्य बृहत् पुष्पगुच्छं, मधुरौषधीनां मुष्टिं, यदि फलसमयः आसीत् तर्हि आलूकानां चेरीफलानां पूर्णान् पाकेट्स् गृह्णाति स्म

“ ‘सत्यमित्राणां सर्वं सामान्यं भवितव्यम्,’ इति मिल्लरः सदा वदति स्म, क्षुद्रः हान्स् शिरः कम्पयन् स्मितं कुर्वन् , एतादृशाः उदाराः विचाराः युक्तः मित्रः अस्ति इति अतीव गर्वं अनुभवति स्म

कदाचित्, वस्तुतः, पार्श्ववर्तिनः आश्चर्यं अनुभवन्ति स्म यत् धनिकः मिल्लरः क्षुद्राय हान्साय किमपि प्रतिदानं ददाति स्म, यद्यपि तस्य मिल्ले शतं पिष्टस्य साकाः संचिताः आसन्, षट् दुग्धदाः गावः, बृहत् लोमशाणां मेषाणां समूहः आसीत्; परं हान्सः एतानि विषयान् कदापि चिन्तितवान् , तस्य सर्वाधिकं सुखं आसीत् यत् सः मिल्लरस्य सत्यमैत्र्याः निःस्वार्थतायाः विषये सर्वाणि आश्चर्यकराणि वचनानि शृणोति स्म

इति क्षुद्रः हान्स् स्वस्य उद्याने कार्यं करोति स्मवसन्ते, ग्रीष्मे, शरदि सः अतीव सुखी आसीत्, परं हेमन्ते आगते, यदा सः फलानि पुष्पाणि वा बाजारं नेतुं शक्नोति स्म, तदा सः शीतात् भूखात् अतीव पीडितः भवति स्म, प्रायः सः किञ्चित् शुष्काणां नाशपातानां कठिनानां वा अखरोटानां विना रात्रिभोजं कृत्वा शयनं करोति स्महेमन्ते अपि सः अतीव एकाकी भवति स्म, यतः मिल्लरः तदा तं द्रष्टुं आगच्छति स्म

“ ‘हिमः यावत् तिष्ठति तावत् क्षुद्रं हान्सं द्रष्टुं गच्छन् कोऽपि लाभः नास्ति,’ इति मिल्लरः स्वस्य पत्न्यै सदा वदति स्म, ‘यतः यदा जनाः कष्टे सन्ति तदा ते एकाकिनः भवितव्याः, आगन्तुकैः पीडिताः भवितव्याःएषः निश्चयेन मम मैत्र्याः विषये अभिप्रायः, अहं निश्चितं यत् अहं सम्यक् अस्मिअतः अहं वसन्तस्य आगमनं प्रतीक्षे, तदा अहं तं द्रष्टुं गमिष्यामि, सः महतीं प्रिम्रोज्-पुष्पाणां टोकरीं दातुं शक्ष्यति, एतत् तं अतीव सुखिनं करिष्यति।’

“ ‘त्वं निश्चयेन अन्येषां विषये अतीव चिन्तनशीलः असि,’ इति पत्नी उत्तरं दत्तवती, या स्वस्य सुखदायके आर्म्चेय्रे महति पाइन्वुड्-अग्नेः समीपे उपविष्टा आसीत्; ‘अतीव चिन्तनशीलःमैत्र्याः विषये त्वां वदन्तं श्रोतुं निश्चयेन आनन्दः भवतिअहं निश्चितं यत् पुरोहितः अपि त्वया इव सुन्दराणि वचनानि वदेत्, यद्यपि सः त्रितलगृहे निवसति, स्वस्य कनिष्ठिकायां सुवर्णमुद्रिकां धारयति।’

“ ‘परं वयं क्षुद्रं हान्सं अत्र आह्वयितुं शक्नुमः वा?’ इति मिल्लरस्य कनिष्ठः पुत्रः अवदत्। ‘यदि दीनः हान्सः कष्टे अस्ति तर्हि अहं तस्मै स्वस्य खिचड्याः अर्धं दास्यामि, स्वस्य श्वेताः शशकाः दर्शयिष्यामि।’

“ ‘त्वं कियत् मूर्खः बालकः!’ इति मिल्लरः अक्रन्दत्; ‘अहं जानामि यत् त्वां विद्यालयं प्रेषयितुं कः लाभःत्वं किमपि अधिगच्छसि इवकिमर्थं, यदि क्षुद्रः हान्सः अत्र आगच्छेत्, अस्माकं उष्णं अग्निं, अस्माकं सुभोजनं, अस्माकं महत् रक्तसुरायाः पीपं पश्येत्, तर्हि सः ईर्ष्यां प्राप्नुयात्, ईर्ष्या अतीव भयंकरं वस्तु, यत् कस्यापि स्वभावं विकृतं करोतिअहं निश्चयेन हान्सस्य स्वभावं विकृतं कर्तुं अनुमन्येअहं तस्य उत्तमः मित्रः अस्मि, अहं सर्वदा तस्य रक्षां करिष्यामि, यत् सः कस्यापि प्रलोभने प्रविशेत्अतिरिच्य, यदि हान्सः अत्र आगच्छेत्, सः मां पिष्टं ऋणे दातुं वदेत्, तत् अहं कर्तुं शक्ष्यामिपिष्टं एकं वस्तु, मैत्री अन्यं वस्तु, ते मिश्रिताः भवितव्याःकिमर्थं, तयोः शब्दाः भिन्नाः सन्ति, ते भिन्नाः अर्थान् बोधयन्तिसर्वे जनाः एतत् पश्यन्ति।’

“ ‘त्वं कियत् सुन्दरं वदसि!’ इति मिल्लरस्य पत्नी अवदत्, स्वस्य कृते महत् उष्णस्य एलस्य पात्रं पूरयन्ती; ‘वस्तुतः अहं अतीव निद्रालुः भवामिएषः मन्दिरे भवन् इव अस्ति।’

“ ‘बहवः जनाः सुष्ठुं कार्यं कुर्वन्ति,’ इति मिल्लरः उत्तरं दत्तवान्; ‘परं अल्पाः जनाः सुष्ठुं वदन्ति, यत् वचनं तयोः मध्ये अधिकं कठिनं, अधिकं सुन्दरं वस्तु इति दर्शयति’; सः स्वस्य कनिष्ठं पुत्रं प्रति कठोरं दृष्ट्वा, यः स्वस्य कृते अतीव लज्जितः भूत्वा शिरः नमयित्वा अतीव रक्तवर्णः भूत्वा स्वस्य चाये रोदितुं आरभततथापि, सः अतीव बालः आसीत्, अतः त्वं तं क्षम्यताम्।”

कथा एतावती एव वा?” इति जलमूषकः पृष्टवान्

निश्चयेन ,” इति लिनेटः उत्तरं दत्तवान्, “एषः आरम्भः।”

तर्हि त्वं युगात् पश्चात् असि,” इति जलमूषकः अवदत्। “अधुना प्रत्येकः सुकथाकारः अन्तेन आरभते, ततः आरम्भं प्रति गच्छति, मध्येन समाप्तिं करोतिएषः नूतनः प्रकारःअहं एतत् सर्वं अपरदिने एकस्य समीक्षकस्य मुखात् श्रुतवान्, यः एकेन युवकेन सह सरः परितः भ्रमन् आसीत्सः विषयं अतीव विस्तरेण उक्तवान्, अहं निश्चितं यत् सः सम्यक् आसीत्, यतः तस्य नीलचष्मा, मुण्डितं शिरः आसीत्, युवकः यदा किमपि उक्तवान्, सः सर्वदापूः!’ इति उत्तरं ददाति स्मपरं कृपया स्वस्य कथां प्रति गच्छतुअहं मिल्लरं अतीव प्रियं मन्येअहं स्वयं सर्वप्रकाराणां सुन्दराणां भावनानां धारकः अस्मि, अतः अस्माकं मध्ये महान् सहानुभूतिः अस्ति।”

भवतु,” इति लिनेटः अवदत्, एकस्मिन् पादे उपविश्य अन्यस्मिन् पादे उपविश्य , “यदा हेमन्तः समाप्तः, प्रिम्रोज्-पुष्पाणि स्वस्य पीततारकाः उद्घाटयितुं आरभन्त, तदा मिल्लरः स्वस्य पत्न्यै उक्तवान् यत् सः क्षुद्रं हान्सं द्रष्टुं गमिष्यति

“ ‘किमर्थं, भवत्याः हृदयं कियत् सुंदरम्!’ इति उक्तवती तस्य पत्नी; ‘त्वं सर्वदा अन्येषां चिन्तां करोषितथा स्मरतु यत् पुष्पाणां निमित्तं महतीं टोकरीं स्वीकरोतु।’

ततः मिलरः वायुचक्रस्य पटान् दृढेन लौहशृङ्खलया बद्ध्वा, टोकरीं बाहौ धृत्वा गिरिप्रदेशात् अवरोहत्

“ ‘सुप्रभातं, लघु हन्स्,’ इति उक्तवान् मिलरः

“ ‘सुप्रभातं,’ इति उक्तवान् हन्स्, स्वकीयं खनित्रं आधृत्य, कर्णात् कर्णं यावत् स्मितं कुर्वन्

“ ‘चिरं कथं त्वं शीतकाले अभवः?’ इति उक्तवान् मिलरः

“ ‘अहो, सत्यमेव,’ इति उक्तवान् हन्स्, ‘त्वं पृच्छसि इति अतीव सुंदरम्, अतीव सुंदरम् एवभयानकं शीतकालं अभवत् इति अहं भीतः, किन्तु इदानीं वसन्तः आगतः, अहं अतीव सुखी अस्मि, मम सर्वाणि पुष्पाणि सुंदरं वर्धन्ते।’

“ ‘वयं शीतकाले बहुधा त्वां स्मरामः, हन्स्,’ इति उक्तवान् मिलरः, ‘ चिन्तयामः यत् त्वं कथं प्रचलसि इति।’

“ ‘तत् तव सौजन्यम्,’ इति उक्तवान् हन्स्; ‘अहं अर्धभीतः आसम् यत् त्वं मां विस्मृतवान् इति।’

“ ‘हन्स्, अहं त्वयि आश्चर्यं अनुभवामि,’ इति उक्तवान् मिलरः; ‘मैत्री कदापि विस्मरतितत् एव तस्याः अद्भुतं गुणः, किन्तु अहं भीतः यत् त्वं जीवनस्य काव्यं अवगच्छसितव प्रथमपुष्पाणि कियत् सुंदराणि सन्ति, इति मार्गे!’

“ ‘ते निश्चयेन अतीव सुंदराणि सन्ति,’ इति उक्तवान् हन्स्, ‘ मम निमित्तं अतीव सौभाग्यपूर्णं यत् अहं एतावन्ति पुष्पाणि प्राप्नोमिअहं तानि बाजारं नेष्यामि बर्गोमास्टरस्य पुत्र्यै विक्रीय, तेन धनेन मम ट्रालीम् पुनः क्रेष्यामि।’

“ ‘त्वं स्वकीयं ट्रालीम् पुनः क्रेष्यसि? किं त्वं तां विक्रीतवान् इति कथयसि? कियत् मूर्खतापूर्णं कर्म!’

“ ‘अहो, सत्यम्,’ इति उक्तवान् हन्स्, ‘यत् अहं बाध्यः आसम्पश्य, शीतकालः मम निमित्तं अतीव कष्टकरः आसीत्, अहं निश्चयेन अन्नं क्रेतुं धनं आसीत्ततः अहं प्रथमं मम रविवारस्य कोटस्य रजतबटनानि विक्रीतवान्, ततः मम रजतशृङ्खलां विक्रीतवान्, ततः मम महतीं नलिकां विक्रीतवान्, अन्ते मम ट्रालीम् विक्रीतवान्किन्तु इदानीं अहं तानि सर्वाणि पुनः क्रेष्यामि।’

“ ‘हन्स्,’ इति उक्तवान् मिलरः, ‘अहं तुभ्यं मम ट्रालीम् दास्यामिसा अतीव सुधारिता अस्ति; निश्चयेन, एकः पार्श्वः गतः, चक्रस्य अराः किञ्चित् दुष्टाः सन्ति; किन्तु तत् अपि अहं तां तुभ्यं दास्यामिअहं जानामि यत् एतत् मम अतीव उदारं, बहवः जनाः मां अतीव मूर्खं मन्येरन् यत् अहं तां त्यजामि, किन्तु अहं अन्येषां समानः अस्मिअहं मन्ये यत् उदारता मैत्र्याः सारः, , अतिरिक्तं, अहं स्वकीयं नूतनां ट्रालीम् प्राप्तवान्आम्, त्वं निश्चिन्तः भव, अहं तुभ्यं मम ट्रालीम् दास्यामि।’

“ ‘अहो, सत्यमेव, तत् तव उदारता,’ इति उक्तवान् लघुः हन्स्, तस्य हास्यपूर्णं वृत्तं वदनं सर्वत्र आनन्देन प्रकाशितम्। ‘अहं तां सुगमतया सुधारयितुं शक्नोमि, यतः मम गृहे काष्ठस्य फलकः अस्ति।’

“ ‘काष्ठस्य फलकः!’ इति उक्तवान् मिलरः; ‘अहो, तत् एव मम निमित्तं आवश्यकम् यत् मम गोष्ठस्य छादनं करोमितत्र अतीव महान् छिद्रं अस्ति, यदि अहं तं रोद्धुं शक्नोमि तर्हि धान्यं सर्वं आर्द्रं भविष्यतिकियत् सौभाग्यपूर्णं यत् त्वं तत् उक्तवान्! एतत् अतीव आश्चर्यजनकं यत् एकं सत्कर्म सर्वदा अन्यं जनयतिअहं तुभ्यं मम ट्रालीम् दत्तवान्, इदानीं त्वं मम निमित्तं स्वकीयं फलकं दास्यसिनिश्चयेन, ट्राली फलकात् अधिकं मूल्यवती अस्ति, किन्तु सत्यं, मैत्री तादृशानि वस्तूनि पश्यतिकृपया तत् शीघ्रं आनय, अहं मम गोष्ठस्य छादनं अद्य एव करिष्यामि।’

“ ‘निश्चयेन,’ इति उक्तवान् लघुः हन्स्, सः शालां प्रविश्य फलकं बहिः आकृष्टवान्

“ ‘सः अतीव महान् फलकः अस्ति,’ इति उक्तवान् मिलरः, तं पश्यन्, ‘ अहं भीतः यत् मम गोष्ठस्य छादनं सुधारितं कृत्वा त्वं ट्रालीं सुधारितुं किञ्चित् शेषयिष्यसि; किन्तु, निश्चयेन, तत् मम दोषः अस्ति इदानीं, यतः अहं तुभ्यं मम ट्रालीम् दत्तवान्, अहं निश्चिन्तः यत् त्वं मम निमित्तं किञ्चित् पुष्पाणि दातुं इच्छसिइयं टोकरी अस्ति, स्मरतु यत् तां पूर्णां पूरयतु।’

“ ‘पूर्णां?’ इति उक्तवान् लघुः हन्स्, किञ्चित् दुःखेन, यतः सः निश्चयेन अतीव महती टोकरी आसीत्, सः जानाति स्म यत् यदि सः तां पूरयेत् तर्हि बाजाराय किञ्चित् पुष्पं शेषयेत् सः अतीव उत्सुकः आसीत् यत् स्वकीयं रजतबटनानि पुनः प्राप्नुयात्

“ ‘अहो, सत्यमेव,’ इति उत्तरितवान् मिलरः, ‘यतः अहं तुभ्यं मम ट्रालीम् दत्तवान्, अहं मन्ये यत् त्वं किञ्चित् पुष्पाणि याचितुं अतीव अधिकं इतिअहं भ्रान्तः भवेयं, किन्तु अहं चिन्तयामि स्म यत् मैत्री, सत्यं मैत्री, सर्वप्रकारस्य स्वार्थात् मुक्ता अस्ति।’

“ ‘मम प्रियमित्र, मम उत्तममित्र,’ इति उक्तवान् लघुः हन्स्, ‘त्वं मम उद्यानस्य सर्वेषां पुष्पाणां स्वागतं करोषिअहं तव सद्विचारं प्राप्नुयां इति मम रजतबटनानां अपेक्षया अधिकं इच्छामि’; सः धावित्वा स्वकीयं सर्वं सुंदरं प्रथमपुष्पं चित्वा, मिलरस्य टोकरीं पूरयितवान्

“ ‘विदाय, लघु हन्स्,’ इति उक्तवान् मिलरः, यदा सः गिरिप्रदेशं आरोहत् फलकं स्कन्धे धृत्वा, महतीं टोकरीं हस्ते धृत्वा

“ ‘विदाय,’ इति उक्तवान् लघुः हन्स्, सः अतीव आनन्देन खनितुं आरब्धवान्, सः ट्राल्याः विषये अतीव प्रसन्नः आसीत्

अग्रिमे दिवसे सः किञ्चित् मधुमालतीं प्रकोष्ठस्य समीपे नखैः आरोपयन् आसीत्, यदा सः मिलरस्य वाणीं मार्गात् आह्वानन्तीं श्रुतवान्ततः सः सोपानात् उत्प्लुत्य, उद्यानं धावित्वा, भित्तिं अतिक्रम्य पश्यति स्म

तत्र मिलरः पृष्ठे महान् पिष्टस्य सञ्चयं धृत्वा आसीत्

“ ‘प्रिय लघु हन्स्,’ इति उक्तवान् मिलरः, ‘त्वं मम निमित्तं एतं पिष्टस्य सञ्चयं बाजारं नेष्यसि इति किं विचारयसि?’

“ ‘अहो, अहं अतीव खेदितः अस्मि,’ इति उक्तवान् हन्स्, ‘किन्तु अहं अद्य अतीव व्यस्तः अस्मिमम सर्वाणि लतानि नखैः आरोपयितुं, सर्वाणि पुष्पाणि सिञ्चितुं, सर्वं तृणं लुठितुं अस्ति।’

“ ‘अहो, सत्यमेव,’ इति उक्तवान् मिलरः, ‘अहं मन्ये यत्, यतः अहं तुभ्यं मम ट्रालीम् दास्यामि, त्वं नकारं करोषि इति अतीव अमैत्रीपूर्णम्।’

“ ‘अहो, मा एवं वद,’ इति उक्तवान् लघुः हन्स्, ‘अहं सर्वस्य जगतः निमित्तं अमैत्रीपूर्णः भवेयं’; सः स्वकीयं टोपीं प्राप्तुं धावित्वा, महान् सञ्चयं स्कन्धे धृत्वा गतवान्

सः अतीव उष्णः दिवसः आसीत्, मार्गः अतीव धूलिपूर्णः आसीत्, हन्स् षष्ठं मीलप्रस्तरं प्राप्तुं पूर्वं एव अतीव श्रान्तः आसीत् यत् सः उपविश्य विश्रान्तिं कर्तुं बाध्यः अभवत्किन्तु सः धैर्येण गतवान्, अन्ते बाजारं प्राप्तवान्तत्र किञ्चित् कालं प्रतीक्ष्य, सः पिष्टस्य सञ्चयं अतीव उत्तमे मूल्ये विक्रीतवान्, ततः तत्क्षणं गृहं प्रत्यागतवान्, यतः सः भीतः आसीत् यत् यदि सः अतीव विलम्बेन स्थास्यति तर्हि मार्गे किञ्चित् चोरान् मिलिष्यति इति

“ ‘सः निश्चयेन अतीव कष्टकरः दिवसः आसीत्,’ इति उक्तवान् लघुः हन्स् स्वयं स्वकीयं शयनं गच्छन्, ‘किन्तु अहं प्रसन्नः अस्मि यत् अहं मिलरं नाकार्षम्, यतः सः मम उत्तमः मित्रं अस्ति, , अतिरिक्तं, सः मम निमित्तं स्वकीयं ट्रालीम् दास्यति।’

प्रातःकाले मिलरः पिष्टस्य सञ्चयस्य धनं प्राप्तुं अवरोहत्, किन्तु लघुः हन्स् अतीव श्रान्तः आसीत् यत् सः शय्यायाम् एव आसीत्

“ ‘मम वचने,’ इति उक्तवान् मिलरः, ‘त्वं अतीव आलस्यपूर्णः असिसत्यमेव, यतः अहं तुभ्यं मम ट्रालीम् दास्यामि, अहं मन्ये यत् त्वं अधिकं परिश्रमं कर्तुं शक्नोषिआलस्यं महान् पापं अस्ति, अहं निश्चयेन इच्छामि यत् मम मित्राणां मध्ये कोऽपि आलस्यपूर्णः वा मन्दः भवेत्त्वं मम स्पष्टं वचनं मन्यसे इति निश्चयेन अहं एवं कर्तुं चिन्तयेयं यदि अहं तव मित्रं भवेयंकिन्तु मैत्र्याः कः लाभः यदि कोऽपि स्वकीयं अभिप्रायं स्पष्टं वदेत्? कोऽपि मनोहराणि वचनानि वदितुं प्रसन्नं कर्तुं प्रयत्नं कर्तुं शक्नोति, किन्तु सत्यं मित्रं सर्वदा अप्रियाणि वचनानि वदति, पीडां दातुं मन्यतेनिश्चयेन, यदि सः सत्यं सत्यं मित्रं अस्ति तर्हि सः तत् प्राथमिकतया इच्छति, यतः सः जानाति यत् तदा सः कल्याणं करोति।’

“ ‘अहं अतीव खेदितः अस्मि,’ इति उक्तवान् लघुः हन्स्, स्वकीयं नेत्रं मर्दयन् रात्रिटोपीं अपनयन्, ‘किन्तु अहं अतीव श्रान्तः आसम् यत् अहं शय्यायां किञ्चित् कालं शयितुं पक्षिणां गीतं श्रोतुं चिन्तयामिकिं त्वं जानासि यत् अहं सर्वदा पक्षिणां गीतं श्रुत्वा उत्तमं कर्म करोमि?’

“ ‘अहो, अहं तस्मिन् प्रसन्नः अस्मि,’ इति उक्तवान् मिलरः, लघुं हन्सं पृष्ठे ताडयन्, ‘यतः अहं इच्छामि यत् त्वं शीघ्रं वस्त्रं धृत्वा मिलं प्रति आगच्छसि मम गोष्ठस्य छादनं सुधारयसि।’

दीनः लघुहंसः स्वस्य उद्याने कार्यं कर्तुं अतीव उत्सुकः आसीत्, यतः तस्य पुष्पाणि द्विदिवसात् सिञ्चितानि आसन्, किन्तु सः मिल्लरं निराकर्तुं इच्छति स्म, यतः सः तस्य श्रेष्ठः मित्रम् आसीत्

“ ‘किं त्वं मन्यसे यदि अहं व्यस्तः अस्मि इति वदामि तर्हि तत् अमित्रवत् भवेत्?’ इति सः लज्जायुक्तं मन्दस्वरेण अपृच्छत्

“ ‘अहो, निश्चयेन,’ इति मिल्लरः उत्तरितवान्, ‘अहं मन्ये यत् एतत् त्वयि अत्यधिकं याचितम्, यतः अहं तुभ्यं मम चक्रयानं दास्यामि; किन्तु यदि त्वं निराकरोषि तर्हि अहं स्वयम् एव गत्वा तत् करिष्यामि।’

“ ‘अहो! कदापि ,’ इति लघुहंसः आक्रन्दितवान्, सः शय्यातः उत्थाय, स्वयं वस्त्राणि धृत्वा, गोष्ठं प्रति गतवान्

सः तत्र सर्वदिनं यावत् सूर्यास्तं पर्यन्तं कार्यं कृतवान्, सूर्यास्ते मिल्लरः तस्य प्रगतिं द्रष्टुं आगतवान्

“ ‘किं त्वं छदस्य छिद्रं सुधारितवान्, लघुहंस?’ इति मिल्लरः प्रसन्नस्वरेण आक्रन्दितवान्

“ ‘तत् सम्यक् सुधारितम्,’ इति लघुहंसः सोपानात् अवरुह्य उत्तरितवान्

“ ‘अहो!’ इति मिल्लरः अवदत्, ‘परोपकाराय कृतं कार्यं इव सुखदं कार्यं नास्ति।’

“ ‘त्वां श्रुत्वा निश्चयेन महत् सौभाग्यम्,’ इति लघुहंसः उपविश्य, ललाटं मार्जयन् उत्तरितवान्, ‘अतीव महत् सौभाग्यम्किन्तु अहं भीतः अस्मि यत् अहं कदापि त्वदीयाः सुन्दराः विचाराः प्राप्स्यामि।’

“ ‘अहो! ते त्वां प्राप्स्यन्ति,’ इति मिल्लरः अवदत्, ‘किन्तु त्वं अधिकं प्रयत्नं कर्तव्यःअधुना तव मैत्र्याः केवलं अभ्यासः अस्ति; कदाचित् तव सिद्धान्तः अपि भविष्यति।’

“ ‘किं त्वं वस्तुतः मन्यसे यत् अहं प्राप्स्यामि?’ इति लघुहंसः अपृच्छत्

“ ‘अहं तत्र किञ्चित् संशयम् अनुभवामि,’ इति मिल्लरः उत्तरितवान्, ‘किन्तु अधुना यतः त्वं छदः सुधारितवान्, त्वं गृहं गत्वा विश्रामं कर्तव्यः, यतः अहं त्वां श्वः मम मेषान् पर्वतं प्रति नेतुं इच्छामि।’

दीनः लघुहंसः एतत् किमपि वक्तुं भीतः आसीत्, प्रातःकाले मिल्लरः तस्य मेषान् कुटीरं प्रति आनीतवान्, हंसः तैः सह पर्वतं प्रति प्रस्थितवान्तत्र गत्वा पुनः आगन्तुं तस्य सर्वदिनं यापितम्; सः यदा प्रत्यागतवान् तदा सः अतीव श्रान्तः आसीत्, सः स्वस्य आसने निद्रां गतवान्, प्रभाते एव प्रबुद्धः

“ ‘अहं स्वस्य उद्याने किं सुखदं समयं यापयिष्यामि,’ इति सः अवदत्, सः तत्क्षणम् एव कार्यं प्रारभत

किन्तु कथंचित् सः कदापि स्वस्य पुष्पाणि पालयितुं शक्तवान्, यतः तस्य मित्रं मिल्लरः सर्वदा आगत्य तं दीर्घकार्येषु प्रेषयति स्म, वा मिल्ले साहाय्यं कर्तुं प्रेरयति स्मलघुहंसः कदाचित् अतीव दुःखितः आसीत्, यतः सः भीतः आसीत् यत् तस्य पुष्पाणि मन्यन्ते यत् सः तान् विस्मृतवान्, किन्तु सः स्वयं सान्त्वयति स्म यत् मिल्लरः तस्य श्रेष्ठः मित्रम् आसीत्। ‘अपरं,’ इति सः वदति स्म, ‘सः मम चक्रयानं दास्यति, एतत् शुद्धं उदारतायाः कार्यम्।’

इति लघुहंसः मिल्लरस्य कृते कार्यं करोति स्म, मिल्लरः मैत्र्याः सर्वप्रकाराणां सुन्दराणां वचनानि वदति स्म, यानि हंसः लेखनपुस्तिकायां लिखति स्म, रात्रौ पठति स्म, यतः सः अतीव उत्तमः विद्वान् आसीत्

अथ एकदा सायंकाले लघुहंसः स्वस्य अग्निसमीपे उपविष्टः आसीत्, यदा द्वारे एकः प्रचण्डः आघातः अभवत्सा अतीव उग्रा रात्रिः आसीत्, वायुः गृहं परितः प्रचण्डतया वहति स्म, यतः प्रथमं सः मन्यते स्म यत् एतत् केवलं वात्या आसीत्किन्तु द्वितीयः आघातः अभवत्, ततः तृतीयः, यः अन्येभ्यः अपि प्रचण्डतरः आसीत्

“ ‘एषः कश्चित् दीनः यात्री,’ इति लघुहंसः स्वयं अवदत्, सः द्वारं प्रति धावितवान्

तत्र मिल्लरः एकहस्ते दीपं, अपरे हस्ते एकं महत् दण्डं धृत्वा स्थितवान्

“ ‘प्रिय लघुहंस,’ इति मिल्लरः आक्रन्दितवान्, ‘अहं महति संकटे अस्मिमम लघुः पुत्रः सोपानात् पतित्वा स्वयं आहतवान्, अहं वैद्यं प्रति गच्छामिकिन्तु सः अतीव दूरे निवसति, एषा अतीव दुष्टा रात्रिः, यतः मम मनसि आगतं यत् यदि त्वं मम स्थाने गच्छेः तर्हि अतीव श्रेयः भवेत्त्वं जानासि यत् अहं तुभ्यं मम चक्रयानं दास्यामि, अतः एतत् न्याय्यं यत् त्वं मम कृते किमपि कर्तव्यः।’

“ ‘निश्चयेन,’ इति लघुहंसः आक्रन्दितवान्, ‘त्वया मां प्रति आगमनं अहं प्रशंसां इव गृह्णामि, अहं तत्क्षणम् एव प्रस्थास्यामिकिन्तु त्वं मम कृते दीपं दातव्यः, यतः रात्रिः अतीव अन्धकारमयी अस्ति, अहं भीतः अस्मि यत् अहं खाते पतिष्यामि।’

“ ‘अहं अतीव खेदितः अस्मि,’ इति मिल्लरः उत्तरितवान्, ‘किन्तु एषः मम नूतनः दीपः अस्ति, यदि तस्य किमपि अहितं भवेत् तर्हि मम महान् नाशः भवेत्।’

“ ‘अहो, कोऽपि विचारः नास्ति, अहं तेन विना एव करिष्यामि,’ इति लघुहंसः आक्रन्दितवान्, सः स्वस्य महत् कोटं, उष्णं रक्तवर्णं टोपीं धृत्वा, कण्ठे मफलरं बद्ध्वा प्रस्थितवान्

का प्रचण्डा वात्या आसीत्! रात्रिः अतीव अन्धकारमयी आसीत् यत् लघुहंसः किमपि द्रष्टुं शक्तवान्, वायुः अतीव प्रचण्डः आसीत् यत् सः स्थातुं शक्तवान्किन्तु सः अतीव साहसिकः आसीत्, त्रिघण्टापर्यन्तं गत्वा सः वैद्यस्य गृहं प्राप्तवान्, द्वारे आघातं कृतवान्

“ ‘कः अस्ति?’ इति वैद्यः स्वस्य शयनकक्षस्य वातायनात् मुखं निर्गम्य आक्रन्दितवान्

“ ‘लघुहंसः, वैद्य।’

“ ‘किं त्वं इच्छसि, लघुहंस?’

“ ‘मिल्लरस्य पुत्रः सोपानात् पतित्वा स्वयं आहतवान्, मिल्लरः त्वां तत्क्षणम् आगन्तुं इच्छति।’

“ ‘सर्वं सम्यक्!’ इति वैद्यः अवदत्; सः स्वस्य अश्वं, महत् पादुके, दीपं आदिष्टवान्, अधः आगत्य मिल्लरस्य गृहं प्रति अश्वेन गतवान्, लघुहंसः तस्य पृष्ठतः गच्छन् आसीत्

किन्तु वात्या अधिकाधिकं प्रचण्डा अभवत्, वृष्टिः प्रचण्डतया पतति स्म, लघुहंसः कुत्र गच्छति इति द्रष्टुं शक्तवान्, वा अश्वेन सह गन्तुं शक्तवान्अन्ते सः मार्गं विस्मृतवान्, मरुभूमौ भ्रमितवान्, यत् अतीव भयङ्करः स्थानम् आसीत्, यतः तत्र गभीराः खाताः आसन्, तत्र दीनः लघुहंसः जलेन मृतवान्तस्य शरीरं अग्रिमदिने कैश्चित् अजपालकैः जले महति सरसि प्लवमानं दृष्ट्वा कुटीरं प्रति आनीतवान्

सर्वे लघुहंसस्य अन्त्येष्टिं गतवन्तः, यतः सः अतीव प्रियः आसीत्, मिल्लरः प्रमुखः शोकाकुलः आसीत्

“ ‘यतः अहं तस्य श्रेष्ठः मित्रम् आसम्,’ इति मिल्लरः अवदत्, ‘एतत् न्याय्यं यत् अहं श्रेष्ठं स्थानं प्राप्नुयाम्’; इति सः शवयात्रायाः अग्रभागे एकं दीर्घं कृष्णवर्णं चोलं धृत्वा गतवान्, प्रतिक्षणं सः स्वस्य नेत्राणि महत्या रुमालेन मार्जयति स्म

“ ‘लघुहंसः निश्चयेन सर्वेषां महान् नाशः अस्ति,’ इति लोहकारः अवदत्, यदा अन्त्येष्टिः समाप्ता, सर्वे सुखेन सुरामण्डपे उपविष्टाः आसन्, सुगन्धितं मद्यं पिबन्तः, मधुराः पिष्टकान् खादन्तः

“ ‘मम कृते तु महान् नाशः,’ इति मिल्लरः उत्तरितवान्; ‘अहो, अहं तुभ्यं मम चक्रयानं दातुं उद्यतः आसम्, इदानीं अहं जानामि यत् तेन किं कर्तव्यम्तत् गृहे मम मार्गे अतीव बाधकम् अस्ति, तत् अतीव दुष्टावस्थायाम् अस्ति यत् यदि अहं तत् विक्रीणीय तर्हि किमपि प्राप्तुं शक्नोमिअहं निश्चयेन सावधानः भविष्यामि यत् पुनः किमपि दास्यामिउदारतायाः कृते सर्वदा दुःखं भवति।’ ”

अहो?” इति जलमूषकः दीर्घं विरामं दत्वा अवदत्

अहो, एतत् अन्तः,” इति लघुपक्षी अवदत्

किन्तु मिल्लरस्य किं अभवत्?” इति जलमूषकः अपृच्छत्

अहो! अहं वस्तुतः जानामि,” इति लघुपक्षी उत्तरितवान्; “अहं निश्चयेन चिन्तयामि।”

तर्हि एतत् स्पष्टम् यत् तव स्वभावे सहानुभूतिः नास्ति,” इति जलमूषकः अवदत्

अहं भीतः अस्मि यत् त्वं कथायाः नीतिं सम्यक् पश्यसि,” इति लघुपक्षी अवदत्

किम्?” इति जलमूषकः आक्रन्दितवान्

नीतिः।”

किं त्वं वदसि यत् कथायाः नीतिः अस्ति?”

निश्चयेन,” इति लघुपक्षी अवदत्

अहो, निश्चयेन,” इति जलमूषकः अतीव क्रुद्धस्वरेण अवदत्, “मन्ये यत् त्वया मम कृते एतत् पूर्वम् एव वक्तव्यम् आसीत्यदि त्वं तत् कृतवान् तर्हि अहं निश्चयेन त्वां श्रुतवान् अस्मि; वस्तुतः, अहंपूःइति वदिष्यम्, यथा समीक्षकःकिन्तु अहं इदानीं वक्तुं शक्नोमि,’ इति सः स्वस्य स्वरेणपूःइति आक्रन्दितवान्, स्वस्य पुच्छेन एकं वेगं दत्वा स्वस्य बिलं प्रति गतवान्

“ ‘त्वं जलमूषकं कथं रोचसे?’ इति बटकः अपृच्छत्, यः कतिपयक्षणानन्तरं आगतवान्। “तस्य बहवः गुणाः सन्ति, किन्तु मम कृते मातुः भावाः सन्ति, अहं निर्धारितं ब्रह्मचारिणं दृष्ट्वा नेत्रयोः अश्रूणि आगन्तुं शक्नोमि।”

अहं तं कोपयितुं भीतोऽस्मि,” इति लिनेटः उत्तरितवान्। “तथ्यं तु एतत् यत् अहं तस्मै नीतिपरां कथां कथितवान्।”

आह! एतत् सदैव अतीव भयङ्करं कार्यम् अस्ति,” इति बतकः अवदत्

अहं तया सह सम्पूर्णतया सहमतः अस्मि


Standard EbooksCC0/PD. No rights reserved