श्रीमत्यै विलियम् एच्. ग्रेन्फेल्-महोदयायै
ताप्लो-नगरस्य,
लेडी डेस्बरो
अस्याः इन्फान्तायाः जन्मदिनम् आसीत्। सा द्वादशवर्षीया एव आसीत्, राजभवनस्य उद्यानेषु सूर्यः प्रकाशमानः आसीत्।
सा यद्यपि वास्तविकी राजकुमारी आसीत् स्पेन्-देशस्य इन्फान्ता च, तथापि सा प्रतिवर्षं एकमेव जन्मदिनं प्राप्नोत्, यथा निर्धनानां बालकाः, अतः सम्पूर्णदेशस्य महत्त्वपूर्णं विषयः आसीत् यत् तस्याः जन्मदिने शोभनः दिवसः भवेत्। चिरन्तनः शोभनः दिवसः निश्चयेन आसीत्। उच्चाः पट्टिकायुक्ताः ट्यूलिपाः स्वकीयेषु स्तम्भेषु स्थिराः स्थिताः, यथा सैनिकानां दीर्घाः पङ्क्तयः, तृणेषु गुलाबानां दिशि साहसेन अवलोकयन्ति स्म, च कथयन्ति स्मः “अद्य वयं युष्माकं समानं शोभनाः स्मः।” नीलाः पतङ्गाः स्वकीयेषु पक्षेषु सुवर्णरेणुं धृत्वा प्रतिपुष्पं भ्रमन्ति स्म; क्षुद्राः गोधिकाः भित्तेः विदारेषु निर्गत्य श्वेतप्रकाशे शयिताः आसन्; दाडिमानि उष्णतया विदीर्णानि आसन्, रक्तानि हृदयानि प्रदर्शयन्ति स्म। यावत् पीतवर्णानि निम्बूकानि, यानि जीर्णेषु जालकेषु मन्दप्रकाशेषु चापेषु बहुधा लम्बन्ते स्म, तानि अपि अद्भुतसूर्यप्रकाशात् समृद्धवर्णानि प्राप्तवन्ति, चम्पकवृक्षाः स्वकीयान् महाकायान् सङ्कुचितहस्तिदन्तवर्णान् कुसुमान् उद्घाटयन्ति स्म, मधुरगन्धेन वायुं पूरयन्ति स्म।
स्वयं कनिष्ठा राजकुमारी स्वसखिभिः सह प्रासादस्य प्राङ्गणे उपरि अधः च चलन्ती, शिलापात्राणां जीर्णमूर्तीनां च परितः लुकाछिपी क्रीडन्ती आसीत्। सामान्यदिनेषु सा स्वसमानवर्गीयैः बालकैः सह क्रीडितुं अनुमतिमात्रं प्राप्नोत्, अतः सा सदैव एकाकिनी क्रीडति स्म, किन्तु तस्याः जन्मदिनं विशेषः आसीत्, राज्ञा आदेशः दत्तः यत् सा स्वकीयान् यान् बालसखीन् इच्छति तान् आमन्त्रयित्वा स्वसह क्रीडितुं अनुमतिं दद्यात्। एते सुकुमाराः स्पेनीयाः बालकाः यदा चलन्ति स्म, तदा तेषु एकः गम्भीरः सौन्दर्यः आसीत्, बालकाः महापिच्छयुक्तशिरोवेष्टनैः क्षुद्रचञ्चलच्छत्रैः च, बालिकाः दीर्घवस्त्राणां पुच्छानि धृत्वा कृष्णरजतवर्णैः महापङ्क्तिभिः स्वनेत्राणि सूर्यात् रक्षन्त्यः। किन्तु इन्फान्ता सर्वेषु अतीव सौन्दर्यवती आसीत्, सर्वेषु अतीव रुचिकरवेषधारिणी, यद्यपि तदानीन्तनः वेषः किञ्चित् भारी आसीत्। तस्याः वस्त्रं धूसरसाटिनस्य आसीत्, स्कर्टः विस्तृतफुल्लबाहुयुक्ताः च रजतवर्णेन सुशोभिताः आसन्, कठिनकाञ्ची सूक्ष्ममुक्ताफलपङ्क्तिभिः अलङ्कृता आसीत्। तस्याः वस्त्रस्य अधः द्वे क्षुद्रे पादत्राणे महतीभिः गुलाबवर्णाभिः पुष्पमालाभिः सह दृश्येते स्म। गुलाबरजतवर्णं तस्याः महत् जालकपङ्क्तिः आसीत्, तस्याः केशेषु, ये म्लानसुवर्णस्य प्रभामण्डलवत् तस्याः पीतवर्णमुखस्य परितः स्थिराः आसन्, एकं श्वेतं गुलाबं आसीत्।
राजभवनस्य एकस्मिन् गवाक्षे दुःखितः राजा तान् अवलोकयति स्म। तस्य पृष्ठे तस्य भ्राता, डॉन् पेड्रो ऑफ् आरागॉन्, यं सः द्वेष्टि स्म, तिष्ठति स्म, तस्य पार्श्वे तस्य उपदेशकः, ग्रानाडा-नगरस्य महान् इन्क्विजिटर्, उपविष्टः आसीत्। राजा सामान्यतः अपेक्षया अधिकः दुःखितः आसीत्, यतः सः इन्फान्तां बालकीयगम्भीरतया सम्मिलितानां मन्त्रिणां प्रति नमन्तीं, स्वपङ्क्तिपृष्ठे स्थितां गम्भीरां डचेस् ऑफ् अल्बुकर्क्-महोदयां प्रति हसन्तीं च अवलोक्य, तस्याः मातुः युवतीं राणीं स्मरति स्म, या अल्पकालात् पूर्वम्—तस्य दृष्ट्या—फ्रान्स्-देशस्य प्रमुदितनगरात् आगतवती, स्पेन्-देशस्य राजभवनस्य गम्भीरवैभवे शुष्कवती, स्वपुत्र्याः जन्मानन्तरं षण्मासानन्तरं मृतवती, यावत् उद्याने बदामवृक्षेषु द्वितीयं कुसुमं दृष्टवती, यावत् तृणाच्छादितप्राङ्गणमध्ये स्थितस्य जीर्णस्य उदुम्बरवृक्षस्य द्वितीयवर्षस्य फलं च अवाप्तवती। तस्याः प्रति तस्य प्रेम इतिपरिमितम् आसीत् यत् सः तां शवागारे अपि न गोपयति स्म। सा मूरचिकित्सकेन संरक्षिता आसीत्, यः एतस्याः सेवायाः प्रतिफलरूपेण स्वजीवनं प्राप्तवान्, यः धर्मविरोधस्य मायाविद्यायाः च सन्देहात् पवित्रकार्यालयाय समर्पितः आसीत् इति जनाः वदन्ति स्म, तस्याः शरीरं राजभवनस्य कृष्णमार्बलमये मन्दिरे तस्याः चित्रितशवपीठे शयितम् आसीत्, यथा भिक्षवः तां वायुयुक्ते मार्चमासस्य दिने सपादद्वादशवर्षात् पूर्वं नीतवन्तः आसन्। प्रतिमासं राजा कृष्णच्छत्रेण आवृतः, हस्ते मुखावरणयुक्तं दीपं धृत्वा प्रविश्य तस्याः पार्श्वे उपविश्य आह्वयति स्म, “मि रेइना! मि रेइना!” इति, कदाचित् स्पेन्-देशे यः औपचारिकशिष्टाचारः प्रत्येकं क्रियां नियन्त्रयति, राज्ञः दुःखस्य अपि सीमां निर्धारयति, सः तां पीतमणिमयहस्तं मूर्छितदुःखेन गृह्णाति स्म, स्वकीयैः उन्मत्तचुम्बनैः शीतलचित्रितमुखं प्रबोधयितुं प्रयतते स्म।
अद्य सः तां पुनः दृष्टवान् इति प्रतीयते स्म, यथा सः तां प्रथमवारं फॉन्टेनब्लो-दुर्गे दृष्टवान् आसीत्, यदा सः पञ्चदशवर्षीयः आसीत्, सा तस्मात् अपि अल्पवयस्का आसीत्। तदा पोपस्य नुन्सियो-महोदयेन फ्रान्स्-देशस्य राज्ञः सम्पूर्णदरबारस्य च समक्षं औपचारिकरूपेण सगोत्रीकरणं कृतम् आसीत्, सः एस्कुरियल्-नगरं प्रति पीतकेशस्य एकं क्षुद्रं कुण्डलं, स्वरथं प्रविशति स्म यदा द्वे बालकीयौष्ठे स्वहस्तं चुम्बितुं नमन्ते इति स्मृतिं च धृत्वा प्रत्यागच्छति स्म। अनन्तरं विवाहः अनुसृतः, यः बर्गोस्-नगरे, द्वयोः देशयोः मध्ये स्थिते क्षुद्रे नगरे, शीघ्रं सम्पादितः आसीत्, मद्रिड्-नगरस्य प्रवेशः ला अटोचा-मन्दिरे उच्चमहापूजायाः परम्परागतोत्सवेन सह सम्पादितः आसीत्, अतीव गम्भीरः ऑटो-डा-फे च, यस्मिन् सपादत्रिशताधिकाः धर्मविरोधिनः, येषु अनेके इङ्ग्लिश्-जनाः आसन्, धर्मविरोधस्य आरोपेण दहनाय लौकिकसेनायै समर्पिताः आसन्।
निश्चयेन सः तां उन्मत्तप्रेम्णा प्रेम्णा च, येन बहवः मन्यन्ते स्म यत् तस्य देशः नष्टः, यदा सः इङ्ग्लैण्ड्-देशेन सह नवविश्वस्य साम्राज्यस्य अधिकाराय युद्धं करोति स्म। सः तां स्वदृष्टेः बहिः गन्तुं कदापि अनुमतिं न ददाति स्म; तस्याः कृते, सः सर्वाणि गम्भीराणि राज्यकार्याणि विस्मृतवान्, अथवा विस्मृतवान् इति प्रतीयते स्म; तीव्रान्धकारेण, यः प्रेम्णा स्वसेवकेषु आनयति, सः तां प्रसन्नं कर्तुं यतमानः यत् विस्तृतानि अनुष्ठानानि तस्याः विचित्ररोगं केवलं वर्धयन्ति स्म इति न अवगच्छति स्म। यदा सा मृता, सः किञ्चित्कालं यथा विवेकहीनः आसीत्। वस्तुतः, सन्देहः नास्ति यत् सः औपचारिकरूपेण राज्यत्यागं कृत्वा ग्रानाडा-नगरे स्थितं महत् ट्रापिस्ट्-मठं प्रति गच्छेत्, यस्य सः पूर्वं नाममात्रं प्रमुखः आसीत्, यदि सः स्वकीयां कनिष्ठां इन्फान्तां स्वभ्रातुः कृपायां न त्यजेत्, यस्य क्रूरता, स्पेन्-देशे अपि, प्रसिद्धा आसीत्, यः बहुभिः सन्दिग्धः आसीत् यत् सः राण्याः मृत्युं विषयुक्तयोः दस्तानयोः द्वारा कृतवान्, यौ तस्य आरागॉन्-नगरस्य दुर्गे तस्याः भ्रमणसमये तस्यै प्रदत्तवान् आसीत्। यद्यपि त्रिवर्षाणां सार्वजनिकशोकस्य समाप्तिः या तेन स्वसम्पूर्णराज्ये राजाज्ञया आदिष्टा आसीत्, सः कदापि स्वमन्त्रिणः कस्यापि नवसन्धानस्य विषये वक्तुं न अनुमन्यते स्म, यदा सम्राट् स्वयं तं प्रति प्रेषयति स्म, तस्याः सुन्दर्याः बोहेमिया-नगरस्य आर्च्डचेस्-महोदयायाः हस्तं विवाहाय प्रदातुं प्रस्तावयति स्म, सः दूतान् स्वामिनं वक्तुं आदिशति स्म यत् स्पेन्-देशस्य राजा शोकेन सह विवाहितः आसीत्, यद्यपि सा वंशहीना वधूः आसीत्, सः तां सौन्दर्यात् अधिकं प्रेम्णा प्रेम्णा च; एतत् उत्तरं तस्य मुकुटाय नेदरलैण्ड्स्-देशस्य समृद्धप्रदेशान् मूल्यं दत्तवान्, ये शीघ्रं सम्राटस्य प्रेरणया सुधारितधर्मस्य किञ्चित् उन्मत्तानां नेतृत्वे तस्य विरुद्धं विद्रोहं कृतवन्तः।
तस्य सम्पूर्णं विवाहितजीवनं, तस्य उग्राः, अग्निवर्णाः आनन्दाः तस्य अकस्मात् समाप्तेः भीषणवेदना च, अद्य तस्य दृष्टिपथे आगच्छन्ति स्म यदा सः इन्फान्तां प्रासादस्य प्राङ्गणे क्रीडन्तीं अवलोकयति स्म। तस्याः सर्वे राण्याः मनोहराः मनोविकाराः आसन्, स्वशिरः उन्मथने समानः स्वेच्छापूर्णः मार्गः, समानः गर्वितः वक्रः सुन्दरः मुखः, समानः अद्भुतः स्मितम्—वास्तविकं फ्रान्स्-देशस्य स्मितम्—यदा सा कदाचित् गवाक्षं प्रति अवलोकयति स्म, अथवा स्पेन्-देशस्य गम्भीरानां सज्जनानां चुम्बनाय स्वकीयं क्षुद्रं हस्तं प्रसारयति स्म। किन्तु बालकानां तीक्ष्णः हासः तस्य कर्णयोः कर्कशः आसीत्, उज्ज्वलः निर्दयः सूर्यप्रकाशः तस्य दुःखं उपहसति स्म, मूर्छनोपयोगिनां सुगन्धिद्रव्याणां मन्दः गन्धः, यथा मूर्छनोपयोगिनः उपयुञ्जते, स्पष्टः प्रातःकालीनः वायुः दूषितः इति प्रतीयते स्म—अथवा किं तत् कल्पना आसीत्?—सः स्वमुखं हस्ताभ्यां आच्छादयति स्म, यदा इन्फान्ता पुनः अवलोकयति स्म, पटाः आच्छादिताः आसन्, राजा च निवृत्तः आसीत्।
सा किञ्चित् निराशायाः मुखविकारं करोति स्म, स्वस्कन्धौ च कम्पयति स्म। निश्चयेन सः तस्याः जन्मदिने तया सह स्थातुं शक्नोति स्म। मूर्खाणि राज्यकार्याणि किं महत्त्वपूर्णम् आसीत्? अथवा सः तं गम्भीरं मन्दिरं गतवान्, यत्र सदैव दीपाः प्रज्वलन्ति स्म, यत्र सा कदापि प्रवेष्टुं न अनुमन्यते स्म? तस्य कृते किं मूर्खम्, यदा सूर्यः इतिपरिमितं प्रकाशमानः आसीत्, सर्वे च इतिपरिमितं प्रमुदिताः आसन्! तस्मात् अतिरिक्तं, सः छद्मगोयुद्धं, यस्य तुरीयं पूर्वमेव ध्वनति स्म, कठपुतलीप्रदर्शनं च अन्यानि अद्भुतानि च द्रष्टुं न शक्नोति स्म। तस्याः मातुलः महान् इन्क्विजिटर् च अतीव विवेकशीलाः आसन्। ते प्रासादस्य प्राङ्गणे निर्गत्य तस्याः प्रति सुन्दराः प्रशंसाः कृतवन्तः। अतः सा स्वसुन्दरं शिरः उन्मथ्य, डॉन् पेड्रो-महोदयस्य हस्तं गृहीत्वा, उद्यानस्य अन्ते स्थापितस्य नीलसाटिनस्य दीर्घस्य मण्डपस्य दिशि मन्दं मन्दं चलति स्म, अन्ये बालकाः कठोरपूर्वक्रमेण अनुगच्छन्ति स्म, येषां नामानि दीर्घतमानि आसन् ते प्रथमं गच्छन्ति स्म।
कुलीनबालानां यात्रा, तोरियाडोररूपेण विचित्रवेषधारिणी, तां प्रति समागता, तथा च तेरा-नुएवा-नामकः युवा काउण्टः, चतुर्दशवर्षीयः अतीव सुन्दरः बालकः, स्वस्य शिरः आवरणं विहाय सर्वेण आदर्शेन जन्मतः हिडाल्गोः स्पेनदेशस्य महान् ग्राण्डी इव, तां गम्भीरतया स्वर्णमयीम् इवरीदन्तनिर्मितां सिंहासनोपरि उन्नते मञ्चे स्थापितां किञ्चित् आसनं प्रति नीतवान्। बालाः सर्वतः समूहीभूय, स्वस्य महतीः पङ्क्तीः विधुन्वन्तः, परस्परं किञ्चित् उपवदन्तः च स्थितवन्तः, डॉन् पेड्रोः ग्राण्ड् इन्क्विजिटरः च प्रवेशद्वारे हसन्तौ स्थितौ। यदा कदाचित् डचेस्—कामेरा-मायोर् इति यां प्रति उच्यते स्म—पीतवर्णस्य रफ् युक्ता, कृशा, कठोरस्वभावा स्त्री, सामान्यतः इव दुःखिता न प्रतीयते स्म, तथा च तस्याः स्मितम् इव शीतलं तस्याः सङ्कुचितवदने विहरति स्म, तस्याः कृशाः रक्तहीनाः ओष्ठाः च स्पन्दिताः।
निश्चयेन अद्भुतः वृषभयुद्धः आसीत्, तथा च अधिकं सुखदः, इन्फान्टा मन्यते स्म, यत् स्पेनदेशस्य ड्यूक् ऑफ् पार्मा तस्याः पितुः समीपे आगमनस्य अवसरे सेविले नगरे दृष्टं वास्तविकं वृषभयुद्धं अपेक्षया। केचन बालकाः समृद्धवेषधारिणः अश्वारूढाः भूत्वा, दीर्घाः शूलाः, तेषां सहिताः उज्ज्वलरङ्गस्य पट्टिकाः धारयन्तः, चलन्तः स्म; अन्ये पादचारिणः भूत्वा, वृषभस्य समक्षं स्वस्य रक्तवर्णानि वस्त्राणि विधुन्वन्तः, तस्य आक्रमणे सति सुकरतया अवरोधं उल्लङ्घ्य चलन्तः स्म; तथा च वृषभः स्वयं जीवतः वृषभः इव आसीत्, यद्यपि सः केवलं विकरकर्मनिर्मितः तनुचर्मयुक्तः च आसीत्, तथा च कदाचित् स्वस्य पश्चिमपादैः अखण्डं परिभ्रमति स्म, यत् जीवतः वृषभः कदापि न करोति। सः अपि श्रेष्ठं युद्धं कृतवान्, तथा च बालाः अतीव उत्साहिताः भूत्वा, आसनोपरि उत्थाय, स्वस्य मुक्तालताः विधुन्वन्तः, चिल्लवन्तः च: ब्रावो तोरो! ब्रावो तोरो! यथा युक्तं यदि ते प्रौढाः जनाः भवेयुः। अन्ते तु, दीर्घकालिकं युद्धं अनन्तरं, यस्मिन् बहवः अश्वारूढाः सर्वतः विद्धाः, तेषां सवाराः अश्वात् अवरूढाः च, तेरा-नुएवा-नामकः युवा काउण्टः वृषभं स्वस्य जानुभ्यां आनीतवान्, तथा च इन्फान्टायाः अनुमतिं प्राप्य कूप् डे ग्रास् दातुं, स्वस्य काष्ठमयीं खड्गं प्राणिनः ग्रीवायां एवं प्रवेशितवान् यत् शिरः एव अलगं जातं, तथा च मैड्रिड् नगरे फ्रान्सदेशस्य राजदूतस्य पुत्रस्य लिटिल् मॉन्सियर् डे लोरेन् इति हसन्तं मुखं प्रकटितवान्।
तदनन्तरं अखण्डं प्रशंसायां सह निर्मलं कृतं, तथा च मृताः अश्वारूढाः गम्भीरतया पीतकृष्णवर्णस्य वेषधारिणौ द्वौ मूरपृष्ठौ द्वारा नीताः, तथा च अल्पकालिकान्तराले, यस्मिन् फ्रान्सदेशस्य आसनशिक्षकः तन्तुवाद्ये प्रदर्शनं कृतवान्, इटलीदेशस्य कठपुतल्यः सोफोनिस्बा इति अर्धशास्त्रीयदुःखान्तनाटके लघुनाट्यगृहे प्रदर्शिताः, यत् तस्य उद्देश्याय निर्मितं आसीत्। ते अतीव सुष्ठु अभिनयं कृतवन्तः, तेषां चेष्टाः अतीव स्वाभाविकाः आसन्, यत् नाटकस्य समाप्तौ इन्फान्टायाः नेत्रे अश्रुभिः पूर्णे जाते। वस्तुतः केचन बालाः वस्तुतः रुरुदुः, तथा च मिष्टान्नैः सान्त्वनं प्राप्तवन्तः, तथा च ग्राण्ड् इन्क्विजिटरः स्वयं एवं प्रभावितः आसीत् यत् डॉन् पेड्रोः समक्षं कथयितुं न शक्तवान् यत् तस्य मते असह्यं प्रतीयते स्म यत् केवलं काष्ठेन वर्णवर्तिकाभिः च निर्मिताः, तन्तुभिः यान्त्रिकतया चालिताः वस्तूनि एवं दुःखिताः भवेयुः, तथा च एवं भयङ्कराः दुर्घटनाः प्राप्नुयुः।
अफ्रिकादेशस्य जादूगरः अनुगतः, यः रक्तवर्णस्य वस्त्रेण आच्छादितं महत् समतलं टोकरं आनीतवान्, तथा च तं अखण्डस्य मध्ये स्थापयित्वा, स्वस्य पगडीतः कौतूहलकरं नलिकां गृहीत्वा, तस्य मध्ये फूत्कृतवान्। किञ्चित् कालान्तरे वस्त्रं चलितुं आरब्धं, तथा च नलिका अधिकं अधिकं तीव्रा भवति स्म, द्वौ हरितस्वर्णवर्णौ सर्पौ स्वस्य विचित्राणि त्रिकोणाकाराणि शिरांसि निर्गत्य, मन्दं मन्दं उत्थितौ, संगीतस्य सहितं इतस्ततः दोलायमानौ, यथा जलं जले दोलायते। बालाः तु तेषां चित्रितानि फणानि तीव्रगत्या चलन्ती जिह्वाः च दृष्ट्वा अतीव भीताः जाताः, तथा च अधिकं प्रसन्नाः जाताः यदा जादूगरः बालुकायाः लघु नारङ्गीवृक्षं उत्पाद्य, सुन्दराणि श्वेतानि पुष्पाणि वास्तविकानि फलानि च धारयितुं कृतवान्; तथा च यदा सः मार्क्वेस् डे लास्-टोरेस् इति लघुकन्यायाः पङ्क्तिं गृहीत्वा, नीलवर्णं पक्षिणं कृतवान् यः सर्वतः मण्डपं परिभ्रम्य, गायति स्म, तेषां आनन्दः आश्चर्यं च अपरिमितं जातम्। गम्भीरं मिनुएट्, नुएस्त्रा सेन्योरा डेल् पिलार् इति गिर्जाघरस्य नृत्यबालकैः प्रदर्शितं, मनोहरं आसीत्। इन्फान्टा पूर्वं कदापि एतत् अद्भुतं समारोहं न दृष्टवती, यत् प्रतिवर्षं मेमासे वर्जिन् देव्याः उच्चवेद्याः समक्षं, तस्याः सम्मानार्थं भवति; तथा च वस्तुतः स्पेनदेशस्य राजपरिवारस्य कोऽपि सारागोसा नगरस्य महागिर्जाघरं प्रविष्टवान् न, यतः पागलः पुरोहितः, यं बहवः इंग्लैण्ड्देशस्य एलिजाबेथस्य वेतनभोगी इति मन्यन्ते स्म, अस्टुरियास् नामकं राजकुमारं विषयुक्तं वेफरं प्रदातुं प्रयत्नं कृतवान्। अतः सा केवलं श्रुत्या "अवर् लेडी’स् डान्स्" इति यत् उच्यते स्म, तस्य विषये ज्ञातवती, तथा च निश्चयेन सुन्दरं दृश्यं आसीत्। बालकाः श्वेतमखमयस्य प्राचीनदरबारीवेषं धृतवन्तः, तेषां कौतूहलकराः त्रिकोणाकाराः टोपाः रजतसूत्रैः सहिताः, तथा च उष्ट्रपक्षस्य महतीः पङ्क्तीः धृतवन्तः, तेषां वेषस्य दीप्तिमत्त्वं, यदा ते सूर्यप्रकाशे चलन्ति स्म, तेषां कृष्णवर्णानि मुखानि दीर्घाः कृष्णाः केशाः च अधिकं प्रकाशयन्ति स्म। सर्वे तेषां गम्भीरं गौरवं, येन ते नृत्यस्य जटिलाकृतिं प्रति चलन्ति स्म, तेषां मन्दचेष्टानां विस्तृतं सौन्दर्यं, गम्भीराः नमस्काराः च दृष्ट्वा मोहिताः जाताः, तथा च यदा ते स्वस्य प्रदर्शनं समाप्य, इन्फान्टायाः समक्षं स्वस्य महतीः पङ्क्तीः धृताः टोपाः अवरोप्य, सा तेषां आदरं बहुना सौजन्येन स्वीकृतवती, तथा च प्रतिज्ञां कृतवती यत् सा पिलार् देव्याः मन्दिरं प्रति महतीं मोमबत्तीं प्रेषयिष्यति, यत् तया तस्याः प्रति दत्तं सुखं प्रति प्रतिदानं भविष्यति।
सुन्दराणां मिस्रदेशीयानां सैन्यः—यथा तस्मिन् काले जिप्सी इति उच्यते स्म—तदनन्तरं अखण्डं प्रति अग्रेसरः, तथा च पादौ आक्रम्य, वृत्ते उपविश्य, स्वस्य जिटरेषु मृदुतया वादयितुं आरब्धवन्तः, संगीतस्य सहितं स्वस्य शरीराणि चालयन्तः, अल्पशब्देन स्वप्नवत् गीतं गायन्तः च। यदा ते डॉन् पेड्रोः दृष्टवन्तः, ते तस्य समक्षं क्रुद्धाः जाताः, तथा च केचन भीताः अपि, यतः केवलं किञ्चित् सप्ताहानां पूर्वं सेविले नगरे बाजारे तेषां जातेः द्वौ जनौ जादू इति आरोपेण फाँसीं दत्तवान्, किन्तु सुन्दरा इन्फान्टा तेषां मोहं जनयति स्म यदा सा स्वस्य पङ्क्तिं पृष्ठतः आक्रम्य, स्वस्य महती नीलवर्णे नेत्रे पङ्क्तेः उपरि झांकति स्म, ते निश्चितवन्तः यत् एवं सुन्दरा सा कस्यापि प्रति क्रूरा न भविष्यति। अतः ते अतीव मृदुतया वादयन्तः, तथा च जिटरस्य तन्तून् स्वस्य दीर्घाग्रनखैः स्पृशन्तः, तेषां शिरांसि नमन्ति स्म यथा ते निद्रां प्राप्नुवन्ति। सहसा, एवं तीव्रं क्रन्दनं यत् सर्वे बालाः भीताः जाताः, डॉन् पेड्रोः हस्तः स्वस्य खड्गस्य अगेट् पोमेल् इति गृहीतवान्, ते उत्थाय उन्मत्ततया अखण्डं परिभ्रम्य, स्वस्य डफाः ताडयन्तः, तेषां विचित्रे गर्दभभाषायां किञ्चित् उन्मत्तप्रेमगीतं गायन्तः च। तदनन्तरं अन्यस्मिन् संकेतेन ते पुनः भूमौ पतिताः, तत्र एव शान्ताः स्थिताः, जिटरस्य मन्दं स्वरं एव शान्तिं भञ्जयति स्म। तदनन्तरं ते एवं किञ्चित् कालं कृतवन्तः, ते किञ्चित् कालं अदृश्याः भूत्वा, शृङ्खलया बद्धं कृष्णवर्णं रोमशं भल्लूकं नीत्वा, स्वस्य स्कन्धेषु किञ्चित् बार्बरीदेशस्य वानरान् धृतवन्तः। भल्लूकः स्वस्य शिरसि अतीव गम्भीरतया स्थितवान्, तथा च कृशाः वानराः द्वाभ्यां जिप्सीबालकाभ्यां सह विविधाः मनोरञ्जकाः चेष्टाः कृतवन्तः, यौ तेषां स्वामिनौ प्रतीयेते स्म, तथा च लघुखड्गैः युद्धं कृतवन्तः, बन्दूकाः चालितवन्तः, तथा च नियमितं सैनिकस्य अभ्यासं कृतवन्तः यथा राज्ञः स्वस्य अंगरक्षकाः। वस्तुतः जिप्सीजनाः महान् सफलतां प्राप्तवन्तः।
तस्य सर्वस्य प्रातःकालस्य मनोरञ्जनस्य सर्वाधिकं हास्यजनकं भागः निश्चयेन लघुवामनस्य नृत्यम् आसीत्। यदा सः कुटिलपादाभ्यां चलन् विशालं विकृतं शिरः इतस्ततः चालयन् अङ्गणं प्रविष्टवान्, तदा बालकाः उच्चैः हर्षध्वनिं कृतवन्तः, इन्फान्ता स्वयं इतिपर्यन्तं हसितवती यत् कामेरायाः स्मारयितव्यम् अभवत् यत् स्पेन्-देशे राज्ञः पुत्र्याः स्वसमकक्षैः पुरतः रोदनस्य बहवः उदाहरणानि सन्ति, किन्तु रक्तराजकुमार्याः स्वाधीनजनानां पुरतः इतिपर्यन्तं हर्षितुं नास्ति। वामनः तु अत्यन्तं प्रलोभनीयः आसीत्, स्पेन्-देशस्य राजसभायाम् अपि, या भयङ्करस्य उत्साहस्य कृते प्रसिद्धा आसीत्, एतादृशः विचित्रः लघुभूतपुरुषः न दृष्टः। तस्य प्रथमं प्रदर्शनम् अपि आसीत्। सः केवलं पूर्वदिने एव दृष्टः, यदा सः वने मुक्तः धावन् आसीत्, द्वाभ्यां कुलीनाभ्यां यौ महानगरं परितः स्थितस्य महतः कार्कवनस्य दूरस्थे भागे मृगयां कुर्वन्तौ आस्ताम्, ताभ्यां सः राजभवनं नीतः, इन्फान्तायाः आश्चर्याय। तस्य पिता, यः दरिद्रः अङ्गारकर्मकरः आसीत्, तादृशं कुरूपं निरुपयोगं च बालकं त्यक्तुं अतीव प्रसन्नः आसीत्। तस्य विषये सर्वाधिकं मनोरञ्जकं तत् आसीत् यत् सः स्वस्य विकृतरूपस्य विषये सर्वथा अज्ञातः आसीत्। सः प्रसन्नः उच्चैः मनोभावैः युक्तः च आसीत्। यदा बालकाः हसन्ति स्म, सः अपि तेषां इव स्वतन्त्रतया हसति स्म, प्रत्येकं नृत्यस्य अन्ते सः तेषां प्रत्येकाय सर्वाधिकं हास्यजनकं नमस्कारं करोति स्म, स्मित्वा तेषां प्रति शिरः चालयन् यथा सः तेषां एव एकः भवेत्, न तु प्रकृतेः कस्यचित् हास्यमयस्य मनोभावस्य कृते निर्मितं लघु विकृतं वस्तु यत् अन्यैः उपहासाय भवति। इन्फान्ता तु तं सर्वथा मोहितवती। सः तस्याः दृष्टेः बहिः गन्तुं न शक्नोति स्म, तस्यै एकस्यै एव नृत्यं करोति स्म, यदा प्रदर्शनस्य अन्ते, स्मरति स्म यत् सा राजसभायाः महिलाः काफारेल्लिं प्रति पुष्पगुच्छान् प्रक्षिपन्ति स्म, यः प्रसिद्धः इतालवीयः त्रिवेणीगायकः आसीत्, यं पोपः स्वस्य गायनस्य मधुरतया राज्ञः विषादं निवारयितुं स्वस्य गायकवर्गात् माद्रिदं प्रेषितवान्, सा स्वस्य केशेभ्यः सुन्दरं श्वेतं गुलाबं निष्कास्य, अर्धं हास्याय अर्धं कामेरायाः उपहासाय, अङ्गणे तस्मै प्रक्षिप्तवती, सः सर्वं गम्भीरतया गृहीतवान्, पुष्पं स्वस्य कर्कशौष्ठयोः निकटं नीत्वा हृदये हस्तं स्थापयित्वा तस्याः पुरतः एकं जानु नमयित्वा, कर्णात् कर्णं यावत् हसन्, स्वस्य लघु उज्ज्वलनेत्रयोः आनन्देन चमकन्तौ स्थितवान्।
इदम् इन्फान्तायाः गम्भीरतां इतिपर्यन्तं विचलितवत् यत् सा लघुवामने अङ्गणात् धाविते अपि दीर्घकालं यावत् हसति स्म, स्वस्य मातुलाय इच्छां व्यक्तवती यत् नृत्यं तत्कालं पुनः भवेत्। कामेरायाः तु सूर्यः अतीव उष्णः इति कारणेन निर्णीतवती यत् तस्याः उच्चतमायाः विलम्बं विना राजभवनं प्रति गन्तुं श्रेयस्करं भवेत्, यत्र तस्याः कृते आश्चर्यजनकं भोजनं पूर्वं एव सज्जितम् आसीत्, यस्मिन् तस्याः स्वनामाक्षराणि चित्रितशर्करया अङ्कितानि युक्तं वास्तविकं जन्मदिनस्य पिष्टकं सुन्दरं च रजतध्वजं शिखरात् चालयन्तं समाविष्टम् आसीत्। इन्फान्ता तदनुसारं अतीव गम्भीरतया उत्थाय, आदिष्टवती यत् लघुवामनः सीस्ताकालस्य अनन्तरं पुनः तस्याः कृते नृत्यं करेत्, तियेरा-नुएवा-युवराजाय स्वस्य मनोहरस्य स्वागतस्य कृते धन्यवादं प्रेषितवती, स्वस्य कक्षं प्रति गतवती, बालकाः प्रविष्टवत्क्रमेण अनुगच्छन्तः।
अथ लघुवामनः श्रुतवान् यत् सः इन्फान्तायाः पुरतः द्वितीयवारं नृत्यं करिष्यति, तस्याः स्वस्य स्पष्टाज्ञया, सः इतिपर्यन्तं गर्वितः अभवत् यत् उद्यानं प्रति धावितवान्, श्वेतं गुलाबं आनन्दस्य अतिशयेन चुम्बितवान्, आनन्दस्य अत्यन्तं अशिष्टानि अकुशलानि च अङ्गविक्षेपाणि कृतवान्।
पुष्पाणि तस्य सुन्दरं गृहं प्रति प्रवेशस्य साहसेन अतीव क्रुद्धानि अभवन्, यदा तानि तं पथिषु उपरि अधः च धावन्तं, स्वस्य शिरः उपरि भुजौ चालयन्तं च दृष्टवन्ति, तानि स्वस्य भावनां निरोद्धुं न शक्नुवन्ति स्म।
"सः अतीव कुरूपः यत् अस्माकं स्थाने क्रीडितुं अनुमतिं दातुं न शक्यते," इति ट्यूलिपाः अकथयन्।
"सः खसखसस्य रसं पिबेत्, सहस्रवर्षाणि यावत् निद्रां गच्छेत्," इति महान्तः रक्तलिलीयाः अकथयन्, ते अतीव उष्णाः क्रुद्धाः च अभवन्।
"सः पूर्णं भयङ्करः!" इति कैक्टसः अचीत्कारयत्। "किमर्थं सः वक्रः ह्रस्वः च, तस्य शिरः तस्य पादैः सह सम्पूर्णतया अनुपातहीनम्। सः मां सर्वत्र कण्टकितां करोति, यदि सः मम निकटं आगच्छति तर्हि अहं स्वस्य कण्टकैः तं दंशिष्यामि।"
"सः मम उत्तमं पुष्पं प्राप्तवान्," इति श्वेतगुलाबवृक्षः अकथयत्। "अहं तत् इन्फान्तायै प्रातः एव जन्मदिनस्य उपहाररूपेण दत्तवान्, सः तस्याः तत् चोरितवान्।" सा उच्चैः स्वरेण अचीत्कारयत्, "चोर, चोर, चोर!"
यद्यपि रक्तगेरानियमाः सामान्यतया स्वयं गर्वं न कुर्वन्ति, तेषां दरिद्रसम्बन्धिनः बहवः सन्ति इति ज्ञातम्, ते अपि तं दृष्ट्वा घृणया संकुचिताः अभवन्, यदा वायलेटाः नम्रतया अकथयन् यत् सः निश्चयेन अतीव साधारणः, तथापि सः तत् निवारयितुं न शक्नोति, ते न्यायेन प्रत्युत्तरं दत्तवन्तः यत् तत् एव तस्य मुख्यं दोषः, यत् कश्चित् कस्यचित् प्रशंसां करोति यत् सः असाध्यः इति; वास्तवतः, केचन वायलेटाः स्वयं अनुभवन्ति स्म यत् लघुवामनस्य कुरूपता प्रायः आडम्बरपूर्णा आसीत्, यत् सः दुःखितः चिन्तितः वा दृष्टः चेत् अधिकं श्रेष्ठं रुचिं दर्शयेत्, न तु आनन्देन उपरि अधः च कूर्दन्, स्वयं च विकृतानि मूर्खाणि च मुद्राः कुर्वन्।
यदा वृद्धः सूर्यघटी, यः अत्यन्तं विशिष्टः व्यक्तिः आसीत्, यः कदाचित् सम्राट् चार्ल्स् पञ्चमस्य पुरतः अपि दिनस्य समयं कथितवान्, लघुवामनस्य रूपेण इतिपर्यन्तं विस्मितः अभवत् यत् सः स्वस्य दीर्घच्छायामयेन अङ्गुलिना द्वौ सम्पूर्णौ मिनटौ चिह्नितुं प्रायः विस्मृतवान्, महान् दुग्धश्वेतमयूराय, यः प्रकोष्ठे सूर्यस्य प्रकाशं सेवमानः आसीत्, अकथयत् यत् सर्वे जानन्ति यत् राज्ञः पुत्राः राजानः भवन्ति, अङ्गारकर्मकराणां पुत्राः अङ्गारकर्मकराः भवन्ति, यत् तत् नास्ति इति प्रतिपादयितुं असमीचीनम् इति; येन वचनेन मयूरः सम्पूर्णतया सहमतः अभवत्, वास्तवतः उच्चैः कर्कशस्वरेण अचीत्कारयत्, "निश्चयेन, निश्चयेन," यत् शीतलस्फुटनकुण्डे निवसन्तः स्वर्णमत्स्याः जलात् शिरः निष्कास्य, विशालशिलात्रितोनान् पृष्टवन्तः यत् किम् विषयः इति।
किन्तु कथंचित् पक्षिणः तं प्रीयन्ते स्म। ते तं वने बहुवारं दृष्टवन्तः, यथा एल्फः भ्रमरपत्राणि अनुसृत्य नृत्यन्तं, वा कस्यचित् प्राचीनवृक्षस्य कोटरे स्थित्वा गिलहरीभिः सह स्वस्य फलानि विभजन्तं। ते तस्य कुरूपतां न गणयन्ति स्म। किमर्थं, या कोकिला रात्रौ नारङ्गवनेषु इतिमधुरं गायति यत् कदाचित् चन्द्रः श्रवणाय अवनतिं करोति, सा अपि दृष्टुं अतीव सुन्दरा नासीत्; तथा च, सः तेषां प्रति दयालुः आसीत्, तस्य भीषणशीतकाले, यदा वृक्षेषु फलानि नासन्, भूमिः लोहवत् कठिना आसीत्, वृकाः नगरस्य द्वाराणि यावत् अन्नान्वेषणाय आगतवन्तः, सः एकवारम् अपि तान् न विस्मृतवान्, किन्तु सर्वदा स्वस्य कृष्णरोटिकायाः चूर्णानि तेभ्यः दत्तवान्, स्वस्य दरिद्रप्रातराशस्य यत्किञ्चित् तेभ्यः विभजितवान्।
ततः ते तस्य चतुर्दिकं उड्डयन्तः, गच्छन्तः तस्य गण्डं स्वस्य पक्षाभ्यां स्पृशन्तः, परस्परं कलकलायन्तः, लघुवामनः इतिपर्यन्तं प्रसन्नः अभवत् यत् सः तेभ्यः सुन्दरं श्वेतं गुलाबं दर्शयितुं न शक्नोति स्म, तेभ्यः अकथयत् यत् इन्फान्ता स्वयं तस्मै तत् दत्तवती यत् सा तं प्रीणाति इति।
ते तस्य वचनस्य एकं अपि शब्दं न अवगच्छन्ति स्म, किन्तु तत् कोऽपि विषयः नासीत्, यत् ते शिरः एकपार्श्वे स्थापयित्वा, बुद्धिमन्तः इव दृष्टवन्तः, यत् कस्यचित् वस्तुनः अवगमनस्य इव श्रेष्ठम्, अत्यन्तं सरलं च।
गोधिकाः अपि तं प्रति अतीव प्रीतिं कृतवत्यः, यदा सः धावनस्य श्रान्तः भूत्वा तृणेषु स्वयं पातयति स्म, ताः तस्य उपरि क्रीडन्त्यः, तं मनोरञ्जयितुं यथा शक्यते तथा प्रयत्नं कृतवत्यः। "सर्वे गोधिकावत् सुन्दराः भवितुं न शक्नुवन्ति," ताः अकथयन्; "तत् अत्यन्तं प्रार्थनीयम्। यद्यपि तत् असमीचीनं वक्तुं श्रूयते, सः वास्तवतः इतिपर्यन्तं कुरूपः नास्ति, यदि कोऽपि स्वस्य नेत्राणि निमील्य, तं न पश्यति।" गोधिकाः स्वभावतः अतीव दार्शनिकाः आसन्, यदा कर्तव्यं नासीत्, वा वातावरणं अतीव वृष्टिपूर्णं आसीत् यत् बहिः गन्तुं न शक्यते, तदा ताः घण्टानां यावत् चिन्तयन्त्यः उपविष्टाः भवन्ति स्म।
पुष्पाणि तु तेषां व्यवहारेण पक्षिणां च व्यवहारेण अत्यन्तं क्रुद्धानि आसन्। "एतत् केवलं दर्शयति," इति ते अवदन्, "यत् अयं अविरतं धावनं पतनं च किं प्रभावं जनयति। सुसंस्कृताः जनाः सर्वदा समानस्थाने एव तिष्ठन्ति, यथा वयम्। कदापि न कश्चित् अस्मान् पथिषु उपरि अधः च कूर्दन्तं, अथवा गोमयाख्येषु मक्षिकासु पृष्ठतः उन्मत्तं धावन्तं दृष्टवान्। यदा वयं वायोः परिवर्तनं इच्छामः, तदा उद्यानपालं आह्वयामः, सः च अस्मान् अन्यस्मिन् उपवने नयति। एतत् गौरवपूर्णम् अस्ति, यथा च भवितव्यम्। किन्तु पक्षिणः सरटाः च शान्तेः भावं न जानन्ति, तथा च पक्षिणः स्थायिनं निवासस्थानं अपि न प्राप्नुवन्ति। ते केवलं यायावराः सन्ति यथा चिञ्चुकाः, तेषां साथ अपि समानरीत्या व्यवहर्तव्यम्।" इति ते नासिकां उन्नीय, अत्यन्तं गर्वितं दृष्ट्वा, किञ्चित् कालानन्तरं यदा ते लघुं बामनं तृणेषु उत्थाय, प्रासादं प्रति उपवनं प्रति गच्छन्तं दृष्टवन्तः, तदा ते अत्यन्तं प्रसन्नाः अभवन्।
"सः निश्चयेन स्वस्य प्राकृतिकजीवनस्य शेषं गृहे एव स्थातव्यः," इति ते अवदन्। "तस्य कुब्जितं पृष्ठं, वक्रं च पादं पश्यत," इति च ते किञ्चित् हसितुम् आरब्धवन्तः।
किन्तु लघुः बामनः एतस्य सर्वस्य किमपि न जानाति स्म। सः पक्षिणः सरटांश्च अत्यन्तं प्रीणाति स्म, पुष्पाणि च सर्वेषु लोकेषु अत्यद्भुतानि इति मन्यते स्म, निश्चयेन इन्फान्ता विना, किन्तु सा तस्मै सुन्दरं श्वेतं गुलाबं दत्तवती, सा च तं प्रीणाति स्म, एतत् च महान् भेदः आसीत्। किं सः तया सह पुनः गतवान् इति इच्छति स्म! सा तं स्वस्य दक्षिणहस्ते स्थापयति स्म, तं च स्मितं कुर्यात्, सः च तस्याः पार्श्वं कदापि न त्यजेत्, किन्तु तां स्वस्य क्रीडासखीं कुर्यात्, तस्यै सर्वप्रकारान् रम्यान् कौतुकान् शिक्षयेत्। यद्यपि सः पूर्वं कदापि प्रासादे न आसीत्, तथापि सः बहूनि अद्भुतानि जानाति स्म। सः तृणैः लघून् पिञ्जरान् निर्मातुं शक्नोति स्म येषु टिट्टिभाः गायेयुः, दीर्घं संधिबद्धं वंशं च पणवं यं पानः श्रोतुं इच्छति स्म। सः सर्वेषां पक्षिणां कूजनं जानाति स्म, तथा च वृक्षशिखरात् शारिकाः आह्वयितुं, सरसः च बकं आह्वयितुं शक्नोति स्म। सः सर्वेषां पशूनां पदचिह्नानि जानाति स्म, तथा च सूक्ष्मपदचिह्नैः शशकं अनुसर्तुं, पर्णानि च पादैः कुट्टितानि दृष्ट्वा वराहं अनुसर्तुं शक्नोति स्म। सः सर्वान् वन्यनृत्यान् जानाति स्म, शरदृतौ रक्तवस्त्रैः उन्मत्तं नृत्यं, धान्येषु नीलचरणपादुकाभिः लघु नृत्यं, शीतकाले श्वेतहिममालाभिः नृत्यं, वसन्ते च उद्यानेषु पुष्पनृत्यं। सः वनकपोताः कुत्र नीडानि निर्मान्ति इति जानाति स्म, एकदा च यदा पक्षिधारिणा मातापितरौ पक्षिणौ जालेन गृहीतौ, तदा सः स्वयं तेषां शावकान् पालितवान्, तेषां च लघुं कपोतगृहं छिन्नवृक्षस्य विदारे निर्मितवान्। ते अत्यन्तं वश्याः आसन्, प्रतिदिनं प्रातः तस्य हस्तात् अन्नं खादन्ति स्म। सा तान् प्रीणेत, तथा च लम्बेषु फर्नेषु धावन्तः शशकाः, स्टीलवर्णैः पक्षैः कृष्णचञ्चुभिः च काकाः, स्वयं कण्टकमयगोलकेषु संकुचितुं शक्नुवन्तः सजलुकाः, महान्तः बुद्धिमन्तः कूर्माः च ये मन्दं मन्दं विचरन्तः युवानि पर्णानि चर्वन्तः। आम्, सा निश्चयेन वनं आगच्छेत् तेन सह क्रीडेत्। सः तस्यै स्वस्य लघुं शयनं दद्यात्, गवाक्षात् बाह्यतः प्रभातपर्यन्तं रक्षितुं स्थातव्यं, यत् वन्यशृङ्गिणः गोवृषाः तां न हिंसन्ति, न वा कृशाः वृकाः कुटीरस्य समीपं न आगच्छन्ति। प्रभाते च सः गवाक्षेषु टंकारं कुर्यात्, तां च बोधयेत्, तौ च बहिः गच्छेयातां सर्वदिनं नृत्येयातां च। वने निश्चयेन किञ्चित् अपि एकाकित्वं न आसीत्। कदाचित् धर्माध्यक्षः श्वेतखरे आरूढः चित्रितपुस्तकात् पठन् गच्छति स्म। कदाचित् हरितमखमलशिरस्त्राणैः, चर्मनिर्मितजर्किनैः च श्येनपालकाः गच्छन्ति स्म, मुक्तश्येनैः करेषु धृतैः। द्राक्षासमये द्राक्षापादकाः आगच्छन्ति स्म, श्यामहस्तपादैः, चमकदारुवल्लीमालाभिः च, स्रवद्वारुणीसचर्मभिः च; रात्रौ च अङ्गारकर्मकराः विशालैः अङ्गारकुण्डैः परितः उपविशन्ति स्म, शुष्ककाष्ठानि अग्नौ मन्दं मन्दं दग्धानि पश्यन्तः, भस्मेषु च मारिषफलानि भर्जयन्तः, चोराः च स्वगुहाभ्यः निर्गत्य तैः सह मोदन्ते स्म। एकदा च सः सुन्दरं यात्रावलयं दीर्घं धूलिपूर्णं मार्गं टोलेडो नगरं प्रति गच्छन्तं दृष्टवान्। मठाधिपतयः अग्रे मधुरं गायन्तः गच्छन्ति स्म, उज्ज्वलध्वजान् स्वर्णक्रूशांश्च धारयन्तः, ततः रौप्यकवचैः, अग्न्यस्त्रैः शूलैः च सैनिकाः आगच्छन्ति स्म, तेषां मध्ये च त्रयः पादुकाहीनाः जनाः विचित्रपीतवस्त्रैः, अद्भुतचित्रैः चित्रितैः, हस्तेषु प्रज्वलितदीपान् धारयन्तः च गच्छन्ति स्म। निश्चयेन वने द्रष्टव्यं बहु आसीत्, यदा च सा क्लान्ता भवति स्म, तदा सः तस्यै मृदुं शैवालतल्पं प्राप्नोति स्म, अथवा तां स्वबाहुभिः वहति स्म, यतः सः अत्यन्तं बलवान् आसीत्, यद्यपि सः न उच्चः आसीत् इति जानाति स्म। सः तस्यै रक्तवर्णस्य ब्रायोनीफलानां मालां निर्माति स्म, या तस्याः वस्त्रे धृतानां श्वेतफलानां तुल्यं सुन्दरं भवेत्, यदा च सा तेषां क्लान्ता भवति स्म, तदा सा तान् त्यक्तुं शक्नोति स्म, सः च तस्यै अन्यान् प्राप्नोति स्म। सः तस्यै बीजकोशान्, नीहारसिक्तानेमोनपुष्पाणि, लघून् ज्योतिर्गणकान् च आनयति स्म, ये तस्याः पाण्डुसुवर्णकेशेषु तारकाः भवेयुः।
किन्तु सा कुत्र आसीत्? सः श्वेतगुलाबं पृच्छति स्म, तत् च तस्मै किमपि न उत्तरति स्म। सर्वः प्रासादः निद्रितः इव आसीत्, यत्र च गवाक्षाः न संवृताः, तत्र अपि गुरुणि आवरणानि गवाक्षेषु आच्छादितानि आसन् प्रकाशं निवारयितुम्। सः सर्वतः भ्रमति स्म, येन सः प्रवेशं प्राप्नुयात्, अन्ते च सः लघुं गोपनीयं द्वारं दृष्टवान् यत् उन्मुक्तं आसीत्। सः तत्र प्रविष्टवान्, तथा च स्वयं विशालं सभागृहं प्राप्तवान्, यत् वनात् अपि अधिकं विशालं आसीत् इति सः भीतवान्, यतः सर्वत्र अधिकं स्वर्णलेपनं आसीत्, भूमिः च महान्तः वर्णप्रस्तरैः निर्मिता आसीत्, ये किञ्चित् ज्यामितीयरूपेण संयोजिताः आसन्। किन्तु लघ्वी इन्फान्ता तत्र न आसीत्, केवलं किञ्चित् अद्भुताः श्वेताः प्रतिमाः याः जस्परस्तम्भेषु तं अवलोकयन्ति स्म, दुःखितैः शून्यैः नेत्रैः, विचित्रैः स्मितैः च।
सभागृहस्य अन्ते कृष्णमखमलस्य समृद्धं सूत्रविन्यासं लम्बते स्म, यत् सूर्यैः तारकाभिः च चित्रितं आसीत्, राज्ञः प्रियचिह्नानि, तस्य प्रियवर्णे च सूत्रविन्यासं कृतम्। कदाचित् सा तस्य पृष्ठतः गुप्ता आसीत्? सः निश्चयेन प्रयत्नं करिष्यति।
अतः सः मन्दं मन्दं तत्र गतवान्, तत् च अपसारितवान्। नहि; तत्र अपरं कक्षं आसीत्, यद्यपि सः मन्यते स्म यत् एतत् पूर्वकक्षात् अपि सुन्दरतरं आसीत्। भित्तयः बहुचित्रितेन हरितेन सूत्रविन्यासेन आच्छादिताः आसन्, यत् मृगयां प्रदर्शयति स्म, कस्यचित् फ्लेमिशकलाकारस्य कृतिः यः तस्य निर्माणे सप्तवर्षाणि व्ययितवान् आसीत्। एतत् पूर्वं जीन ले फौ इति नाम्नः मत्तस्य राज्ञः कक्षः आसीत्, यः मृगयायां एवं मत्तः आसीत् यत् सः स्वप्ने अपि महान्तं उन्नतं अश्वं आरोढुं, महान्तं मृगं च गृहीतुं यत् महान्तः श्वानाः उत्प्लुत्य गच्छन्ति स्म, स्वस्य मृगयाशङ्खं वादयन्, स्वस्य छुरिकया च पाण्डुरं पलायमानं मृगं छिद्रयन्। इदानीं एतत् मन्त्रिणां सभाकक्षः आसीत्, मध्यमे च मेजे मन्त्रिणां रक्ताः फाइलाः आसन्, येषु स्पेनदेशस्य स्वर्णतुलिपाः, हाप्सबर्गवंशस्य चिह्नानि च मुद्रितानि आसन्।
लघुः बामनः आश्चर्येण सर्वतः अवलोकयति स्म, गन्तुं च अर्धभीतः आसीत्। विचित्राः मौनाः अश्वारोहाः ये दीर्घेषु उपवनेषु शीघ्रं धावन्ति स्म न किमपि शब्दं कुर्वन्तः, ते तस्य कृते भयानकाः प्रेताः इव आसन् येषां विषये सः अङ्गारकर्मकराणां वचनं श्रुतवान् आसीत्—कम्प्राचोस्, ये केवलं रात्रौ मृगयां कुर्वन्ति, यदि च ते कञ्चित् मनुष्यं मिलन्ति, तं मृगं परिवर्तयन्ति, तं च अनुसरन्ति। किन्तु सः सुन्दरां इन्फान्तां स्मरति स्म, साहसं च गृह्णाति स्म। सः तां एकाकिनीं प्राप्तुं इच्छति स्म, तस्यै च वक्तुं यत् सः अपि तां प्रीणाति स्म। कदाचित् सा अग्रे कक्षे आसीत्।
सः मृदुं मूरिशकर्पटं अतिक्रम्य, द्वारं उन्मुक्तवान्। नहि! सा अपि तत्र न आसीत्। कक्षः पूर्णतः शून्यः आसीत्।
सिंहासनकक्षः आसीत्, यत्र विदेशीयदूतानां स्वागतं भवति स्म, यदा राजा, यः अधुना न बहुधा, तेषां व्यक्तिगतं दर्शनं दातुं सज्जः भवति स्म; एषः एव कक्षः यत्र बहुवर्षेभ्यः पूर्वं इङ्ग्लेण्डदेशात् दूताः आगताः आसन्, ये स्वस्याः राण्याः, तदा कैथोलिकराज्ञीनां एकस्याः, सम्राटस्य ज्येष्ठपुत्रेण सह विवाहस्य व्यवस्थां कर्तुम् आगताः आसन्। आवरणानि स्वर्णमयस्य कोर्डोवनचर्मणः आसन्, तथा गुरुः स्वर्णमयः दीपस्तम्भः, यस्य त्रिशतं मोमदीपानां शाखाः आसन्, कृष्णशुक्लचित्रितस्य छादनात् निम्नं लम्बमानः आसीत्। स्वर्णवस्त्रस्य महति छत्रे, यस्मिन् कास्टिलदेशस्य सिंहाः तथा गोपुराः मुक्ताफलैः विरचिताः आसन्, सिंहासनम् एव स्थितम्, यत् कृष्णवेल्वेटवस्त्रेण आच्छादितम् आसीत्, यस्मिन् रजतकुमुदानि विरचितानि आसन्, तथा रजतमुक्ताफलैः विचित्रं किनारं विरचितम् आसीत्। सिंहासनस्य द्वितीये पादे इन्फान्तायाः नमस्कारासनं स्थापितम् आसीत्, यस्य तल्पं रजतवस्त्रस्य आसीत्, ततः अधः, छत्रस्य सीमायाः बहिः, पापलनुन्सियोस्य आसनं स्थापितम् आसीत्, यः एकः एव राज्ञः समक्षे कस्यचित् सार्वजनिकसमारोहस्य अवसरे उपवेष्टुं अधिकारं प्राप्तवान् आसीत्, तस्य च कार्डिनलस्य टोपी, यस्य जटिलाः रक्ततासलाः आसन्, पुरातनस्य तबुरेटस्य समक्षे स्थापिता आसीत्। भित्तौ, सिंहासनस्य सम्मुखं, चार्ल्स् पञ्चमस्य जीवनपरिमाणस्य चित्रं लम्बमानम् आसीत्, यत् मृगयावेषेण चित्रितम् आसीत्, तस्य पार्श्वे महान् मस्तिफ् कुक्कुरः आसीत्, तथा फिलिप् द्वितीयस्य चित्रं, यत् नेदरलैण्ड्स्देशस्य नमस्कारं प्राप्नोति, अन्यस्याः भित्तेः मध्ये स्थापितम् आसीत्। गवाक्षानां मध्ये कृष्णं एबोनीकाष्ठस्य कपाटं स्थापितम् आसीत्, यत् हस्तिदन्तफलकैः विरचितम् आसीत्, यस्मिन् होल्बैनस्य मृत्युनृत्यस्य आकृतयः उत्कीर्णाः आसन्—केचित् वदन्ति स्म यत् तत् प्रसिद्धस्य शिल्पिनः स्वस्य एव हस्तेन विरचितम् आसीत्।
किन्तु वामनः एतां सर्वां भव्यतां न उपेक्षितवान्। सः स्वस्य पुष्पस्य एकं पत्रं अपि न ददाति स्म छत्रस्य सर्वेषां मुक्ताफलानां बदले, न वा स्वस्य पुष्पस्य एकं श्वेतं पत्रं सिंहासनस्य बदले। यत् सः इच्छति स्म तत् इन्फान्तां द्रष्टुं, यावत् सा मण्डपं प्रति न गच्छति, तथा स्वस्य नृत्यं समाप्य तां स्वेन सह गन्तुं प्रार्थयितुम्। अत्र, राजभवने, वायुः गुरुः आसीत्, किन्तु वने वायुः मुक्तः प्रवहति स्म, तथा सूर्यप्रकाशः स्वर्णस्य विचरन्तीभिः करैः कम्पमानानि पत्राणि अपसारयति स्म। वने अपि पुष्पाणि आसन्, यानि उद्यानस्य पुष्पैः सह तादृशानि भव्यानि न आसन्, किन्तु तेषां सुगन्धः अधिकः मधुरः आसीत्; प्रारम्भिकवसन्ते ह्यासिन्थपुष्पाणि, यानि शीतलानि उपत्यकानि तथा तृणमयानि टिळकानि तरङ्गितैः नीलैः पुष्पैः आच्छादयन्ति स्म; पीतानि प्रिम्रोजपुष्पाणि, यानि वल्कलमूलानां समीपे लघुसमूहेषु नीडीकुर्वन्ति स्म; उज्ज्वलानि सेलाण्डिनपुष्पाणि, नीलानि स्पीड्वेलपुष्पाणि, तथा नीलसुवर्णवर्णानि इरिसपुष्पाणि। हेजलवृक्षेषु धूसरवर्णानि कैट्किनपुष्पाणि आसन्, तथा फॉक्सग्लोवपुष्पाणि स्वस्य चित्रितमधुमक्षिकायुक्तकोष्ठकानां भारेण नमन्ति स्म। कास्तनवृक्षस्य श्वेततारकाणां शिखराणि आसन्, तथा हॉथॉर्नवृक्षस्य श्वेतचन्द्रकलाः सौन्दर्यस्य आसन्। आम्: निश्चयेन सा आगमिष्यति यदि सः तां प्राप्नुयात्! सा स्वेन सह सुन्दरं वनं प्रति आगमिष्यति, तथा सः सम्पूर्णं दिवसं तस्याः आनन्दाय नृत्यं करिष्यति। एतस्य चिन्तनेन तस्य नेत्रेषु स्मितं प्रकाशितम्, तथा सः अन्यं कक्षं प्रविष्टवान्।
सर्वेषु कक्षेषु एषः एव प्रकाशेन सुन्दरतमः आसीत्। भित्तयः पाङ्क्तवर्णस्य लुक्कादामास्कवस्त्रेण आच्छादिताः आसन्, यस्मिन् पक्षिणः चित्रिताः आसन्, तथा सूक्ष्मरजतपुष्पाणि विरचितानि आसन्; आसनानि गुरुणा रजतेन विरचितानि आसन्, येषु पुष्पमालाः तथा झूलन्तः कामदेवाः आसन्; द्वयोः महत्योः अग्निस्थाल्योः सम्मुखं महान्तौ पटौ स्थापितौ आसन्, यौ शुकमयूरैः विरचितौ आसन्, तथा भूमिः, या समुद्रीहरितवर्णस्य ओनिक्सशिलायाः आसीत्, दूरं यावत् प्रसृतं प्रतीयते स्म। न वा सः एकाकी आसीत्। द्वारस्य छायायां स्थित्वा, कक्षस्य अत्यन्ते, सः एकां लघुं आकृतिं स्वं पश्यन्तीं दृष्टवान्। तस्य हृदयं कम्पितम्, आनन्दस्य आक्रोशः तस्य ओष्ठेभ्यः निर्गतः, तथा सः सूर्यप्रकाशं प्रति अगच्छत्। यदा सः एवं कृतवान्, आकृतिः अपि बहिः अगच्छत्, तथा सः तां स्पष्टं दृष्टवान्।
इन्फान्ता! सा एकं राक्षसम् आसीत्, यत् सर्वेषां राक्षसानां मध्ये अत्यन्तं विचित्रम् आसीत्। यत् अन्येषां जनानां इव सम्यक् आकारं न आसीत्, किन्तु कुब्जम्, वक्राङ्गम्, महता लोलायमानेन शिरसा कृष्णकेशैः च युक्तम् आसीत्। वामनः भ्रुकुटिं चकार, तथा राक्षसः अपि भ्रुकुटिं चकार। सः हसितवान्, तथा तत् अपि तेन सह हसितवान्, तथा स्वस्य पार्श्वयोः करौ धृतवान्, यथा सः स्वयं करोति स्म। सः तस्मै उपहासपूर्णं नमस्कारं कृतवान्, तथा तत् अपि तस्मै नम्रं नमस्कारं प्रत्यर्पितवान्। सः तस्य दिशि अगच्छत्, तथा तत् अपि तस्य सम्मुखं अगच्छत्, तस्य प्रत्येकं पदं अनुकुर्वत्, तथा यदा सः स्वयं अवतिष्ठते स्म, तदा तत् अपि अवतिष्ठते स्म। सः आनन्देन आक्रोशितवान्, तथा अग्रे धावितवान्, तथा स्वस्य करं प्रसारितवान्, तथा राक्षसस्य करः तस्य करं स्पृष्टवान्, तथा तत् हिमवत् शीतलम् आसीत्। सः भीतः अभवत्, तथा स्वस्य करं परितः चालितवान्, तथा राक्षसस्य करः तस्य अनुगतवान्। सः अग्रे गन्तुं प्रयत्नं कृतवान्, किन्तु किञ्चित् स्निग्धं कठिनं च तं अवरुद्धवान्। राक्षसस्य मुखं इदानीं तस्य स्वस्य मुखस्य समीपम् आसीत्, तथा तत् भयेन पूर्णं प्रतीयते स्म। सः स्वस्य नेत्रेभ्यः केशान् अपसारितवान्। तत् अपि तस्य अनुकरणं कृतवान्। सः तं प्रहारं कृतवान्, तथा तत् अपि प्रतिप्रहारं कृतवान्। सः तं घृणां कृतवान्, तथा तत् अपि तस्मै विकृतानि मुखानि कृतवान्। सः पृष्ठतः अगच्छत्, तथा तत् अपि पृष्ठतः अगच्छत्।
किम् एतत्? सः क्षणं चिन्तितवान्, तथा कक्षस्य शेषं परितः अवलोकितवान्। आश्चर्यम् आसीत्, किन्तु सर्वं एतस्य निर्व्याजजलस्य अदृश्यभित्तौ स्वस्य द्वितीयं प्रतिरूपं प्राप्नोति स्म। आम्, चित्रस्य चित्रं, आसनस्य आसनं च पुनरावृत्तं भवति स्म। द्वारस्य समीपे स्थिते आलिन्दे शयानस्य फॉनस्य जुड्वा आसीत्, यः स्वपिति स्म, तथा सूर्यप्रकाशे स्थिता रजतवर्णस्य वीनस् स्वस्य समानसौन्दर्ययुक्ताय वीनस् प्रति स्वस्य बाहूं प्रसारयति स्म।
किम् एषा प्रतिध्वनिः आसीत्? सः एकवारं उपत्यकायां तां आहूतवान्, तथा सा तस्य प्रत्येकं शब्दं प्रत्युत्तरं दत्तवती। किम् सा नेत्रस्य उपहासं कर्तुं शक्नोति स्म, यथा सा वाचः उपहासं करोति स्म? किम् सा अनुकरणस्य जगत् सृष्टुं शक्नोति स्म, यत् वास्तविकजगतः इव भवति स्म? किम् वस्तूनां छायाः वर्णं जीवनं चलनं च प्राप्नुवन्ति स्म? किम् एतत् भवितुं शक्नोति स्म—?
सः चकितः अभवत्, तथा स्वस्य वक्षःस्थलात् सुन्दरं श्वेतं पुष्पं गृहीत्वा, परिवृत्य, तत् चुम्बितवान्। राक्षसः अपि स्वस्य पुष्पं प्राप्तवान्, पत्रं पत्रं समानम्! तत् अपि तादृशैः चुम्बनैः तत् चुम्बितवान्, तथा भीषणैः अङ्गविक्षेपैः तत् स्वस्य हृदये न्यस्तवान्।
यदा सत्यं तस्य समक्षं प्रकटितम्, सः निराशायाः उन्मत्तं आक्रोशं कृतवान्, तथा रोदन् भूमौ पतितवान्। एवं सः एव विकृताकारः कुब्जः च आसीत्, दृष्टुं घृणास्पदः विचित्रश्च। सः एव राक्षसः आसीत्, तथा तस्य एव उपरि सर्वे बालकाः हसन्ति स्म, तथा लघु राजकुमारी यां सः स्वयं प्रेम्णा प्रेम्णा चिन्तयति स्म—सा अपि तस्य कुरूपतायाः उपहासं कुर्वती आसीत्, तथा तस्य वक्राङ्गानां उपरि उल्लासं कुर्वती आसीत्। किमर्थं ते तं वने न त्यक्तवन्तः, यत्र दर्पणं नासीत् यत् तस्य घृणास्पदतां कथयेत्? किमर्थं तस्य पिता तं हन्तुं न प्रयत्नं कृतवान्, अपितु तस्य लज्जायै तं विक्रीतवान्? उष्णाः अश्रवः तस्य गण्डस्थलान् प्रवाहिताः, तथा सः श्वेतं पुष्पं खण्डशः विदारितवान्। विस्तृतं राक्षसः अपि तादृक् कृतवान्, तथा मन्दानि पत्राणि वायौ विकीर्णानि। तत् भूमौ लुठितवान्, तथा यदा सः तं अवलोकितवान्, तत् पीडायाः मुखेन तं अवलोकितवान्। सः दूरं गतवान्, यत् तं न पश्येत्, तथा स्वस्य नेत्राणि करैः आच्छादितवान्। सः किञ्चित् आहतवत् प्राणिवत्, छायायां प्रविष्टवान्, तथा तत्र शयित्वा करुणं रुदितवान्।
तस्मिन् एव क्षणे इन्फान्ता स्वस्य सहचरैः सह उन्मुक्तगवाक्षेण प्रविष्टवती, तथा यदा ते कुरूपं लघुं वामनं भूमौ शयानं, स्वस्य मुष्टिबद्धकरैः भूमिं प्रहरन्तं, अत्यन्तं विचित्रेण अतिशयोक्तिपूर्णेन च रीत्या, दृष्टवन्तः, ते हर्षस्य आक्रोशैः हसितवन्तः, तथा तस्य समीपे स्थित्वा तं अवलोकितवन्तः।
“तस्य नृत्यं हास्यास्पदम् आसीत्,” इन्फान्ता अवदत्; “किन्तु तस्य अभिनयः अधिकं हास्यास्पदः। निश्चयेन सः पुत्तलिकाभिः इव श्रेष्ठः, किन्तु निश्चयेन तादृक् स्वाभाविकः न।” तथा सा स्वस्य महतीं पंखां चालितवती, तथा प्रशंसां कृतवती।
किन्तु लघुः वामनः कदापि उन्नतं न अवलोकितवान्, तथा तस्य रोदनं मन्दं मन्दं च अभवत्, तथा एकदा सः विचित्रं श्वासं गृहीत्वा, स्वस्य पार्श्वं गृहीत्वा। ततः सः पुनः पृष्ठतः पतितवान्, तथा शान्तः शयितवान्।
“एतत् उत्तमम्,” इन्फान्ता विरामानन्तरं अवदत्; “किन्तु इदानीं त्वं मम कृते नृत्यं कर्तव्यः।”
“आम्,” सर्वे बालकाः आक्रोशितवन्तः, “त्वं उत्थाय नृत्यं कर्तव्यः, यतः त्वं बार्बरीवानरैः इव चतुरः, तथा अधिकं हास्यास्पदः।” किन्तु लघुः वामनः किमपि उत्तरं न दत्तवान्।
तथा इन्फान्ता स्वस्य पादं ताडितवती, तथा स्वस्य मातुलं आहूतवती, यः चेम्बरलेन सह उपवने विचरन् आसीत्, मेक्सिकोदेशात् नूतनं प्राप्तानां पत्राणां पठनं कुर्वन्, यत्र पवित्रकार्यालयः नूतनं स्थापितः आसीत्। “मम हास्यास्पदः लघुः वामनः मन्युं धारयति,” सा आक्रोशितवती, “त्वं तं प्रबोधयितव्यः, तथा तं मम कृते नृत्यं कर्तुं वक्तव्यः।”
ते परस्परं स्मितं कृतवन्तः, तथा मन्दं मन्दं प्रविष्टवन्तः, तथा डॉन् पेड्रोः नम्रं भूत्वा, वामनस्य गण्डं स्वस्य चित्रितेन हस्तकवचेन ताडितवान्। “त्वं नृत्यं कर्तव्यः,” सः अवदत्, “पेटिट् मॉन्सियर्। त्वं नृत्यं कर्तव्यः। स्पेन्देशस्य इण्डीजदेशस्य च इन्फान्ता मनोरञ्जनं इच्छति।”
किन्तु लघुः वामनः कदापि चलितवान् न।
“चाबुकाधारीः प्रेष्यताम्,” इति डॉन् पेड्रोः श्रान्तः अवदत्, सः च प्रत्यगच्छत् प्रासादस्य उपरितलम्। परं चाम्बराधिपः गम्भीरः अभवत्, सः च लघुवामनस्य पार्श्वे न्यपतत्, हृदये च स्वहस्तं न्यधात्। कतिपयक्षणानन्तरं सः स्कन्धौ उन्नमय्य, उत्थाय, इन्फान्तायाः समीपे नम्रं प्रणामं कृत्वा, अवदत्—
“मि बेला प्रिन्सेसा, भवत्याः हास्यकरः लघुवामनः पुनः नृत्यति न। एतत् खेदस्य विषयः, यतः सः इतिकरूपं कुरूपः यत् सः राजानं हासयितुं शक्तवान् आसीत्।”
“किन्तु किमर्थं सः पुनः नृत्यति न?” इति इन्फान्ता हसन्ती पप्रच्छ।
“यतः तस्य हृदयं भग्नम्,” इति चाम्बराधिपः उत्तरम् अयच्छत्।
इन्फान्ता च भ्रुकुटिं चकार, तस्याः सुकुमाराः पाटलपत्राधराः मनोहरं तिरस्कारं प्रदर्शितवन्तः। “भविष्यत्काले ये मया सह क्रीडितुम् आगच्छन्ति तेषां हृदयानि न भवन्तु,” इति सा अक्रन्दत्, सा च उद्यानं प्रति धावितवती।