॥ ॐ श्री गणपतये नमः ॥

मत्स्यजीवी तस्य आत्माकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं
ह.एस.एच. आलिसायै,
मोनाको-राजकुमार्यै

प्रतिसायंकाले युवा मत्स्यजीवी समुद्रं गच्छति स्म, जालं जले क्षिपति स्म

यदा वायुः भूमेः आगच्छति स्म, तदा सः किमपि गृह्णाति स्म, अथवा अल्पमेव, यतः सः कटुकः कृष्णपक्षवायुः आसीत्, तरङ्गाश्च तस्य सम्मुखं उत्थिताः भवन्ति स्मपरं यदा वायुः तीरं प्रति वहति स्म, तदा मत्स्याः गभीरात् आगच्छन्ति स्म, तस्य जालस्य जालान्तरेषु प्रविशन्ति स्म, सः तान् बाजारं नयति स्म विक्रीणाति

प्रतिसायंकाले सः समुद्रं गच्छति स्म, एकदा सायंकाले जालं इतिभारि आसीत् यत् सः कठिनेन नौकायां आकर्षितुं शक्तवान्सः हसति स्म, स्वयं कथयति स्म, “नूनं अहं सर्वान् मत्स्यान् गृहीतवान् ये तरन्ति, अथवा किञ्चित् मूढं राक्षसं यत् मनुष्याणां आश्चर्यं भविष्यति, अथवा किञ्चित् भयानकं यत् महाराज्ञी इच्छति,” इति चिन्तयित्वा सः सर्वं बलं प्रयुज्य, स्थूलरज्जून् आकर्षति स्म यावत्, नीलमणिबन्धनानां रेखाः इव कांस्यपात्रे, दीर्घाः शिराः तस्य बाहुषु उत्थिताःसः सूक्ष्मरज्जून् आकर्षति स्म, समीपं समीपं फ्लाट्कार्कानां वृत्तं आगच्छति स्म, जालं अन्ततः जलस्य उपरि उत्थितम्

परं तत्र कश्चन मत्स्यः आसीत्, कश्चन राक्षसः वा भयानकं किमपि, केवलं एका लघुः मत्स्यकन्या निद्रिता आसीत्

तस्याः केशाः आर्द्रस्वर्णरोम इव आसन्, प्रत्येकं केशः काचपात्रे सूक्ष्मस्वर्णसूत्रम् इव आसीत्तस्याः शरीरं श्वेतहस्तिदन्त इव आसीत्, तस्याः पुच्छं रजतमुक्ताफलयुक्तम् आसीत्रजतमुक्ताफलयुक्तं तस्याः पुच्छं आसीत्, समुद्रस्य हरिततृणानि तस्याः परितः वेष्टितानि आसन्; तस्याः कर्णौ शङ्खौ इव आस्ताम्, तस्याः ओष्ठौ समुद्रप्रवालौ इव आस्ताम्शीतलाः तरङ्गाः तस्याः शीतलस्तनौ अभितः प्रहरन्ति स्म, लवणं तस्याः पक्ष्मणि उपरि दीप्तिमत् आसीत्

सा इतिसुन्दरी आसीत् यत् युवा मत्स्यजीवी तां दृष्ट्वा आश्चर्येण पूर्णः अभवत्, सः हस्तं प्रसार्य जालं स्वसमीपं आकृष्य, नौकायाः पार्श्वे झुक्य तां स्वबाहुभ्यां आलिङ्गितवान्यदा सः तां स्पृष्टवान्, सा भीतचटकायाः इव आक्रन्दितवती, प्रबुद्धा , तस्याः नीललोहितनेत्रैः भयेन तं अवलोकितवती, पलायनाय प्रयत्नं कृतवतीपरं सः तां दृढं धृतवान्, तस्याः गमनं अनुमतवान्

यदा सा दृष्टवती यत् सा कथं अपि तस्मात् पलायितुं शक्नोति, सा रोदितुं आरब्धा, उक्तवती , “त्वां प्रार्थये यत् मां मुञ्च, यतः अहं एकैव राज्ञः पुत्री अस्मि, मम पिता वृद्धः एकाकी अस्ति।”

परं युवा मत्स्यजीवी उत्तरं दत्तवान्, “अहं त्वां मुञ्चामि यावत् त्वं मम प्रतिज्ञां करोषि यत् यदा अहं त्वां आह्वयामि, त्वं आगच्छिष्यसि मम गायिष्यसि , यतः मत्स्याः समुद्रजनानां गीतं शृण्वन्ति, एवं मम जालं पूर्णं भविष्यति।”

किं त्वं सत्यमेव मां मोक्षयिष्यसि, यदि अहं त्वां एतत् प्रतिजाने?” इति मत्स्यकन्या आक्रन्दितवती

सत्यमेव अहं त्वां मोक्षयामि,” इति युवा मत्स्यजीवी उक्तवान्

ततः सा तस्य इच्छितां प्रतिज्ञां कृतवती, समुद्रजनानां शपथेन शपथं कृतवतीसः तस्याः परितः स्वबाहून् मुक्तवान्, सा जले निमग्ना, विचित्रभयेन कम्पमाना


प्रतिसायंकाले युवा मत्स्यजीवी समुद्रं गच्छति स्म, मत्स्यकन्यां आह्वयति स्म, सा जलात् उत्थाय तस्य गायति स्मतस्याः परितः डोल्फिनाः तरन्ति स्म, वन्यचटकाः तस्याः शिरसि उपरि भ्रमन्ति स्म

सा आश्चर्यकरं गीतं गायति स्मसा समुद्रजनानां गीतं गायति स्म ये स्वपशून् गुहातः गुहां प्रति चालयन्ति, बालवत्सान् स्वस्कन्धेषु धारयन्ति; त्रितोनानां गीतं गायति स्म येषां दीर्घाः हरिताः श्मश्रुणि आसन्, रोमशाः वक्षांसि आसन्, राज्ञः समीपे गच्छतः कुण्डलितशङ्खान् वादयन्ति स्म; राज्ञः प्रासादस्य गीतं गायति स्म यः सर्वः अम्बरमयः आसीत्, निर्मलमरकतस्य छदनं आसीत्, दीप्तमुक्ताफलस्य भूमिः आसीत्; समुद्रस्य उद्यानानां गीतं गायति स्म यत्र महान्तः प्रवालस्य जालकपत्राणि सर्वदा चलन्ति स्म, मत्स्याः रजतपक्षिणः इव धावन्ति स्म, समुद्रकुसुमानि शिलासु आश्लिष्यन्ति स्म, गुलाबानि पीतरेखितवालुकायां प्रस्फुटन्ति स्मसा उत्तरसमुद्रात् आगच्छतां महामत्स्यानां गीतं गायति स्म येषां पक्षेषु तीक्ष्णाः हिमशिलाः लम्बन्ते स्म; सीरेनानां गीतं गायति स्म याः एतादृशानि आश्चर्यकराणि वस्तूनि कथयन्ति यत् वणिजः स्वकर्णौ मोमेन आच्छादयन्ति यत् ताः शृण्वन्ति, जले पतन्ति म्रियन्ते ; निमग्नानां नौकानां गीतं गायति स्म यासां उच्चाः मस्तकाः आसन्, हिमाच्छादिताः नाविकाः रज्जुबन्धनेषु आश्लिष्यन्ति स्म, मैकरेलमत्स्याः उद्घाटितगवाक्षेषु प्रविशन्ति निर्गच्छन्ति ; लघूनां बार्नेकलानां गीतं गायति स्म ये महान्तः यात्रिकाः आसन्, नौकानां अधोभागेषु आश्लिष्यन्ति जगत् परितः भ्रमन्ति स्म; कटलफिशानां गीतं गायति स्म ये शिलानां पार्श्वेषु निवसन्ति, दीर्घाः कृष्णाः बाहून् प्रसारयन्ति , रात्रिं आगमयितुं शक्नुवन्ति यदा ते इच्छन्तिसा नौटिलसस्य गीतं गायति स्म यस्य स्वकीया नौका आसीत् या ओपलेन निर्मिता आसीत्, रेशमपटेन नियन्त्रिता आसीत्; सुखिनां मर्मेनानां गीतं गायति स्म ये वीणां वादयन्ति, महाक्राकेनं निद्रां प्रति आकर्षयितुं शक्नुवन्ति; लघूनां बालानां गीतं गायति स्म ये स्लिपरीपोर्पोइसान् गृह्णन्ति, तेषां पृष्ठेषु हसन्तः आरोहन्ति ; मत्स्यकन्यानां गीतं गायति स्म याः श्वेतफेनेषु शयिताः नाविकानां प्रति बाहून् प्रसारयन्ति; समुद्रसिंहानां गीतं गायति स्म येषां वक्राः दन्ताः आसन्, समुद्राश्वानां तरङ्गमानाः केशाः आसन्

यदा सा गायति स्म, सर्वे टुनामत्स्याः गभीरात् आगच्छन्ति स्म तस्याः श्रवणाय, युवा मत्स्यजीवी तेषां परितः जालं क्षिप्त्वा तान् गृह्णाति स्म, अन्यान् शूलेन गृह्णाति स्मयदा तस्य नौका पूर्णा भवति स्म, मत्स्यकन्या समुद्रे निमग्ना, तस्मिन् स्मितं कुर्वती

परं सा कदापि तस्य समीपं आगच्छति स्म यत् सः तां स्पृशेत्बहुवारं सः तां आह्वयति स्म प्रार्थयति , परं सा करोति स्म; यदा सः तां ग्रहीतुं प्रयत्नं करोति स्म, सा जले निमज्जति स्म यथा सीलः निमज्जेत्, तस्मिन् दिने सः तां पुनः पश्यति स्मप्रतिदिनं तस्याः वाण्याः ध्वनिः तस्य कर्णयोः मधुरतरः भवति स्मतस्याः वाणी इतिमधुरा आसीत् यत् सः स्वजालं स्वचातुर्यं विस्मरति स्म, स्वकलायां निरपेक्षः भवति स्मरक्तपक्षाः सीस्वर्णनेत्राः टुनामत्स्याः समूहेन गच्छन्ति स्म, परं सः तान् अवहितवान्तस्य शूलः तस्य पार्श्वे अनुपयुक्तः आसीत्, तस्याः वटानां टोकर्यः रिक्ताः आसन्विवृतौष्ठः, आश्चर्येण मलिननेत्रः सः नौकायां निष्क्रियः उपविष्टः शृणोति स्म, शृणोति स्म यावत् समुद्रमेघाः तस्य परितः आगच्छन्ति स्म, भ्रमन्ती चन्द्रिका तस्य कृष्णाङ्गानि रजतेन रञ्जितवती

एकदा सायंकाले सः तां आह्वयति स्म, उक्तवान् : “हे लघुमत्स्यकन्ये, हे लघुमत्स्यकन्ये, अहं त्वां प्रेमामिमां स्ववरं गृहाण, यतः अहं त्वां प्रेमामि।”

परं मत्स्यकन्या शिरः चालितवती। “त्वं मानवात्मानं धारयसि,” इति सा उत्तरं दत्तवती। “यदि त्वं स्वात्मानं दूरं प्रेषयिष्यसि, तर्हि अहं त्वां प्रेमामि।”

युवा मत्स्यजीवी स्वयं चिन्तितवान्, “मम आत्मा मम किमर्थं उपयुक्तः? अहं तं पश्यामिअहं तं स्पृशामिअहं तं जानामिनूनं अहं तं मम दूरं प्रेषयिष्यामि, अहं बहु सुखं प्राप्स्यामि।” इति चिन्तयित्वा सः आनन्दस्य आक्रन्दं कृतवान्, चित्रितनौकायां उत्थाय, मत्स्यकन्यां प्रति बाहून् प्रसारितवान्। “अहं मम आत्मानं दूरं प्रेषयिष्यामि,” इति सः आक्रन्दितवान्, “त्वं मम वधू भविष्यसि, अहं तव वरः भविष्यामि, समुद्रस्य गभीरे सह निवासं करिष्यावः, यत् त्वं गीतवती तत् सर्वं मां दर्शयिष्यसि, यत् त्वं इच्छसि तत् सर्वं अहं करिष्यामि, अस्माकं जीवनेषु विभाजनं भविष्यति।”

लघुमत्स्यकन्या आनन्देन हसित्वा स्वमुखं हस्ताभ्यां आच्छादितवती

परं कथं अहं मम आत्मानं दूरं प्रेषयामि?” इति युवा मत्स्यजीवी आक्रन्दितवान्। “मां कथय यत् अहं कथं करोमि, एतत् कृतं भविष्यति।”

हा! अहं जानामि,” इति लघुमत्स्यकन्या उक्तवती: “समुद्रजनाः आत्मानं धारयन्ति।” इति उक्त्वा सा गभीरे निमग्ना, तं प्रति इच्छापूर्वकं दृष्ट्वा


अथ प्रातःकाले, सूर्यः पुरुषस्य हस्तस्य विस्तारात् पूर्वं, युवा मत्स्यजीवी पुरोहितस्य गृहं गतवान्, द्वारे त्रिवारं ताडितवान्

नवशिष्यः गवाक्षात् बहिः दृष्टवान्, यदा सः ज्ञातवान् यत् कः आगतः, सः कुण्डीं चालितवान्, तं प्रति उक्तवान् , “प्रविश।”

युवा मत्स्यजीवी प्रविष्टवान्, सुगन्धितकाशेषु भूमौ उपविष्टवान्, पुरोहितं प्रति आक्रन्दितवान् यः पवित्रग्रन्थं पठन् आसीत्, उक्तवान् , “पितः, अहं समुद्रजनानां एकां प्रेमामि, मम आत्मा मम इच्छायाः बाधकः अस्तिमां कथय यत् अहं कथं मम आत्मानं दूरं प्रेषयामि, यतः सत्यमेव मम तस्य आवश्यकता नास्तिमम आत्मा मम किमर्थं उपयुक्तः? अहं तं पश्यामिअहं तं स्पृशामिअहं तं जानामि।”

ततः पुरोहितः स्वं वक्षः ताडयित्वा उवाच, “अहो अहो, त्वं उन्मत्तः असि, अथवा विषवल्लीं खादितवान् असि, यतः आत्मा मनुष्यस्य श्रेष्ठः अंशः अस्ति, तथा अस्मभ्यं ईश्वरेण दत्तः यत् अस्माभिः श्रेष्ठतया उपयोक्तव्यःमानवात्मनः अपेक्षया प्रियतरं किमपि नास्ति, कश्चित् पार्थिवः पदार्थः यः तस्य सह तुल्यः भवेत्सः सर्वस्वर्णस्य मूल्यवान् अस्ति, राज्ञां माणिक्येभ्यः अपि प्रियतरः अस्तिअतः, हे पुत्र, अस्य विषयस्य चिन्तनं मा कुरु, यतः एषः पापः यः क्षम्यः भवतिसमुद्रजनानां विषये तु, ते नष्टाः सन्ति, ये तैः सह व्यवहारं कुर्वन्ति ते अपि नष्टाः सन्तिते क्षेत्रस्य पशवः इव सन्ति ये शुभाशुभयोः विवेकं जानन्ति, तेषां कृते प्रभुः मृतः।”

युवकस्य मत्स्यजीविनः नेत्रे अश्रुभिः पूर्णे अभवतां यदा सः पुरोहितस्य कटुवचनानि श्रुतवान्, सः जानुभ्यां उत्थाय तं उवाच, “पितः, वने वनदेवताः निवसन्ति ते प्रसन्नाः सन्ति, शिलासु मत्स्यपुरुषाः रक्तस्वर्णस्य वीणाः धारयन्तः उपविशन्तिमम अपि तेषां समानं भवितुं अनुगृहाण, यतः तेषां दिवसाः पुष्पाणां दिवसाः इव सन्तिमम आत्मनः विषये , मम आत्मा मम किम् उपकरोति, यदि सः मम प्रियतमायाः मध्ये स्थितः भवति?”

शरीरस्य प्रेम नीचम् अस्ति,” इति पुरोहितः क्रुद्धः सन् उवाच, “नीचाः पापाः सन्ति यानि ईश्वरः स्वस्य जगति भ्रमितुं अनुमन्यतेशापिताः भवन्तु वनदेवताः, शापिताः समुद्रस्य गायकाः! अहं रात्रौ तान् श्रुतवान्, ते मां मम जपमालायाः विरहितं कर्तुं प्रयतन्तेते गवाक्षे टंकनं कुर्वन्ति, हसन्ति ते मम कर्णे तेषां भयानकानां सुखानां कथां कथयन्तिते मां प्रलोभनैः प्रलोभयन्ति, यदा अहं प्रार्थनां कर्तुं इच्छामि तदा ते मम प्रति मुखं कर्तयन्तिते नष्टाः सन्ति, अहं त्वां कथयामि, ते नष्टाः सन्तितेषां कृते स्वर्गः नरकः, तत्र ते ईश्वरस्य नाम स्तुवन्ति।”

पितः,” इति युवकः मत्स्यजीवी आक्रन्दत्, “त्वं यत् वदसि तत् जानासिएकदा मम जाले अहं राजकन्यां गृहीतवान्सा प्रभाततारकायाः अपि सुन्दरी, चन्द्रस्य अपि शुभ्रातस्याः शरीराय अहं मम आत्मानं दातुं इच्छामि, तस्याः प्रेम्णे स्वर्गं त्यक्तुं इच्छामिमम प्रार्थनां कथय, मां शान्त्या गमय।”

अपसर! अपसर!” इति पुरोहितः आक्रन्दत्: “त्वं नष्टः असि, त्वं अपि तया सह नष्टः भविष्यसि।”

सः तं आशीर्वादं दत्त्वा स्वस्य द्वारात् निराकृतवान्

युवकः मत्स्यजीवी चत्वरं प्रति अगच्छत्, सः मन्दं मन्दं चलितवान्, नम्रशिराः , यथा शोकग्रस्तः जनः

यदा वणिजः तं आगच्छन्तं दृष्टवन्तः, ते परस्परं कुज्झितुं आरब्धवन्तः, तेषां मध्ये एकः तं प्रति आगत्य तस्य नाम्ना आह्वयित्वा उवाच, “त्वं किं विक्रेतुम् इच्छसि?”

अहं मम आत्मानं विक्रेतुम् इच्छामि,” इति सः उत्तरं दत्तवान्। “त्वां प्रार्थयामि यत् त्वं मम आत्मानं क्रीणातु, यतः अहं तस्य क्लान्तः अस्मिमम आत्मा मम किम् उपयुक्तः? अहं तं पश्यामिअहं तं स्प्रष्टुं शक्नोमिअहं तं जानामि।”

किन्तु वणिजः तं उपहसितवन्तः, उक्तवन्तः , “मनुष्यस्य आत्मा अस्माकं किम् उपयुक्तः? सः छिन्नस्य रूप्यस्य टुकडस्य अपेक्षया मूल्यवान् नास्तिअस्मभ्यं तव शरीरं दासत्वाय विक्रीणीष्व, वयं त्वां समुद्रनीलेन वस्त्रैः आच्छादयामः, तव अङ्गुल्यां मुद्रिकां स्थापयामः, महाराज्ञ्याः प्रियं करिष्यामःकिन्तु आत्मनः विषये मा कथय, अस्माकं कृते सः निष्फलः अस्ति, अस्माकं सेवायां किमपि मूल्यं धारयति।”

युवकः मत्स्यजीवी स्वयं चिन्तितवान्: “किम् अद्भुतं इदं! पुरोहितः मां कथयति यत् आत्मा सर्वस्वर्णस्य मूल्यवान् अस्ति, वणिजः कथयन्ति यत् सः छिन्नस्य रूप्यस्य टुकडस्य अपेक्षया मूल्यवान् नास्ति।” सः चत्वरात् निर्गत्य समुद्रतीरं प्रति अगच्छत्, तथा चिन्तितवान् यत् किं कर्तव्यम्


मध्याह्ने सः स्मृतवान् यत् तस्य एकः सहचरः, यः समुद्रफेनस्य संग्राहकः आसीत्, तं कथितवान् यत् एका युवती डाकिनी खाड्याः शिरसि गुहायां निवसति सा स्वस्य मायाविद्यायां अतीव कुशला अस्तिसः धावितवान्, यतः सः स्वस्य आत्मानं त्यक्तुं अतीव उत्सुकः आसीत्, तथा धूलिः तं अनुगच्छन्ती आसीत् यदा सः तीरस्य वालुकायां धावितवान्डाकिन्याः करतलस्य कण्डूयनेन सा तस्य आगमनं ज्ञातवती, सा हसित्वा स्वस्य रक्तकेशान् अवतारितवतीरक्तकेशैः परिवृता सा गुहायाः द्वारे स्थितवती, तस्याः हस्ते वन्यस्य हेम्लकस्य शाखा आसीत् यत् पुष्पितं आसीत्

किं इच्छसि? किं इच्छसि?” इति सा आक्रन्दत्, यदा सः श्वासं विसृजन् प्रतिगच्छन् तस्याः समक्षं नम्रः अभवत्। “त्वं मत्स्यान् जाले ग्रहीतुं इच्छसि, यदा वायुः प्रतिकूलः भवति? मम पासे एकः लघुः वंशनलिका अस्ति, यदा अहं तस्यां फूत्करोमि तदा मत्स्याः खाडीं प्रति आगच्छन्तिकिन्तु तस्य मूल्यं अस्ति, सुन्दर बालक, तस्य मूल्यं अस्तिकिं इच्छसि? किं इच्छसि? वात्या या नौकाः भञ्जयति, धनस्य पेटिकाः तीरं प्रति प्रक्षालयति? मम पासे वात्याः वायोः अपेक्षया अधिकाः सन्ति, यतः अहं एकं सेवे यः वायोः अपेक्षया बलवान् अस्ति, तथा छन्नकेन जलस्य घटेन अहं महानौकाः समुद्रस्य अधः प्रेषयितुं शक्नोमिकिन्तु मम मूल्यं अस्ति, सुन्दर बालक, मम मूल्यं अस्तिकिं इच्छसि? किं इच्छसि? अहं एकं पुष्पं जानामि यत् घट्टे वर्धते, कोऽपि तत् जानाति किन्तु अहम्तस्य पर्णानि नीलानि सन्ति, तस्य हृदये तारका अस्ति, तस्य रसः क्षीरस्य इव शुभ्रः अस्तियदि त्वं राज्ञ्याः कठिनौष्ठौ एतेन पुष्पेण स्प्रष्टुं शक्नोषि, सा त्वां सर्वत्र अनुगच्छेत्राज्ञः शयनात् उत्थाय सा सर्वत्र त्वां अनुगच्छेत्तस्य मूल्यं अस्ति, सुन्दर बालक, तस्य मूल्यं अस्तिकिं इच्छसि? किं इच्छसि? अहं मण्डूकं उलूखले पेषयित्वा तस्य यूषं कर्तुं शक्नोमि, तथा मृतस्य मनुष्यस्य हस्तेन तं मथितुं शक्नोमित्वं तं स्वस्य शत्रोः उपरि सुप्तस्य समये सिञ्च, सः कृष्णसर्पः भविष्यति, तस्य स्वस्य माता तं हनिष्यतिचक्रेण अहं चन्द्रं स्वर्गात् आकर्षितुं शक्नोमि, स्फटिके अहं त्वां मृत्युं दर्शयितुं शक्नोमिकिं इच्छसि? किं इच्छसि? मम कथय तव इच्छां, अहं तां दास्यामि, त्वं मम मूल्यं दास्यसि, सुन्दर बालक, त्वं मम मूल्यं दास्यसि।”

मम इच्छा अल्पा अस्ति,” इति युवकः मत्स्यजीवी उक्तवान्, “किन्तु पुरोहितः मयि क्रुद्धः अभवत्, मां निराकृतवान् एषा अल्पा इच्छा अस्ति, वणिजः मां उपहसितवन्तः, मां निराकृतवन्तः अतः अहं त्वां प्रति आगतवान्, यद्यपि जनाः त्वां पापिनीं कथयन्ति, यत् किमपि तव मूल्यं भवेत् तत् अहं दास्यामि।”

त्वं किं इच्छसि?” इति डाकिनी तस्य समीपं आगत्य पृष्टवती

अहं मम आत्मानं मत् विरहितं कर्तुं इच्छामि,” इति युवकः मत्स्यजीवी उत्तरं दत्तवान्

डाकिनी विवर्णा अभवत्, कम्पितवती , स्वस्य नीलां वस्त्रां मुखे आच्छादितवती। “सुन्दर बालक, सुन्दर बालक,” इति सा मर्मरितवती, “एषा भयानका क्रिया अस्ति।”

सः स्वस्य कपिशकुन्तलान् उन्मथ्य हसितवान्। “मम आत्मा मम किमपि नास्ति,” इति सः उत्तरं दत्तवान्। “अहं तं पश्यामिअहं तं स्प्रष्टुं शक्नोमिअहं तं जानामि।”

त्वं मम किं दास्यसि यदि अहं त्वां कथयामि?” इति डाकिनी स्वस्य सुन्दरनेत्राभ्यां तं अवलोक्य पृष्टवती

पञ्च सुवर्णमुद्राः,” इति सः उक्तवान्, “मम जालानि, मम वल्कलगृहं यत्र अहं निवसामि, चित्रिता नौका यया अहं नौकायां गच्छामिकेवलं मम आत्मानं कथं त्यक्तुं शक्नोमि इति कथय, अहं तुभ्यं सर्वं दास्यामि यत् मम पासे अस्ति।”

सा तं उपहसितवती, हेम्लकस्य शाखया तं ताडितवती । “अहं शरदः पर्णानि सुवर्णे परिवर्तयितुं शक्नोमि,” इति सा उत्तरं दत्तवती, “अहं चन्द्रकिरणान् रूप्ये वयितुं शक्नोमि यदि अहं इच्छामियं अहं सेवे सः सर्वेषां राज्ञां अपेक्षया धनिकः अस्ति, तेषां राज्यानि तस्य सन्ति।”

तर्हि अहं तुभ्यं किं दास्यामि,” इति सः आक्रन्दत्, “यदि तव मूल्यं सुवर्णं रूप्यं भवेत्?”

डाकिनी स्वस्य कृशशुभ्रहस्तेन तस्य केशान् स्पृष्टवती। “त्वं मया सह नृत्यं कर्तव्यः, सुन्दर बालक,” इति सा मर्मरितवती, तथा हसितवती यदा सा उक्तवती

एतत् एव?” इति युवकः मत्स्यजीवी आश्चर्येण आक्रन्दत्, सः उत्थितवान्

एतत् एव,” इति सा उत्तरं दत्तवती, तथा पुनः हसितवती

तर्हि सूर्यास्तसमये कस्मिंश्चित् गुप्तस्थाने वयं सह नृत्यं करिष्यामः,” इति सः उक्तवान्, “ततः नृत्यानन्तरं त्वं मम इच्छितं कथयिष्यसि।”

सा शिरः कम्पयामास। "चन्द्रस्य पूर्णत्वे, चन्द्रस्य पूर्णत्वे," इति सा मुमुर्मुरायाम्ततः सर्वतः अवलोक्य, श्रुत्वा नीलः खगः स्वन्नात् उत्पत्य शब्दं कुर्वन् धूम्रशिखरेषु परिभ्रमति स्म, त्रयः चित्रिताः खगाः कर्कशेषु धूसरेषु तृणेषु सञ्चरन्तः परस्परं शब्दं कुर्वन्ति स्मतत्र अन्यः शब्दः आसीत् सागरतरङ्गस्य मृदून् शिलाखण्डान् स्पृशतः शब्दं विनाअतः सा स्वहस्तं प्रसार्य, तं स्वसमीपं आकृष्य, स्वशुष्कौष्ठौ तस्य कर्णसमीपं निनाय

"अद्य रात्रौ त्वं पर्वतस्य शिखरं आगच्छेत्," इति सा उपांशु उक्तवती। "सा शाब्बाथः अस्ति, सः तत्र भविष्यति।"

युवा मत्स्यधारी स्तब्धः भूत्वा तां अवलोकयत्, सा स्वशुक्लदन्तान् दर्शयित्वा अहसत्। "कः सः यं त्वं वदसि?" इति सः पृष्टवान्

"तत् महत्त्वं अस्ति," इति सा उत्तरं दत्तवती। "त्वं अद्य रात्रौ गच्छ, र्न्बीमस्य शाखानां अधः तिष्ठ, मम आगमनं प्रतीक्षस्वयदि कृष्णः श्वानः त्वां प्रति धावति, तर्हि तं विलोवदण्डेन प्रहर, सः गमिष्यतियदि उलूकः त्वां वदति, तर्हि तस्मै उत्तरं मा देहिचन्द्रस्य पूर्णत्वे अहं त्वया सह भविष्यामि, वयं तृणेषु नृत्यिष्यावः।"

"किन्तु किं त्वं मां प्रति शपथं करिष्यसि यत् मम आत्मानं कथं प्रेषयितुं शक्नोमि इति मां कथयिष्यसि?" इति सः प्रश्नं कृतवान्

सा सूर्यप्रकाशं प्रति गतवती, तस्याः रक्तकेशेषु वायुः लहरीभूतः। "अजस्य खुरैः अहं शपथं करोमि," इति सा उत्तरं दत्तवती

"त्वं सर्वोत्तमा डाकिनी असि," इति युवा मत्स्यधारी अक्रोशत्, "अहं निश्चयेन अद्य रात्रौ त्वया सह पर्वतस्य शिखरे नृत्यिष्यामिअहं निश्चयेन त्वया स्वर्णं वा रजतं वा याचितं इति इच्छामिकिन्तु यादृशः तव मूल्यः अस्ति तादृशं त्वं प्राप्स्यसि, यतः तत् अल्पं वस्तु अस्ति।" इति सः स्वशिरोवेष्टनं तस्यै दत्त्वा, शिरः नमयित्वा, महान् आनन्देन पूर्णः नगरं प्रति धावितवान्

डाकिनी तं गच्छन्तं दृष्ट्वा, यदा सः तस्याः दृष्टेः बहिः गतः तदा सा स्वगुहां प्रविष्टवती, तक्षितस्य देवदारुकाष्ठस्य पेटिकायाः दर्पणं गृहीत्वा, तं आधारे स्थापयित्वा, प्रज्वलिताङ्गारेषु वर्वेनं दग्ध्वा, धूमस्य वलयेषु पेपीयते स्मकालान्तरे सा क्रोधेन स्वहस्तौ मुष्टीकृतवती। "सः मम भवितव्यः आसीत्," इति सा मुमुर्मुरायाम्, "अहं तादृशी सुन्दरी अस्मि यादृशी सा अस्ति।"


सायंकाले, चन्द्रस्य उदये, युवा मत्स्यधारी पर्वतस्य शिखरं आरुह्य, र्न्बीमस्य शाखानां अधः स्थितवान्परिष्कृतधातुस्य ढालस्य इव वृत्ताकारः सागरः तस्य पादयोः स्थितः आसीत्, मत्स्यनौकानां छायाः लघुखाड्ये चलन्त्यः आसन्महान् उलूकः, पीतसल्फरनेत्रः, तस्य नाम्ना आह्वयत्, किन्तु सः तस्मै उत्तरं दत्तवान्कृष्णः श्वानः तं प्रति धावित्वा गर्जितवान्सः विलोवदण्डेन तं प्रहृत्य, सः विलपन् गतः

मध्यरात्रौ डाकिन्यः वायुं प्रति वाद्यमानाः वटवायुवत् आगच्छन्। "फू!" इति ताः अक्रोशन्, यदा ताः भूमौ अवतस्थुः, "अत्र कोऽपि अस्ति यं वयं जानीमः!" इति ताः आघ्राय, परस्परं कथयन्त्यः, चिह्नानि कुर्वन्त्यः अन्ते युवा डाकिनी आगच्छत्, तस्याः रक्तकेशाः वायौ प्रवाहिताःसा स्वर्णवस्त्रं धृतवती यत् मयूरनेत्रैः विचित्रितम् आसीत्, तस्याः शिरसि हरितमखमलस्य लघुशिरोवेष्टनम् आसीत्

"कुत्र सः, कुत्र सः?" इति डाकिन्यः अक्रोशन् यदा ताः तां ददृशुः, किन्तु सा केवलं अहसत्, र्न्बीमं प्रति धावित्वा, मत्स्यधारिणं हस्तेन गृहीत्वा तं चन्द्रप्रकाशं प्रति नीत्वा नृत्यितुं आरब्धवती

तौ परितः परिभ्रमन्तौ, युवा डाकिनी उच्चं उत्पत्य तस्याः रक्ताङ्गुलीयकस्य लालपादान् द्रष्टुं शक्तः आसीत्ततः नर्तकानां मध्ये अश्वस्य धावनस्य शब्दः आगतः, किन्तु अश्वः दृश्यते स्म, सः भीतः अभवत्

"शीघ्रं," इति डाकिनी अक्रोशत्, सा स्वबाहू तस्य ग्रीवायां न्यस्य, तस्याः श्वासः तस्य मुखे उष्णः आसीत्। "शीघ्रं, शीघ्रं!" इति सा अक्रोशत्, भूमिः तस्य पादयोः अधः भ्रमति इव प्रतीयते स्म, तस्य मस्तिष्कं व्याकुलं जातम्, महान् भयः तं आवृतवान्, यथा किञ्चित् पापं तं पश्यति इव, अन्ते सः अवगतवान् यत् शिलायाः छायायां पूर्वं आसीत् इति आकृतिः आसीत्

सः पुरुषः कृष्णमखमलस्य वस्त्रं धृतवान्, स्पेनिशशैल्यां कृत्तम्तस्य मुखं विचित्रं पाण्डुरम् आसीत्, किन्तु तस्य ओष्ठौ गर्वितं रक्तपुष्पम् इव आस्ताम्सः क्लान्तः आसीत्, पृष्ठतः आलम्ब्य, निरुत्साहेन खड्गस्य मुष्टिं क्रीडन् आसीत्तस्य पार्श्वे तृणेषु पिच्छितं शिरोवेष्टनं, गिल्टलेसयुक्तौ अश्वारोहणहस्तकवचौ, बीजमुक्ताभिः विचित्रं चिह्नं कृतम् आसीत्तस्य स्कन्धात् सबलैः आस्तीर्णः लघुचेलकः लम्बते स्म, तस्य सूक्ष्मशुक्लहस्तौ मणिभिः भूषितौ आस्ताम्गुरुणी निमीलिते तस्य नेत्रयोः आस्ताम्

युवा मत्स्यधारी तं पश्यन् आसीत्, यथा मन्त्रेण बद्धःअन्ते तयोः नेत्रयोः सङ्गतिः जाता, यत्र सः नृत्यति स्म तत्र तस्य नेत्रे तं पश्यन्ति इव प्रतीयते स्मसः डाकिन्याः हास्यं श्रुत्वा, तस्याः कटिं गृहीत्वा, उन्मत्तं परितः परिभ्रमितवान्

अकस्मात् वने श्वानः आर्तनादं कृतवान्, नर्तकाः विरताः, द्वौ द्वौ गत्वा, नमस्कृत्य, तस्य हस्तौ चुम्बितवन्तःतेषां कुर्वतां, लघुः स्मितं तस्य गर्वितौ ओष्ठौ स्पृष्टवान्, यथा खगस्य पक्षः जलं स्पृशति तथाकिन्तु तस्मिन् तिरस्कारः आसीत्सः युवं मत्स्यधारिणं पश्यन् आसीत्

"आगच्छ! वयं पूजां कुर्मः," इति डाकिनी उपांशु उक्तवती, सा तं उन्नीय, महान् इच्छा तस्य हृदयं आवृतवती यत् सा यत् आज्ञापयति तत् करोतु, सः तां अनुसृतवान्किन्तु यदा सः समीपं आगतः, किमर्थं इति अजानन्, स्ववक्षसि क्रसस्य चिह्नं कृतवान्, पवित्रं नाम आह्वयित्वा

तस्य कुर्वतः एव डाकिन्यः श्येनवत् आर्तनादं कृत्वा पलायितवन्तः, पाण्डुरं मुखं यत् तं पश्यत् आसीत् तत् वेदनायाः स्पर्शेन स्फुरितवत्सः पुरुषः लघुवनं प्रति गत्वा, शब्दं कृतवान्रजतसज्जिता जेन्नेट् तं प्रति धावित्वा आगच्छत्सः काठे उत्पत्य, पृष्ठतः अवलोक्य, युवं मत्स्यधारिणं दुःखेन पश्यत् स्म

रक्तकेशा डाकिनी पलायितुं प्रयत्नं कृतवती, किन्तु मत्स्यधारी तस्याः मणिबन्धौ गृहीत्वा, दृढं धृतवान्

"मां मुञ्च," इति सा अक्रोशत्, "मां गच्छेत् अनुमन्यस्वयतः त्वं यत् नाम उच्चारणीयं तत् उच्चारितवान्, चिह्नं दर्शितवान् यत् द्रष्टव्यम्।"

"," इति सः उत्तरं दत्तवान्, "किन्तु अहं त्वां मोक्ष्यामि यावत् त्वं मां रहस्यं कथयिष्यसि।"

"किं रहस्यम्?" इति डाकिनी पृष्टवती, वनमार्जारवत् तेन सह युद्धं कुर्वती, फेनिलौष्ठौ दशन्ती

"त्वं जानासि," इति सः उत्तरं दत्तवान्

तस्याः तृणहरितनेत्रे अश्रुभिः मलिने जाते, सा मत्स्यधारिणं उक्तवती, "मां किमपि पृच्छ यत् तत् भवेत्!"

सः अहसत्, तां अधिकं दृढं धृतवान्

यदा सा दृष्टवती यत् सा स्वयं मोक्तुं शक्नोति, तदा सा तं उपांशु उक्तवती, "निश्चयेन अहं समुद्रपुत्रीभिः सुन्दरी अस्मि, नीलजलनिवासिभिः सुन्दरी अस्मि," इति सा तं प्रति अनुरक्ता भूत्वा, तस्य मुखं समीपं नीत्वा

किन्तु सः तां भ्रूकुटिं कुर्वन् पृष्ठतः प्रेरयित्वा, तां उक्तवान्, "यदि त्वं मया सह कृतं वचनं पालयिष्यसि तर्हि अहं त्वां मिथ्याडाकिनीं इति हनिष्यामि।"

सा यूदासवृक्षस्य पुष्पवत् धूसरा जाता, कम्पिता । "तथा भवतु," इति सा मुमुर्मुरायाम्। "तव आत्मा अस्ति ममत्वं यत् इच्छसि तत् कुरु।" इति सा स्वकट्याः हरितसर्पचर्ममयदण्डं गृहीत्वा, तस्मै दत्तवती

"इदं मम किं करिष्यति?" इति सः तां पृष्टवान्, आश्चर्यचकितः

सा किञ्चित् कालं मौनं धृतवती, तस्याः मुखे भयस्य भावः आगतःततः सा स्वकेशान् ललाटात् पृष्ठतः प्रेरयित्वा, विचित्रं स्मितं कुर्वती तं उक्तवती, "मनुष्याः यत् शरीरस्य छायां इति वदन्ति तत् शरीरस्य छाया अस्ति, किन्तु आत्मनः शरीरम् अस्तिसमुद्रतीरे चन्द्रस्य पृष्ठतः स्थित्वा, स्वपादयोः परितः छायां छित्त्वा, या तव आत्मनः शरीरम् अस्ति, तव आत्मानं त्वां त्यजेतु इति आज्ञां देहि, सः तथा करिष्यति।"

युवा मत्स्यधारी कम्पितः। "किं इदं सत्यम्?" इति सः मुमुर्मुरायाम्

"इदं सत्यम्, अहं इच्छामि यत् अहं तव तत् कथयेयम्," इति सा अक्रोशत्, सा तस्य जानुनी आलम्ब्य रोदितवती

सः तां दूरे प्रेरयित्वा, घनेषु तृणेषु तां त्यक्त्वा, पर्वतस्य किनारं प्रति गत्वा, खड्गं स्वमेखलायां स्थापयित्वा, अधः अवरोहितुं आरब्धवान्

तस्य आत्मा यः तस्य अन्तः आसीत् सः उच्चैः अकथयत्, “पश्य! अहं त्वया सह सर्वाणि एतानि वर्षाणि निवसामि, तव सेवकः अस्मिमां मा प्रेषय, यतः किं पापं अहं तव कृतवान्?”

युवा मत्स्यजीवी अहसत्। “त्वं मे किमपि पापं कृतवान्, किन्तु अहं त्वया निरपेक्षः अस्मि,” सः उत्तरम् अददात्। “जगत् विशालम् अस्ति, स्वर्गः अपि अस्ति, नरकः अपि अस्ति, तथा तत् मन्दप्रकाशं गृहं यत् मध्ये तिष्ठतियत्र इच्छसि गच्छ, किन्तु मां मा क्लेशय, यतः मम प्रेमा मां आह्वयति।”

तस्य आत्मा करुणया प्रार्थयत्, किन्तु सः तस्य श्रुतवान्, किन्तु शिलातः शिलां प्रति अक्रामत्, यथा वन्यः अजः सुदृढपादः, अन्ते सः समतलभूमिं प्राप्तवान् सागरस्य पीततटं

कांस्याङ्गः सुदृढः, यथा यवनकृतं मूर्तिः, सः वालुकायां चन्द्रस्य पृष्ठतः स्थितवान्, फेनात् शुभ्राः बाहवः आगत्य तं आह्वयन्ति स्म, तरङ्गेभ्यः मन्दाकृतयः उत्थाय तं नमन्ति स्मतस्य पुरतः तस्य छाया आसीत्, यत् तस्य आत्मनः शरीरम् आसीत्, तस्य पृष्ठतः मधुवर्णे वायौ चन्द्रः आसीत्

तस्य आत्मा तं अकथयत्, “यदि त्वं मां निश्चयेन प्रेषयितुम् इच्छसि, मां हृदयेन विना मा प्रेषयजगत् क्रूरम् अस्ति, मम सह तव हृदयं देहि।”

सः शिरः कम्पयित्वा स्मितवान्। “केन अहं मम प्रेमाणं प्रेमिष्यामि यदि तुभ्यं मम हृदयं ददामि?” सः अक्रन्दत्

, किन्तु दयां कुरु,” तस्य आत्मा अकथयत्: “मम सह तव हृदयं देहि, यतः जगत् अतीव क्रूरम् अस्ति, अहं भीतः अस्मि।”

मम हृदयं मम प्रेमणः अस्ति,” सः उत्तरम् अददात्, “अतः विलम्बं मा कुरु, किन्तु गच्छ।”

किं अहं अपि प्रेमिष्यामि?” तस्य आत्मा अपृच्छत्

गच्छ, यतः अहं त्वया निरपेक्षः अस्मि,” युवा मत्स्यजीवी अक्रन्दत्, सः हरितसर्पचर्ममयं क्षुद्रं छुरिकां गृहीत्वा तस्य पादयोः छायां छित्त्वा, सा उत्थाय तस्य पुरतः स्थितवती, तं अवलोकयत्, सा तस्य स्वरूपम् आसीत्

सः पृष्ठतः सञ्चरित्वा छुरिकां तस्य मेखलायां निक्षिप्तवान्, तस्य भयम् आगतम्। “गच्छ,” सः मन्दं अकथयत्, “मां तव मुखं पुनः मा दर्शय।”

, किन्तु अवश्यं पुनः मिलामः,” आत्मा अकथयत्तस्य वाणी मृदुः वंशीवत् आसीत्, तस्य ओष्ठौ स्पन्दमानौ आस्ताम् यावत् सः अवदत्

कथं वयं मिलिष्यामः?” युवा मत्स्यजीवी अक्रन्दत्। “त्वं मम पृष्ठतः सागरस्य गभीरतां प्रति अनुगमिष्यसि?”

प्रतिवर्षं एकवारं अहं अत्र आगमिष्यामि, त्वां आह्वयिष्यामि,” आत्मा अकथयत्। “भविष्यति यत् त्वं मया अपेक्षां करिष्यसि।”

किं मया त्वया अपेक्षा?” युवा मत्स्यजीवी अक्रन्दत्, “किन्तु यथा त्वं इच्छसि तथा भवतु,” सः जले प्रविष्टवान्, त्रितोनाः तूर्याणि वादयन्ति स्म, क्षुद्रा मत्स्यकन्या उत्थाय तं मिलितुं आगतवती, तस्य ग्रीवायां बाहू निक्षिप्य तस्य मुखं चुम्बितवती

आत्मा एकाकिनं तटे स्थित्वा तौ अवलोकयत्यदा तौ सागरे निमग्नौ, सः क्रन्दन् मरुभूमिं प्रति गतवान्


एकवर्षस्य अनन्तरं आत्मा सागरस्य तटं प्रति आगतवान्, युवं मत्स्यजीविनं आह्वयत्, सः गभीरात् उत्थाय अकथयत्, “किमर्थं त्वं मां आह्वयसि?”

आत्मा उत्तरम् अददात्, “समीपं आगच्छ, यत् अहं त्वया सह वदामि, यतः अहं अद्भुतानि दृष्टवान्।”

सः समीपं आगतवान्, अल्पजले शयित्वा, शिरः हस्ते निधाय श्रुतवान्


आत्मा तं अकथयत्, “यदा अहं त्वां त्यक्तवान्, अहं पूर्वाभिमुखः भूत्वा प्रयाणं कृतवान्पूर्वदिशात् सर्वं ज्ञानम् आगच्छतिषड्दिनानि अहं प्रयाणं कृतवान्, सप्तमदिनस्य प्रातः अहं तातारदेशस्य गिरिं प्राप्तवान्अहं तमालवृक्षस्य छायायां उपविष्टवान्, यत् अहं सूर्यात् आश्रयं प्राप्नुयाम्भूमिः शुष्का आसीत्, उष्णेन दग्धाजनाः मण्डलाकारे ताम्रपट्टे यथा मक्षिकाः सर्पन्ति तथा मैदाने गच्छन्ति स्म

मध्याह्ने रक्तधूलिः भूमेः समतलकिनारात् उत्थितवतीताताराः तां दृष्ट्वा, तेषां चित्रितधनूंषि आतन्वन्, क्षुद्राश्वेषु आरुह्य तां प्रति धावितवन्तःस्त्रियः रथेषु क्रन्दन्त्यः पलायितवत्यः, फेल्टपटान् पृष्ठतः आत्मानं गोपितवत्यः

सायंकाले ताताराः प्रत्यागतवन्तः, किन्तु पञ्च जनाः आसन्, ये प्रत्यागताः तेषां बहवः आहताः आसन्ते अश्वान् रथेषु योजयित्वा शीघ्रं प्रस्थितवन्तःत्रयः शृगालाः गुहातः निर्गत्य तान् पश्यन्ति स्मततः ते नासिकाभ्यां वायुं आघ्राय विपरीतदिशि धावितवन्तः

चन्द्रस्य उदये अहं मैदाने अग्निं दग्धं दृष्टवान्, तस्य प्रति गतवान्वणिजः तस्य चतुर्दिक् आसनेषु उपविष्टाः आसन्तेषां पृष्ठतः उष्ट्राः बद्धाः आसन्, तेषां सेवकाः कृष्णाः जनाः त्वचानिर्मितानि तम्बूंसि वालुकायां स्थापयन्ति स्म, कण्टकफलस्य उच्चं भित्तिं कुर्वन्ति स्म

अहं तेषां समीपं आगतवान्, वणिजां प्रधानः उत्थाय तस्य खड्गं निष्कास्य मम प्रयोजनं अपृच्छत्

अहं उत्तरम् अददाम् यत् अहं स्वदेशे राजकुमारः अस्मि, तातारैः दासत्वात् पलायितवान्, ये मां दासं कर्तुम् इच्छन्ति स्मप्रधानः स्मितवान्, मम पुरतः पञ्च शिरांसि दीर्घबम्बूनां नालेषु स्थापितानि दर्शितवान्

ततः सः अपृच्छत् यत् ईश्वरस्य प्रवक्ता कः, अहं उत्तरम् अददाम् मुहम्मदः

सः मिथ्याप्रवक्तुः नाम श्रुत्वा, नमस्कृत्य मम हस्तं गृहीत्वा स्वस्य पार्श्वे स्थापितवान्कृष्णः जनः मम कृते काष्ठपात्रे अश्वदुग्धं, भृष्टं मेषमांसं आनयत्

प्रभाते वयं प्रयाणं आरब्धवन्तःअहं रक्तकेश उष्ट्रे प्रधानस्य पार्श्वे आरूढवान्, धावकः अस्माकं पुरतः शूलं धृत्वा धावति स्मयोधाः द्वयोः पार्श्वयोः आसन्, खच्चराः वाणिज्येन सह अनुगच्छन्ति स्मकाफिलायां चत्वारिंशत् उष्ट्राः आसन्, खच्चराणां संख्या द्विगुणा आसीत्

वयं तातारदेशात् चन्द्रशापिनां देशं प्रति गतवन्तःवयं गृफोनान् श्वेतशिलासु स्वर्णं रक्षन्तः, शल्कयुक्तान् ड्रैगनान् स्वगुहासु निद्रितान् दृष्टवन्तःवयं पर्वतान् अतिक्रम्य श्वेतहिमान् अस्माकं उपरि पतन्ति इति श्वासं धृतवन्तः, प्रत्येकः जनः स्वनेत्रयोः पट्टिकां बद्धवान्वयं घाटीभिः गच्छन्तः पिग्मीजनाः वृक्षकोटरात् अस्मान् प्रति बाणान् प्रेरयन्ति स्म, रात्रौ वयं वन्यजनानां मृदङ्गशब्दं श्रुतवन्तःवानरस्तम्भं प्राप्य वयं फलानि तेषां पुरतः स्थापितवन्तः, ते अस्मान् अहिंसन्सर्पस्तम्भं प्राप्य वयं तेषां कृते पित्तलपात्रेषु उष्णं दुग्धं दत्तवन्तः, ते अस्मान् गन्तुं दत्तवन्तःअस्माकं प्रयाणे त्रिवारं वयं ओक्ससनद्याः तटं प्राप्तवन्तःवयं फुल्लचर्ममयैः काष्ठतरङ्गैः तां अतिक्रमितवन्तःजलाश्वाः अस्मान् प्रति क्रुद्धाः भूत्वा अस्मान् हन्तुम् इच्छन्ति स्मउष्ट्राः तान् दृष्ट्वा कम्पिताः

प्रत्येकस्य नगरस्य राजानः अस्माकं कृते करं गृहीतवन्तः, किन्तु अस्मान् स्वद्वारेषु प्रवेशं दातुं इच्छन्ति स्मते अस्माकं कृते भित्तेः उपरि रोटिकां क्षिप्तवन्तः, क्षुद्राः मक्कापिष्टकाः मधुना पक्वाः सूक्ष्मपिष्टकाः खर्जूरपूरिताः प्रत्येकं शतं टोकरीभ्यः वयं तेषां कृते एकं अम्बरमणिं दत्तवन्तः

ग्रामवासिनः अस्मान् आगच्छन्तः दृष्ट्वा कूपान् विषयुक्तान् कृतवन्तः, पर्वतशिखरेषु पलायितवन्तःवयं मगदैजनैः युद्धं कृतवन्तः, ये जराजीर्णाः जन्मन्ति, प्रतिवर्षं युवानः भवन्ति, बालकाः भूत्वा म्रियन्ते; लक्त्रोजनैः ये स्वयं व्याघ्रपुत्राः इति वदन्ति, स्वयं पीतकृष्णवर्णेन चित्रयन्ति; औरन्तैः ये स्वमृतान् वृक्षशिखरेषु निखनन्ति, स्वयं अन्धकारगुहासु निवसन्ति यत् सूर्यः यः तेषां देवः अस्ति तेषां हन्तुं शक्नुयात्; क्रिम्नियैः ये मकरं पूजयन्ति, तस्य कृते हरितकाचमयानि कर्णभूषणानि ददति, नवनीतेन ताजकुक्कुटैः तं पोषयन्ति; अगजोम्बैः ये कुक्कुरमुखाः; सिबनैः ये अश्वपादाः, अश्वेभ्यः अधिकं वेगेन धावन्तिअस्माकं सैन्यस्य तृतीयांशः युद्धे मृतः, तृतीयांशः दारिद्र्येण मृतःशेषाः मम विरुद्धं मर्मरितवन्तः, यत् अहं तेषां कृते अशुभं आनयितवान्अहं शिलातः शृङ्गयुक्तं सर्पं गृहीत्वा तं मां दंशयितुं दत्तवान्यदा ते दृष्टवन्तः यत् अहं रुग्णः अभवम्, ते भीताः अभवन्।”

चतुर्थे मासे वयं इल्लेल् नगरं प्राप्तवन्तःनिशायां यदा वयं प्राकारस्य बहिःस्थितं वनं प्राप्तवन्तः, तदा वायुः उष्णः आसीत्, यतः चन्द्रः वृश्चिकराशौ प्रविश्य आसीत्वयम् वृक्षेभ्यः पक्वानि दाडिमानि गृहीत्वा, तानि भित्त्वा, तेषां मधुरं रसं पीतवन्तःततः वयं स्वकीयेषु कम्बलेषु शयित्वा, प्रभातस्य प्रतीक्षां कृतवन्तः

प्रभाते वयम् उत्थाय नगरस्य द्वारं ताडितवन्तःतत् रक्तकांस्येन निर्मितम् आसीत्, समुद्रसर्पैः पक्षिणश्च उत्कीर्णैः अलंकृतम् आसीत्प्राकारस्य उपरि स्थिताः रक्षकाः अस्मान् दृष्ट्वा अस्माकं प्रयोजनं पृष्टवन्तःकारवानस्य दुभाषिः उक्तवान् यत् वयम् सीरियाद्वीपात् बहुवस्तुभिः सह आगताः इतिते बन्धकान् गृहीत्वा, अस्मभ्यं मध्याह्ने द्वारं उद्घाटयिष्यन्ति इति उक्त्वा, तावत् प्रतीक्षां कर्तुम् आदिष्टवन्तः

मध्याह्ने ते द्वारम् उद्घाटितवन्तः, यदा वयम् प्रविष्टवन्तः, तदा जनाः गृहेभ्यः निर्गत्य अस्मान् द्रष्टुम् आगतवन्तः, एकः कारकः नगरे परिभ्रमन् शङ्खेन आह्वानं कृतवान्वयम् बाजारे स्थितवन्तः, नीग्राः चित्रितवस्त्राणां पिटकान् उद्घाटितवन्तः, शमीवृक्षस्य निर्मितानि नक्काशीयुक्तानि पेटिकानि उद्घाटितवन्तःतेषां कार्यं समाप्ते सति, वणिजः विचित्राणि वस्तूनि प्रदर्शितवन्तः, मिस्रदेशस्य मोमलेपितं सूत्रं, इथियोपियादेशस्य चित्रितं सूत्रं, टायर् नगरस्य बैज्ञानिकाः स्पंजाः, सिदोन् नगरस्य नीलाः आवरणानि, शीतलस्य अम्बरस्य पात्राणि, सुकुमाराणि काचपात्राणि, दग्धमृत्तिकायाः विचित्राणि पात्राणि गृहस्य छादनस्य उपरि स्त्रीणां समूहः अस्मान् दृष्टवान्तासु एका स्वर्णचर्ममयीं मुखावरणं धृतवती आसीत्

प्रथमे दिवसे पुरोहिताः आगत्य अस्माभिः सह व्यापारं कृतवन्तः, द्वितीये दिवसे कुलीनाः आगतवन्तः, तृतीये दिवसे शिल्पिनः दासाः आगतवन्तःएतत् तेषां प्रथा यत् यावत् वणिजः नगरे तिष्ठन्ति, तावत् एवं कुर्वन्ति

वयम् एकं मासं तत्र स्थितवन्तः, यदा चन्द्रः क्षीणः अभवत्, तदा अहं क्लान्तः भूत्वा नगरस्य वीथिषु विचरन् तस्य देवस्य उद्यानं प्राप्तवान्पीताम्बरधारिणः पुरोहिताः हरितवृक्षेषु मौनं चरन्तः आसन्, कृष्णमार्मरस्य पट्टे गुलाबरक्तं गृहं स्थितम् आसीत् यत्र देवः निवसति स्मतस्य द्वारौ चूर्णितलाक्षया निर्मितौ आस्ताम्, तयोः उन्नतं स्वर्णं युक्तं वृषभौ मयूरौ उत्कीर्णौ आस्ताम्तस्य छादनं समुद्रहरितं चीनीमृत्तिकायाः निर्मितम् आसीत्, निर्गतानि छादनानि लघुघण्टिकाभिः अलंकृतानि आसन्श्वेताः कपोताः यदा उड्डयन्तः, ते स्वकीयैः पक्षैः घण्टिकाः आहत्य ताः निनादयन्ति स्म

मन्दिरस्य सम्मुखे स्फटिकसदृशं जलं युक्तं स्तम्भितं ओनिक्सपट्टं आसीत्अहं तस्य समीपे शयित्वा, स्वकीयैः पाण्डुरैः अङ्गुलिभिः विस्तृतानि पत्राणि स्पृष्टवान्एकः पुरोहितः मम समीपम् आगत्य मम पृष्ठतः स्थितवान्तस्य पादयोः पादुके आस्ताम्, एका मृदुसर्पचर्मनिर्मिता, अपरा पक्षिणां पक्षनिर्मितातस्य शिरसि रजतचन्द्रकैः अलंकृतं कृष्णं फेल्टनिर्मितं मुकुटं आसीत्तस्य वस्त्रे सप्त पीतानि वर्णानि वयनानि आसन्, तस्य कुन्तलिताः केशाः अञ्जनेन रञ्जिताः आसन्

किञ्चित् कालानन्तरं सः मां सम्बोध्य, मम इच्छां पृष्टवान्

अहं तं उक्तवान् यत् मम इच्छा देवं द्रष्टुम् इति

“ ‘देवः मृगयां करोति,’ इति पुरोहितः उक्तवान्, स्वकीयैः लघुभिः तिर्यक् नेत्रैः मां विचित्रं दृष्ट्वा

“ ‘कस्मिन् वने इति मां कथय, अहं तेन सह अश्वारोहणं करिष्यामि,’ इति अहं उत्तरं दत्तवान्

सः स्वकीयैः दीर्घैः नखैः स्वकीयस्य वस्त्रस्य मृदून् किनारान् संवारितवान्। ‘देवः निद्रां करोति,’ इति सः मन्दं उक्तवान्

“ ‘कस्मिन् शय्यायाम् इति मां कथय, अहं तस्य समीपे रक्षां करिष्यामि,’ इति अहं उत्तरं दत्तवान्

“ ‘देवः भोजने अस्ति,’ इति सः उक्तवान्

“ ‘यदि मधुरं मद्यं अस्ति, अहं तेन सह पास्यामि, यदि तिक्तं अस्ति, अहं अपि तेन सह पास्यामि,’ इति मम उत्तरम् आसीत्

सः आश्चर्येण शिरः नमित्वा, मां हस्तेन गृहीत्वा, उत्थाप्य, मां मन्दिरे प्रवेशितवान्

प्रथमे कक्षे अहं एकं मूर्तिं दृष्टवान् यत् महामौक्तिकैः परिवृतं जस्परस्य सिंहासने उपविष्टम् आसीत्तत् एबोनीकाष्ठेन निर्मितम् आसीत्, मानवस्य आकारस्य आसीत्तस्य ललाटे माणिक्यम् आसीत्, तस्य केशेभ्यः घनं तैलं तस्य ऊरुभ्यः अवतरति स्मतस्य पादौ नूतनं हतं बालकस्य रक्तेन रक्तौ आस्ताम्, तस्य कटिः सप्त वैदूर्यैः अलंकृतं ताम्रपट्टकेन परिवृता आसीत्

अहं पुरोहितं उक्तवान्, ‘किम् एषः देवः?’ सः मां उक्तवान्, ‘एषः देवः।’

“ ‘मां देवं दर्शय,’ इति अहं उक्तवान्, ‘अन्यथा अहं त्वां निश्चितं हनिष्यामि।’ अहं तस्य हस्तं स्पृष्टवान्, सः शुष्कः अभवत्

पुरोहितः मां प्रार्थितवान्, ‘मम स्वामिन् स्वकीयं सेवकं चिकित्सयतु, अहं तं देवं दर्शयिष्यामि।’

अहं स्वकीयेन श्वासेन तस्य हस्ते श्वासं दत्त्वा, सः पुनः समग्रः अभवत्, सः कम्पितः भूत्वा मां द्वितीयं कक्षं प्रवेशितवान्, अहं एकं मूर्तिं दृष्टवान् यत् महामरकतैः अलंकृतं जडितं जडितं कमलं उपरि स्थितम् आसीत्तत् हस्तिदन्तेन निर्मितम् आसीत्, मानवस्य आकारस्य द्विगुणम् आसीत्तस्य ललाटे पुष्परागः आसीत्, तस्य स्तनौ मुरचूर्णेन दालचीनीचूर्णेन लिप्तौ आस्ताम्एके हस्ते जडितं वक्रं राजदण्डं धृतवान्, अपरे हस्ते गोलं स्फटिकं धृतवान्तस्य पादौ पीतलनिर्मितौ आस्ताम्, तस्य घनं कण्ठं चन्द्रकान्तमणिभिः परिवृतम् आसीत्

अहं पुरोहितं उक्तवान्, ‘किम् एषः देवः?’

सः मां उक्तवान्, ‘एषः देवः।’

“ ‘मां देवं दर्शय,’ इति अहं उक्तवान्, ‘अन्यथा अहं त्वां निश्चितं हनिष्यामि।’ अहं तस्य नेत्रे स्पृष्टवान्, ते अन्धे अभवताम्

पुरोहितः मां प्रार्थितवान्, ‘मम स्वामिन् स्वकीयं सेवकं चिकित्सयतु, अहं तं देवं दर्शयिष्यामि।’

अहं स्वकीयेन श्वासेन तस्य नेत्रे श्वासं दत्त्वा, तयोः दृष्टिः पुनः आगतवती, सः पुनः कम्पितः भूत्वा मां तृतीयं कक्षं प्रवेशितवान्, तत्र! तत्र कोऽपि मूर्तिः आसीत्, कोऽपि प्रतिमा, केवलं गोलं धातुनिर्मितं दर्पणं शिलापट्टोपरि स्थितम् आसीत्

अहं पुरोहितं उक्तवान्, ‘कुत्र देवः?’

सः मां उक्तवान्, ‘यत् दर्पणं त्वं पश्यसि, तत् एव देवः, यतः एषः प्रज्ञादर्पणःएषः स्वर्गे पृथिव्यां यानि सन्ति तानि सर्वाणि प्रतिबिम्बयति, केवलं यः एतत् पश्यति तस्य मुखं प्रतिबिम्बयतिएतत् प्रतिबिम्बयति, यतः यः एतत् पश्यति सः प्रज्ञावान् भवतिअन्ये दर्पणाः सन्ति, परन्तु ते मतदर्पणाः सन्तिएषः एव प्रज्ञादर्पणःये एतत् धारयन्ति, ते सर्वं जानन्ति, तेषां किमपि गुप्तं अस्तिये एतत् धारयन्ति, ते प्रज्ञां धारयन्तिअतः एषः देवः, वयम् एतत् पूजयामः।’ अहं दर्पणे दृष्टवान्, यथा सः उक्तवान् तथा एव आसीत्

अहं एकं विचित्रं कार्यं कृतवान्, परन्तु यत् अहं कृतवान् तत् महत्त्वपूर्णं अस्ति, यतः एकस्मिन् दिनस्य यात्रायाः दूरे स्थिते घाट्यां अहं प्रज्ञादर्पणं गुप्तं कृतवान्मां पुनः त्वयि प्रवेशय, तव सेवकः भवामि, त्वं सर्वेषां प्रज्ञावतां अपेक्षया प्रज्ञावान् भविष्यसि, प्रज्ञा तव भविष्यतिमां प्रवेशय, त्वं सर्वेषां अपेक्षया प्रज्ञावान् भविष्यसि।”

किन्तु युवा मत्स्यकारः हसितवान्। “प्रेम प्रज्ञायाः अपेक्षया श्रेष्ठम् अस्ति,” इति सः उक्तवान्, “लघुः मत्स्यकन्या मां प्रेम करोति।”

, प्रज्ञायाः अपेक्षया श्रेष्ठं किमपि अस्ति,” इति आत्मा उक्तवान्

प्रेम श्रेष्ठम् अस्ति,” इति युवा मत्स्यकारः उत्तरं दत्त्वा, गभीरे जले प्रविष्टवान्, आत्मा दलदलेषु रोदन् गतवान्


द्वितीये वर्षे समाप्ते सति, आत्मा समुद्रतीरं प्राप्तवान्, युवं मत्स्यकारं आह्वानं कृतवान्, सः गभीरात् उत्थाय उक्तवान्, “किमर्थं त्वं मां आह्वयसि?”

आत्मा उत्तरं दत्तवान्, “समीपे आगच्छ, यतः अहं त्वया सह वार्तालापं करिष्यामि, यतः अहं अद्भुतानि दृष्टवान्।”

सः समीपे आगत्य, अल्पजले शयित्वा, स्वकीयेन हस्तेन शिरः धृतवान्, श्रुतवान्


आत्मा तं उक्तवान्, “यदा अहं त्वां त्यक्तवान्, तदा अहं दक्षिणां दिशां प्रति गतवान्दक्षिणात् सर्वं मूल्यवान् आगच्छतिषड् दिनानि अहं अश्टर् नगरं प्रति गच्छन्तीनां राजमार्गेषु गतवान्, धूलिभिः रक्तरञ्जितेषु राजमार्गेषु यैः यात्रिणः गच्छन्ति तेषु गतवान्, सप्तमे दिवसे प्रभाते अहं नेत्रे उन्नीय, तत्र! नगरं मम पादयोः स्थितम् आसीत्, यतः तत् घाट्यां स्थितम् आसीत्

अस्य नगरस्य नव द्वाराणि सन्ति, प्रत्येकं द्वारस्य सम्मुखं कांस्याश्वः तिष्ठति यः बेदुइनाः पर्वतात् अवतरन्ति तदा हेषतेभित्तयः ताम्रैः आवृताः, भित्तिषु स्थिताः प्रहरीस्तम्भाः पित्तलैः छादिताःप्रत्येकं स्तम्भे धनुर्धरः तिष्ठति धनुः हस्ते गृहीत्वासूर्योदये सः बाणेन घण्टां ताडयति, सूर्यास्ते शृङ्गं वादयति

यदा अहं प्रवेष्टुम् इच्छामि, प्रहरिणः मां निवारितवन्तः, मां पृष्टवन्तः कः असि इतिअहं उक्तवान् यत् अहं दरवेशः अस्मि, मक्कानगरं गच्छामि, यत्र हरितं वस्त्रं अस्ति यस्मिन् कुराणं रजताक्षरैः देवदूतैः सूचीकृतम्ते आश्चर्यं प्राप्तवन्तः, मां प्रवेष्टुं प्रार्थितवन्तः

अन्तः बजार इव अस्तिनिश्चयेन त्वं मया सह आसीत्संकीर्णेषु मार्गेषु कागजस्य उज्ज्वलाः दीपाः महतीः शलभाः इव उड्डयन्तेवायुः छदिषु वहति तदा ते वर्णितबुद्बुदाः इव उत्पतन्ति पतन्ति स्वकीयेषु पण्यस्थानेषु वणिजः सूक्ष्मासनेषु उपविष्टाःतेषां सरलाः कृष्णाः श्मश्रुणि, तेषां पगडाः स्वर्णकणिकाभिः आच्छादिताः, अम्बरस्य दीर्घाः मालाः तथा उत्कीर्णाः आडूफलानि तेषां शीतलाङ्गुलिषु सर्पन्तिकेचन गाल्बनम् नारदं विक्रीणन्ति, भारतसागरस्य द्वीपेभ्यः आगताः विचित्राः सुगन्धाः, लोहितगुलाबस्य घनं तैलं, मुरं लघूनि नखाकाराणि लवङ्गानि यदा कोऽपि तैः संभाषितुं तिष्ठति, ते अङ्गारकुण्डे धूपस्य पिञ्जान् क्षिपन्ति, वायुं सुगन्धितं कुर्वन्तिअहं एकं सीरियनं दृष्टवान् यः हस्ते सूक्ष्मं वेणुतुल्यं दण्डं धारयतिधूमस्य धूसराः तन्तवः तस्मात् निर्गच्छन्ति, तस्य दहनसमये गन्धः वसन्ते गुलाबीबदामस्य गन्धः इव आसीत्अन्ये रजतकङ्कणानि विक्रीणन्ति येषु श्वेतनीलाः वैदूर्यमणयः उत्कीर्णाः सन्ति, पित्तलतारस्य नूपुराणि लघुमुक्ताभिः सह, स्वर्णे निहिताः व्याघ्रनखाः, स्वर्णे निहिताः सिंहनखाः, छिद्रितमरकतस्य कर्णाभरणानि, खोलकजडितानि अङ्गुलीयकानि चायगृहेभ्यः वीणायाः ध्वनिः आगच्छति, अफीमपायिनः श्वेतस्मितमुखाः पथिकान् अवलोकयन्ति

निश्चयेन त्वं मया सह आसीत्मद्यविक्रेतारः महाकृष्णचर्मभारं स्कन्धे धृत्वा जनसमूहं विदारयन्तिबहवः शिराजमद्यं विक्रीणन्ति यत् मधु इव मधुरम्ते तत् लघुधातुपात्रेषु परिवेषयन्ति, तस्मिन् गुलाबपत्राणि विकीर्यन्तिबजारे फलविक्रेतारः तिष्ठन्ति ये सर्वप्रकाराणि फलानि विक्रीणन्ति: पक्वाणि अंजीराणि येषां पाड्मलोहितं मांसं, कस्तूरीगन्धयुक्ताः पीताः खर्बूजानि, मातुलुङ्गानि गुलाबसेवफलानि श्वेतद्राक्षास्तबकानि, गोलरक्तस्वर्णनारङ्गाणि, हरितस्वर्णस्य अण्डाकाराणि निम्बूकानि एकदा अहं एकं गजं गच्छन्तं दृष्टवान्तस्य करः सिन्दूरहरिद्राभ्यां रक्तः, तस्य कर्णयोः रक्तरेशमज्जालं आसीत्सः एकस्य पण्यस्थानस्य सम्मुखं स्थित्वा नारङ्गानि खादितुं आरब्धवान्, वणिक् केवलं हसितवान्त्वं चिन्तयितुं शक्नोषि यत् ते कियत् विचित्राः जनाः सन्तियदा ते प्रसन्नाः भवन्ति, ते पक्षिविक्रेतृणां गत्वा पिञ्जरबद्धं पक्षिणं क्रीत्वा मुक्तं कुर्वन्ति यत् तेषां आनन्दः अधिकः भवेत्, यदा ते दुःखिताः भवन्ति, ते स्वयं कण्टकैः ताडयन्ति यत् तेषां दुःखं न्यूनं भवेत्

एकस्मिन् सायंकाले अहं किञ्चित् नीग्रान् दृष्टवान् ये भारं वहन्तः बजारेण गच्छन्तितत् स्वर्णितवंशस्य आसीत्, दण्डाः सिन्दूरवर्णस्य वर्णिताः पित्तलमयूरैः अलंकृताःगवाक्षेषु सूक्ष्माः मलमलस्य पटाः आसन् येषु भृङ्गपक्षाणि लघुमुक्ताफलानि सूचीकृतानि आसन्, तत् गच्छत् एका गौरवर्णा चर्केशियन् बाला अवलोक्य मां स्मितवतीअहं पृष्ठतः अनुगतवान्, नीग्राः त्वरितगतयः अभवन्, क्रुद्धाः अभवन्परं अहं चिन्तितवान्महतीं कुतूहलं मां आविष्कृतवत्

अन्ते ते एकस्य श्वेतस्य गृहस्य समीपे स्थितवन्तःतस्य कोऽपि गवाक्षः आसीत्, केवलं लघु द्वारं समाधिद्वारं इवते पालकीम् अवस्थाप्य त्रिवारं ताम्रघण्टया आहतवन्तःएकः आर्मेनियनः हरितचर्मकफ्ताने द्वारिकायाः मध्ये झांकितवान्, तान् दृष्ट्वा द्वारं उद्घाटितवान्, भूमौ आस्तरणं प्रसारितवान्, स्त्री बहिः आगतवतीसा प्रविशन्ती पुनः मां स्मितवतीअहं तादृशं गौरवर्णं कञ्चन दृष्टवान्

चन्द्रोदये अहं तत्र पुनः गतवान्, गृहं अन्विष्टवान्, परं तत् आसीत्तत् दृष्ट्वा अहं ज्ञातवान् सा का आसीत्, किमर्थं सा मां स्मितवती

निश्चयेन त्वं मया सह आसीत्नवचन्द्रपर्वणि युवा सम्राट् स्वस्य राजप्रासादात् निर्गत्य मस्जिदं गतवान् प्रार्थनायैतस्य केशाः श्मश्रु गुलाबपत्रैः रक्ताः, तस्य गण्डौ सूक्ष्मस्वर्णरेणुभिः पूर्णौतस्य पादतलौ करतलौ कुङ्कुमेन पीतौ

सूर्योदये सः राजप्रासादात् रजतवस्त्रे निर्गतवान्, सूर्यास्ते स्वर्णवस्त्रे पुनः प्रविष्टवान्जनाः भूमौ पतित्वा मुखानि आच्छादितवन्तः, परं अहं तत् कृतवान्अहं खजूरविक्रेतुः पण्यस्थाने स्थित्वा प्रतीक्षितवान्सम्राट् मां दृष्ट्वा रक्तचित्रितभ्रूं उन्नीय स्थितवान्अहं स्थिरः स्थित्वा तस्मै नमस्कारं कृतवान्जनाः मम साहसं आश्चर्यं प्राप्तवन्तः, नगरात् पलायितुं उपदिष्टवन्तःअहं तेषां अवहितवान्, गत्वा विचित्रदेवविक्रेतृभिः सह उपविष्टवान्, ये स्वकर्मणा निन्दिताःयदा अहं तेभ्यः यत् कृतवान् तत् कथितवान्, तेषां प्रत्येकः मम एकं देवं दत्त्वा मां त्यक्तुं प्रार्थितवान्

तस्यां रात्रौ यदा अहं दाडिममार्गस्य चायगृहे एकस्मिन् आस्तरणे शयितवान्, सम्राजः प्रहरिणः प्रविष्ट्वा मां राजप्रासादं नीतवन्तःअहं प्रविशन् ते प्रत्येकं द्वारं पृष्ठतः अवरुद्धवन्तः, तस्मिन् शृङ्खलां स्थापितवन्तःअन्तः महान् प्राङ्गणम् आसीत् यस्य चतुर्दिक्षु मण्डपाः आसन्भित्तयः श्वेतस्फटिकस्य आसन्, तत्र तत्र नीलहरितचित्रिताःस्तम्भाः हरितसङ्करमर्मरस्य आसन्, भूमिः आडूकुसुमसङ्करमर्मरस्य आसीत्अहं तादृशं किमपि दृष्टवान्

अहं प्राङ्गणं गच्छन् द्वे घूंघटिते स्त्रियौ उपरितनात् अवलोक्य मां शप्तवत्यौप्रहरिणः त्वरितगतयः अभवन्, भल्लानां मुष्टयः पिष्टितभूमौ ध्वनितवत्यःते एकं दन्तनिर्मितं द्वारं उद्घाटितवन्तः, अहं सप्ततलानां सिंचितोद्याने स्वयं प्राप्तवान्तत्र ट्यूलिपकुसुमानि चन्द्रकान्तानि रोपितानि आसन्, रजतचित्रिताः घृतकुमार्यः स्फटिकस्य सूक्ष्मवेणुः इव एकः फव्वारः तमसि लम्बमानः आसीत्सरोवृक्षाः दग्धदीपाः इव आसन्तेषु एकस्मात् एकः कोकिलः गायति स्म

उद्यानस्य अन्ते एकः लघुः मण्डपः आसीत्यदा वयं तस्य समीपं गच्छामः, द्वौ खोजाः अस्मान् प्रति आगतवन्तौतेषां स्थूलशरीराणि गच्छन्ति स्म, ते मां कुतूहलेन पीतनेत्रैः अवलोकितवन्तौएकः प्रहरीनायकं पार्श्वे नीत्वा मन्दस्वरेण किमपि उक्तवान्अन्यः सुगन्धितवटिकाः चर्वन् आसीत्, याः सः एकस्मात् नीललोहितस्य अण्डाकारस्य पेटकात् कृत्रिमगत्या गृहीतवान्

किञ्चित् कालानन्तरं प्रहरीनायकः सैनिकान् विसर्जितवान्ते राजप्रासादं प्रति गतवन्तः, खोजाः मन्दगत्या अनुगतवन्तः, मार्गे वृक्षेभ्यः मधुरान् तूतफलान् चित्वाएकदा ज्येष्ठः खोजः पृष्ठतः आगत्य मां दुष्टस्मितेन स्मितवान्

ततः प्रहरीनायकः मां मण्डपस्य प्रवेशद्वारं प्रति संज्ञां कृतवान्अहं कम्पं विना गतवान्, गुरुं पटं अपसार्य प्रविष्टवान्

युवा सम्राट् रक्तसिंहचर्मणि आस्तीर्णे शय्यायां शयितः आसीत्, तस्य मणिबन्धे एकः गिरिफाल्कनः उपविष्टः आसीत्तस्य पृष्ठतः पित्तलपगडः नूबियनः नग्नः कटिपर्यन्तं, विभक्तकर्णयोः गुरुकर्णाभरणानि धारयन् आसीत्शय्यायाः पार्श्वे एकस्मिन् मेजे एकः महान् फलकः स्थितः आसीत्

सम्राट् मां दृष्ट्वा भ्रूं कुटिलीकृतवान्, मां उक्तवान्, ‘तव नाम किम्? किं त्वं जानासि यत् अहम् अस्मिन् नगरे सम्राट् अस्मि?’ परं अहं तस्मै उत्तरं दत्तवान्

सः फलकं प्रति अङ्गुलिं निर्दिष्टवान्, नूबियनः तं गृहीत्वा अग्रे धावित्वा महता बलेन मां प्रहृतवान्फलकः मम मध्ये शब्दं कृतवान्, परं मां आहतवान्सः भूमौ पतितवान्, उत्थितः तदा तस्य दन्ताः भयेन खडखडायिताः, सः शय्यायाः पृष्ठतः आच्छादितवान्

सम्राट् उत्थाय शस्त्रस्थानात् एकं भल्लं गृहीत्वा मां प्रति प्रक्षिप्तवान्अहं तस्य गतौ तं गृहीत्वा द्विधा भग्नवान्सः मां प्रति बाणं प्रक्षिप्तवान्, परं अहं हस्तौ उन्नीय तं मध्ये एव स्थगितवान्ततः सः श्वेतचर्ममेखलातः एकं छुरिकां निष्कास्य नूबियनस्य कण्ठे आहतवान् यत् दासः तस्य अपमानं कथयेत्सः दलितसर्पः इव वक्रीभूतः, तस्य ओष्ठयोः रक्तफेनः उत्पन्नः

सः मृतः एव सन् सम्राट् मां प्रति अवर्तत, सः स्वस्य ललाटस्य उज्ज्वलं स्वेदं रक्तवर्णस्य रेशमस्य किञ्चित् उत्तरीयेन अपमृज्य, मां अवदत्, ‘किं त्वं ऋषिः असि, यत् अहं त्वां हन्मि, अथवा ऋषेः पुत्रः असि, यत् अहं त्वां हन्मि? प्रार्थये, त्वं मम नगरात् अद्य रात्रौ गच्छ, यावत् त्वं अस्मिन् नगरे असि, तावत् अहं तस्य अधिपतिः अस्मि।’

अहं तं प्रत्यवदम्, ‘अहं तव धनस्य अर्धं प्राप्य गमिष्यामिमम धनस्य अर्धं देहि, अहं गमिष्यामि।’

सः मां हस्तेन गृहीत्वा, उद्यानं प्रति नीतवान्रक्षकाणां नायकः मां दृष्ट्वा आश्चर्यं प्राप्तवान्नपुंसकाः मां दृष्ट्वा, तेषां जानुनी कम्पिते, ते भयेन भूमौ पतिताः

प्रासादे एकः कोष्ठः अस्ति यस्य अष्टौ रक्तपाषाणस्य भित्तयः सन्ति, ताम्रसीलितं छादनं यस्मिन् दीपाः लम्बन्तेसम्राट् एकां भित्तिं स्पृष्टवान्, सा उद्घाटिता, वयं बहुभिः मशालैः प्रकाशितां गलीं प्रविष्टवन्तःप्रत्येकं पार्श्वे निक्षेपेषु महान्तः मद्यकुम्भाः सन्ति ये रजतमुद्राभिः पूर्णाः सन्तिवयं गल्याः मध्यं प्राप्तवन्तः, सम्राट् अवक्तव्यं शब्दं उक्तवान्, ग्रेनाइटस्य द्वारं गुप्तस्प्रिंगेन पुनः उद्घाटितम्, सः स्वस्य मुखं हस्ताभ्यां आच्छादितवान् यत् तस्य नेत्रे प्रकाशिते स्याताम्

त्वं विश्वसेः यत् कियत् आश्चर्यं स्थानम् आसीत्महान्तः कूर्मशङ्खाः मुक्ताभिः पूर्णाः आसन्, महान्तः चन्द्रकान्तमणयः रक्तमाणिक्यैः सह स्तूपिताः आसन्सुवर्णं गजचर्मकोष्ठेषु संगृहीतम् आसीत्, सुवर्णरेणुः चर्मकूपीषुमरकतमणयः स्फटिकपात्रेषु, नीलमणयः जडपात्रेषु आसन्हरितमरकताः सूक्ष्महस्तिदन्तफलकेषु क्रमेण स्थापिताः आसन्, एकस्मिन् कोणे रेशमकूप्यः सन्ति याः काश्चित् फिरोजमणिभिः, काश्चित् वैडूर्यमणिभिः पूर्णाः आसन्हस्तिदन्तशृङ्गाः बैजपुरमणिभिः स्तूपिताः आसन्, ताम्रशृङ्गाः गोमेदमणिभिः सह स्तूपिताः आसन्देवदारुस्तम्भाः पीतलक्ष्मीमणिसूत्रैः आवृताः आसन्समतलमण्डलाकारेषु ढालेषु माणिक्याः आसन्, ये मद्यवर्णाः तृणवर्णाः आसन्तथापि अहं तव कथितवान् यत् तत्र यत् आसीत् तस्य दशमांशम् एव

सम्राट् स्वस्य मुखात् हस्तौ अपसार्य, मां अवदत्, ‘एतत् मम धनकोषः, तस्य अर्धं तव अस्ति, यथा अहं तुभ्यं वचनं दत्तवान्अहं तुभ्यं उष्ट्रान् उष्ट्रचालकान् दास्यामि, ते तव आज्ञां पालयिष्यन्ति, तव धनस्य भागं यत्र त्वं गन्तुम् इच्छसि तत्र नेष्यन्तिएतत् अद्य रात्रौ कृतं भविष्यति, यत् अहं इच्छामि यत् सूर्यः, यः मम पिता अस्ति, सः मम नगरे एकं पुरुषं द्रष्टुं शक्नोति यं अहं हन्तुं शक्नोमि।’

अहं तं प्रत्यवदम्, ‘अत्र यत् सुवर्णम् अस्ति तत् तव अस्ति, रजतं तव अस्ति, तव मूल्यवान् मणयः मूल्यवन्तः पदार्थाः सन्तिमम तु एतेषां आवश्यकता अस्ति अहं त्वत् किमपि ग्रहीष्यामि किन्तु त्वया धार्यमाणं तत् लघु मुद्रिकाम् एव।’

सम्राट् क्रुद्धः अभवत्। ‘एतत् सीसकमयी मुद्रिका एव अस्ति,’ सः अवदत्, ‘ तस्य किमपि मूल्यम् अस्तितस्मात् तव धनस्य अर्धं गृहाण, मम नगरात् गच्छ।’

“ ‘,’ अहं प्रत्यवदम्, ‘किन्तु अहं किमपि ग्रहीष्यामि किन्तु तां सीसकमयीं मुद्रिकाम्, यत् अहं जानामि यत् तस्यां किं लिखितम् अस्ति, किमर्थं ।’

सम्राट् कम्पितः, मां प्रार्थयत् अवदत्, ‘सर्वं धनं गृहाण, मम नगरात् गच्छमम अर्धं तव अपि भविष्यति।’

अहं एकं विचित्रं कर्म अकरवम्, किन्तु यत् अहं अकरवं तत् महत्त्वपूर्णं अस्ति, यत् अत्र एकस्य दिवसस्य यात्रायां एकः गुहा अस्ति यत्र अहं धनमुद्रिकां गुप्तवान्एतत् अत्र एकस्य दिवसस्य यात्रायां अस्ति, तत् तव आगमनं प्रतीक्षतेयः एतां मुद्रिकां धारयति सः सर्वेषां राज्ञां अपेक्षया धनिकः अस्तितस्मात् आगच्छ, तां गृहाण, विश्वस्य धनं तव भविष्यति।”

किन्तु युवा मत्स्यकारः अहसत्। “प्रेम धनात् श्रेष्ठम् अस्ति,” सः अवदत्, “लघु जलकन्या मां प्रेम करोति।”

, किन्तु धनात् श्रेष्ठं किमपि अस्ति,” आत्मा अवदत्

प्रेम श्रेष्ठम् अस्ति,” युवा मत्स्यकारः प्रत्यवदत्, सः गभीरं जलं प्रविष्टवान्, आत्मा दलदलेषु रोदन् गतवान्


तृतीये वर्षे समाप्ते सति, आत्मा समुद्रस्य तीरं प्रति आगतवान्, युवं मत्स्यकारं आह्वयत्, सः गभीरात् जलात् उत्थितवान्, अवदत् , “किमर्थं त्वं मां आह्वयसि?”

आत्मा प्रत्यवदत्, “समीपं आगच्छ, यत् अहं त्वया सह वक्तुं शक्नोमि, यत् अहं आश्चर्याणि दृष्टवान्।”

सः समीपं आगतवान्, अल्पजले उपविष्टवान्, स्वस्य शिरः हस्ते आधाय श्रुतवान्

आत्मा तं अवदत्, “एकस्मिन् नगरे यं अहं जानामि, तत्र एकः धर्मशाला नद्याः समीपे अस्तिअहं तत्र नाविकैः सह उपविष्टवान् ये द्विवर्णस्य मद्यं पीतवन्तः, यवस्य रोटिकां खादितवन्तः, लवणमत्स्यांश्च तमालपत्रेषु सिक्तान् सिर्कायाः सह खादितवन्तःवयं उपविष्टाः प्रमुदिताः आस्म, तत्र एकः वृद्धः पुरुषः चर्ममयीं चटाईं द्विहरितालयुक्तं वीणां आनयत्सः चटाईं भूमौ प्रसार्य, वीणायाः तन्त्रीषु पक्षेण आहतवान्, एका युवती या मुखं आच्छादितवती आसीत् धावित्वा आगतवती, अस्माकं समक्षं नृत्यं कर्तुं आरब्धवतीतस्याः मुखं जालकेन आच्छादितम् आसीत्, किन्तु तस्याः पादौ नग्नौ आस्ताम्नग्नौ तस्याः पादौ, तौ चटाईं प्रति श्वेतकपोतवत् चलितौअहं कदापि एतादृशं आश्चर्यं दृष्टवान्; यत्र सा नृत्यति तत् नगरम् अत्र एकस्य दिवसस्य यात्रायां अस्ति।”

युवा मत्स्यकारः स्वस्य आत्मनः वचनं श्रुत्वा, स्मृतवान् यत् लघु जलकन्यायाः पादौ स्तः, सा नृत्यं कर्तुं शक्नोतिमहान् इच्छा तं आगतवती, सः स्वयं अवदत्, “एतत् एकस्य दिवसस्य यात्रा एव अस्ति, अहं स्वस्य प्रेमिकां प्रति पुनः आगन्तुं शक्नोमि,” सः अहसत्, अल्पजले उत्थितवान्, तीरं प्रति चलितवान्

सः शुष्कं तीरं प्राप्तवान्, पुनः अहसत्, स्वस्य आत्मनः प्रति बाहू प्रसारितवान्तस्य आत्मा महान् आनन्दस्य आर्तनादं कृतवान्, तं प्रति धावितवान्, तस्मिन् प्रविष्टवान् , युवा मत्स्यकारः स्वस्य समक्षे वालुकायां आत्मनः शरीरस्य छायां दृष्टवान्

तस्य आत्मा तं अवदत्, “वयं विलम्बं कुर्मः, किन्तु अत्र एव गच्छामः, यत् समुद्रदेवाः ईर्ष्यालवः सन्ति, तेषां राक्षसाः सन्ति ये तेषां आज्ञां पालयन्ति।”


ते शीघ्रं कृतवन्तः, सर्वां रात्रिं चन्द्रस्य अधः यात्रां कृतवन्तः, सर्वं अग्रिमं दिवसं सूर्यस्य अधः यात्रां कृतवन्तः, तस्य दिवसस्य सायंकाले एकं नगरं प्राप्तवन्तः

युवा मत्स्यकारः स्वस्य आत्मनः अवदत्, “किं एतत् नगरं यत्र सा नृत्यति यां त्वं मम कथितवान्?”

तस्य आत्मा तं प्रत्यवदत्, “एतत् नगरं अस्ति, किन्तु अन्यत्तथापि वयं प्रविशामः।” ते प्रविष्टवन्तः, वीथीः अतिक्रम्य, यदा ते मणिकाराणां वीथीं अतिक्रम्य, युवा मत्स्यकारः एकं सुन्दरं रजतपात्रं पण्यस्थाने स्थापितं दृष्टवान्तस्य आत्मा तं अवदत्, “तत् रजतपात्रं गृहाण, गुप्तं कुरु।”

सः पात्रं गृहीत्वा, स्वस्य वस्त्रस्य स्कन्धे गुप्तं कृतवान्, ते नगरात् शीघ्रं निर्गतवन्तः

ते नगरात् एकं योजनं गतवन्तः, युवा मत्स्यकारः क्रुद्धः अभवत्, पात्रं दूरं प्रक्षिप्तवान्, आत्मनः अवदत् , “किमर्थं त्वं मां एतत् पात्रं ग्रहीतुं गुप्तं कर्तुं अकथयः, यत् एतत् पापकर्म आसीत्?”

किन्तु तस्य आत्मा तं प्रत्यवदत्, “शान्तः भव, शान्तः भव।”

द्वितीयस्य दिवसस्य सायंकाले ते एकं नगरं प्राप्तवन्तः, युवा मत्स्यकारः स्वस्य आत्मनः अवदत्, “किं एतत् नगरं यत्र सा नृत्यति यां त्वं मम कथितवान्?”

तस्य आत्मा तं प्रत्यवदत्, “एतत् नगरं अस्ति, किन्तु अन्यत्तथापि वयं प्रविशामः।” ते प्रविष्टवन्तः, वीथीः अतिक्रम्य, यदा ते चर्मपादुकाविक्रेतॄणां वीथीं अतिक्रम्य, युवा मत्स्यकारः एकं बालकं जलकुम्भस्य समीपे स्थितं दृष्टवान्तस्य आत्मा तं अवदत्, “तं बालकं ताडय।” सः बालकं ताडितवान् यावत् सः रोदितवान्, तत् कृतवान्, ते नगरात् शीघ्रं निर्गतवन्तः

ते नगरात् एकं योजनं गतवन्तः, युवा मत्स्यकारः क्रुद्धः अभवत्, आत्मनः अवदत् , “किमर्थं त्वं मां बालकं ताडयितुं अकथयः, यत् एतत् पापकर्म आसीत्?”

किन्तु तस्य आत्मा तं प्रत्यवदत्, “शान्तः भव, शान्तः भव।”

तृतीयदिवसस्य सायंकाले ते नगरं प्राप्तवन्तः, युवा मत्स्यधीवरः स्वात्मानमवदत्, "किमिदं नगरं यत्र सा नृत्यति यां त्वं मम कथितवान्?"

तस्य आत्मा तमुत्तरमदात्, "शक्यते यदिदं नगरं भवेत्, तस्मात् प्रविशावः।"

ते प्रविश्य मार्गान् गतवन्तः, किन्तु युवा मत्स्यधीवरः नदीं तथा तटस्थं धर्मशालां प्राप्नोत्नगरस्य जनाः तं कौतुकेन पश्यन्ति स्म, सः भीतः अभवत् स्वात्मानमवदत्, "अत्र गच्छामः, यतः श्वेतचरणया नृत्यन्ती सा अत्र नास्ति।"

तस्य आत्मा उत्तरमदात्, "नहि, किन्तु स्थीयतां, यतः रात्रिः अंधकारमयी अस्ति, मार्गे चोराः भविष्यन्ति।"

सः बाजारे उपविष्टः विश्रान्तिं प्राप्तवान्, कालान्तरे एकः टोपीधारी वणिङ्गः गतवान्, यः तार्तारीवस्त्रस्य चीरं धारयति स्म, संयुक्तनालस्य अन्ते छिद्रितशृङ्गस्य दीपं धारयति स्मवणिङ्गः तमवदत्, "किमर्थं बाजारे उपविष्टोऽसि, यतः पण्यशालाः निरुद्धाः सन्ति, ग्रन्थयः बद्धाः सन्ति?"

युवा मत्स्यधीवरः तमुत्तरमदात्, "अहं अत्र नगरे धर्मशालां प्राप्नोमि, मम कश्चित् बन्धुः यः मम आश्रयं दद्यात्।"

"किं वयं सर्वे बन्धवः स्मः?" वणिङ्गः अवदत्। "किं एकः ईश्वरः अस्मान् अकरोत्? तस्मात् मया सह आगच्छ, यतः मम अतिथिकक्षः अस्ति।"

युवा मत्स्यधीवरः उत्थाय वणिङ्गस्य गृहं प्रति अनुगतवान्सः दाडिमवाटिकां प्रविश्य गृहं प्रविष्टवान्, वणिङ्गः तस्मै ताम्रपात्रे गुलाबजलं दत्तवान् येन सः हस्तौ प्रक्षालयेत्, पक्वफलानि दत्तवान् येन सः तृषां शमयेत्, चावलस्य पात्रं भृष्टबालकस्य खण्डं तस्मै स्थापितवान्

तस्य समाप्तेः अनन्तरं वणिङ्गः तं अतिथिकक्षं प्रति नीतवान्, तं स्वपितुं विश्रामं कर्तुं आदिष्टवान्युवा मत्स्यधीवरः तस्मै धन्यवादं दत्तवान्, तस्य हस्तस्थं मुद्रिकां चुम्बितवान्, रञ्जिताजकेशस्य कार्पेटेषु स्वयं पातितवान्कृष्णमेषलोम्नः आच्छादनेन स्वयं आच्छाद्य सः स्वपितवान्

प्रभातात् त्रयः घटिकाः पूर्वं, रात्रौ सति, तस्य आत्मा तं प्रबोध्य अवदत्, "उत्तिष्ठ वणिङ्गस्य कक्षं प्रति गच्छ, यत्र सः स्वपिति, तं हन, तस्मात् स्वर्णं गृहाण, यतः अस्मभ्यं तस्य आवश्यकता अस्ति।"

युवा मत्स्यधीवरः उत्थाय वणिङ्गस्य कक्षं प्रति सञ्चरितवान्, वणिङ्गस्य पादयोः वक्रखड्गः शयितः आसीत्, वणिङ्गस्य पार्श्वे तालिका नव स्वर्णपूर्णकाः धारयति स्मसः हस्तं प्रसार्य खड्गं स्पृष्टवान्, तं स्पृष्ट्वा वणिङ्गः प्रबुद्धः उत्थितः, खड्गं स्वयं गृहीत्वा युवं मत्स्यधीवरं प्रति आक्रोशत्, "किं त्वं शुभस्य प्रतिकूलं करोषि, रक्तस्रावेण मम कृतं उपकारं प्रतिददासि?"

तस्य आत्मा युवं मत्स्यधीवरं प्रत्यवदत्, "तं प्रहर," सः तं प्रहृत्य मूर्छितं कृतवान्, नव स्वर्णपूर्णकाः गृहीत्वा दाडिमवाटिकां प्रति शीघ्रं पलायितवान्, प्रभाततारकां प्रति मुखं प्रसारितवान्

ते नगरात् एकं योजनं गतवन्तः, युवा मत्स्यधीवरः स्वकीयं वक्षः ताडयित्वा स्वात्मानमवदत्, "किमर्थं त्वं मां वणिङ्गं हन्तुं स्वर्णं ग्रहीतुं आदिष्टवान्? निश्चयेन त्वं पापी असि।"

तस्य आत्मा तमुत्तरमदात्, "शान्तिं प्राप्नुहि, शान्तिं प्राप्नुहि।"

"नहि," युवा मत्स्यधीवरः आक्रोशत्, "अहं शान्तिं प्राप्नोमि, यतः यत् त्वया मां कर्तुं प्रेरितवान् तत् सर्वं अहं द्वेष्मित्वां अहं द्वेष्मि, तस्मात् त्वं मम कथय यत् किमर्थं त्वं मया सह एवं व्यवहृतवान्।"

तस्य आत्मा तमुत्तरमदात्, "यदा त्वं मां जगति प्रेषितवान् तदा त्वं मम हृदयं दत्तवान्, तस्मात् अहं एतानि सर्वाणि कर्माणि शिक्षितवान् तेषां प्रेम कृतवान्।"

"किं त्वं वदसि?" युवा मत्स्यधीवरः मन्दं अवदत्

"त्वं जानासि," तस्य आत्मा उत्तरमदात्, "त्वं तत् सुष्ठु जानासिकिं त्वं विस्मृतवान् यत् त्वं मम हृदयं दत्तवान्? अहं मन्येतस्मात् स्वयं मां त्रासय, किन्तु शान्तिं प्राप्नुहि, यतः यत् दुःखं त्वं दास्यसि, यत् सुखं त्वं प्राप्स्यसि।"

युवा मत्स्यधीवरः एतानि वचनानि श्रुत्वा कम्पितः अभवत् स्वात्मानमवदत्, "नहि, किन्तु त्वं पापी असि, मम प्रेम विस्मारितवान्, मां प्रलोभनैः प्रलोभितवान्, मम पादान् पापमार्गेषु स्थापितवान्।"

तस्य आत्मा तमुत्तरमदात्, "त्वं विस्मृतवान् यत् यदा त्वं मां जगति प्रेषितवान् तदा त्वं मम हृदयं दत्तवान्आगच्छ, अन्यं नगरं गच्छामः, उल्लासं कुर्मः, यतः अस्माकं नव स्वर्णपूर्णकाः सन्ति।"

किन्तु युवा मत्स्यधीवरः नव स्वर्णपूर्णकाः गृहीत्वा पातितवान्, तेषु पादाघातं कृतवान्

"नहि," सः आक्रोशत्, "किन्तु अहं त्वया सह किमपि करिष्यामि, त्वया सह कुत्रापि यास्यामि, किन्तु यथा पूर्वं त्वां प्रेषितवान् तथैव इदानीं प्रेषयिष्यामि, यतः त्वया मम किमपि शुभं कृतम्।" सः चन्द्रं प्रति पृष्ठं प्रसार्य हरितसर्पचर्मनिर्मितमुखं लघुखड्गं गृहीत्वा स्वकीयं शरीरस्य छायां छेदितुं प्रयतितवान्, या आत्मनः शरीरम् अस्ति

तथापि तस्य आत्मा तस्मात् चलितः, तस्य आज्ञां मानितवान्, किन्तु तमवदत्, "यां मायाविनी त्वां कथितवती सा मन्त्रः त्वां रक्षति, यतः अहं त्वां त्यक्ष्यामि, त्वं मां निष्कासयितुं शक्नोषिजीवने एकवारं जनः स्वात्मानं प्रेषितुं शक्नोति, किन्तु यः स्वात्मानं पुनः प्राप्नोति सः तं सर्वदा सह धारयितुं अवश्यं भवति, एतत् तस्य दण्डः पुरस्कारः अस्ति।"

युवा मत्स्यधीवरः पाण्डुः अभवत्, मुष्टिं बद्ध्वा आक्रोशत्, "सा मिथ्या मायाविनी आसीत् यत् सा मम तत् कथितवती।"

"नहि," तस्य आत्मा उत्तरमदात्, "किन्तु सा तस्य सत्यवती आसीत् यं सा उपास्ते, यस्य सेविका सर्वदा भविष्यति।"

युवा मत्स्यधीवरः ज्ञात्वा यत् सः स्वात्मानं निष्कासयितुं शक्नोति, तत् पापात्मा अस्ति सर्वदा तेन सह तिष्ठिष्यति, सः भूमौ पतित्वा कष्टेन रुरोद


प्रभाते सति युवा मत्स्यधीवरः उत्थाय स्वात्मानमवदत्, "अहं स्वकीयं हस्तं बन्धिष्यामि येन तव आज्ञां करोमि, स्वकीयं ओष्ठं निरुद्ध्यामि येन तव वचनानि वदामि, यत्र सा मम प्रिया निवसति तत्र गमिष्यामिसमुद्रं प्रति गमिष्यामि, लघुखातं प्रति यत्र सा गायति, तां आह्वास्यामि तस्याः पापं कथयिष्यामि यत् अहं कृतवान् तत् यत् त्वया मयि कृतम्।"

तस्य आत्मा तं प्रलोभ्य अवदत्, "का तव प्रिया, यत् त्वं तस्याः प्रति गन्तुम् इच्छसि? जगति तस्याः अपेक्षया अधिकाः सुन्दर्यः सन्तिसमरिसस्य नर्तक्यः सन्ति याः सर्वप्रकाराणां पक्षिणां पशूनां नृत्यं कुर्वन्तितासां पादाः मेंहदीयुक्ताः सन्ति, तासां हस्तेषु लघुताम्रघण्टिकाः सन्तिताः नृत्यन्त्यः हसन्ति, तासां हासः जलस्य हास इव स्पष्टः अस्तिमया सह आगच्छ, अहं ताः तुभ्यं दर्शयिष्यामिकिमर्थं तव एतत् पापविषयकं चिन्तनम्? किं यत् खादितुं सुखदं तत् खादकाय कृतम्? किं यत् पेयुं मधुरं तत्र विषं अस्ति? स्वयं चिन्तां मा कुरु, किन्तु मया सह अन्यं नगरं गच्छसमीपे एकं लघुनगरं अस्ति यत्र तुलिपवृक्षाणां वाटिका अस्तिअस्मिन् सुन्दरवाटिकायां श्वेतमयूराः नीलवक्षसः मयूराः निवसन्तितेषां पुच्छानि सूर्ये प्रसारितानि हस्तिदन्तस्य चक्राणि स्वर्णचक्राणि इव भवन्तिया तान् पोषयति सा तेषां प्रीत्यै नृत्यति, कदाचित् हस्ताभ्यां नृत्यति कदाचित् पादाभ्यां नृत्यतितस्याः नेत्रे स्तिबियमयुक्ते स्तः, तस्याः नासिके द्वे अब्जपक्षे इव स्तःतस्याः एकस्याः नासिकायाः आङ्कुशे मुक्तानिर्मितं पुष्पं लम्बतेसा नृत्यन्ती हसति, तस्याः पादयोः रजतकङ्कणानि रजतघण्टिका इव क्वणन्तितस्मात् स्वयं चिन्तां मा कुरु, किन्तु मया सह अस्मिन् नगरे आगच्छ।"

किन्तु युवा मत्स्यजीवी स्वस्य आत्मानं उत्तरितवान्, किन्तु मौनस्य मुद्रया स्वस्य ओष्ठौ आवृतवान्, दृढया रज्ज्वा स्वस्य हस्तौ बद्धवान्, यतः आगतवान् तस्मात् स्थानात्, यत्र तस्य प्रेयसी गायन्ती आसीत्तस्य आत्मा मार्गे तं प्रलोभयति स्म, किन्तु सः उत्तरितवान्, किमपि पापं कृतवान् यत् तं कर्तुं प्रेरयति स्म, यतः तस्य प्रेम्णः बलं महत् आसीत्

सः समुद्रस्य तीरं प्राप्तवान्, हस्तेभ्यः रज्जुं मोचितवान्, ओष्ठेभ्यः मौनस्य मुद्रां मोचितवान्, लघुं मत्स्यकन्यां आहूतवान्किन्तु सा तस्य आह्वानं आगच्छत्, यद्यपि सः सर्वदिनं तां आहूतवान् प्रार्थितवान्

तस्य आत्मा तं उपहसितवान्, उक्तवान् , "नूनं तव प्रेम्णः अल्पं सुखं प्राप्तम्त्वं मृत्युकाले भग्नं पात्रं जलेन पूरयन् इव असियत् तव अस्ति तत् ददासि, किन्तु तुभ्यं किमपि दीयतेमया सह आगच्छ, यतः अहं जानामि यत् सुखस्य उपत्यका कुत्र अस्ति, तत्र किं क्रियते।"

किन्तु युवा मत्स्यजीवी स्वस्य आत्मानं उत्तरितवान्, किन्तु शिलायाः विदारे स्वस्य गृहं निर्मितवान्, तत्र एकवर्षं न्यवसत्प्रतिदिनं प्रातः सः मत्स्यकन्यां आहूतवान्, मध्याह्ने पुनः आहूतवान्, रात्रौ तस्याः नाम उच्चारितवान्किन्तु सा समुद्रात् उत्थितवती, समुद्रे कुत्रापि तां प्राप्तवान्, यद्यपि सः गुहासु, हरितजले, ज्वारस्य सरःसु, गभीरस्य समुद्रस्य अधः कूपेषु तां अन्विष्टवान्

तस्य आत्मा सर्वदा तं पापेन प्रलोभयति स्म, भीषणानि कथयति स्मकिन्तु तस्य प्रेम्णः बलं महत् आसीत्, अतः सः जितः

वर्षे समाप्ते, आत्मा स्वयम् चिन्तितवान्, "अहं स्वस्य स्वामिनं पापेन प्रलोभितवान्, किन्तु तस्य प्रेम्णः बलं मम अपेक्षया अधिकम् अस्तिअहं तं शुभेन प्रलोभयिष्यामि, सः मया सह आगच्छेत्।"

सः युवं मत्स्यजीविनं उक्तवान्, "अहं तुभ्यं जगतः सुखं कथितवान्, किन्तु त्वं मां श्रुतवान्इदानीं तुभ्यं जगतः दुःखं कथयामि, सः श्रोष्यतियतः सत्यं दुःखं एतस्य जगतः ईश्वरः अस्ति, कोऽपि तस्य जालात् मुच्यतेकेचन वस्त्राणि प्राप्नुवन्ति, अन्ये अन्नं प्राप्नुवन्तिकेचन विधवाः पुरुषवस्त्रेषु उपविशन्ति, अन्याः विधवाः चीर्णवस्त्रेषु उपविशन्तिकुष्ठरोगिणः दलदलेषु गच्छन्ति, परस्परं क्रूराः भवन्तिभिक्षुकाः राजमार्गेषु गच्छन्ति, तेषां मुख्याः रिक्ताः सन्तिनगराणां मार्गेषु दुर्भिक्षः गच्छति, मारी तेषां द्वारेषु उपविशतिआगच्छ, एतानि सुधारयामः, एतानि भवन्तुकिमर्थं त्वं इह स्थित्वा त्वत्प्रेयसीं आह्वयसि, यतः सा तव आह्वानं आगच्छति? किं प्रेम, यत् त्वं एतत् महत्त्वं ददासि?"

किन्तु युवा मत्स्यजीवी उत्तरितवान्, यतः तस्य प्रेम्णः बलं महत् आसीत्प्रतिदिनं प्रातः सः मत्स्यकन्यां आहूतवान्, मध्याह्ने पुनः आहूतवान्, रात्रौ तस्याः नाम उच्चारितवान्किन्तु सा समुद्रात् उत्थितवती, समुद्रे कुत्रापि तां प्राप्तवान्, यद्यपि सः समुद्रस्य नदीषु, तरङ्गाणाम् अधः उपत्यकासु, रात्रिः यत् नीलं करोति तस्मिन् समुद्रे, प्रभातं यत् धूसरं करोति तस्मिन् समुद्रे तां अन्विष्टवान्

द्वितीये वर्षे समाप्ते, आत्मा रात्रौ युवं मत्स्यजीविनं उक्तवान्, यदा सः एकाकी गृहे उपविष्टः आसीत्, "पश्य! अहं त्वां पापेन प्रलोभितवान्, शुभेन प्रलोभितवान्, किन्तु तव प्रेम्णः बलं मम अपेक्षया अधिकम् अस्तिअतः अहं त्वां प्रलोभयिष्यामि, किन्तु प्रार्थये यत् मां तव हृदये प्रवेशं कर्तुं अनुमन्यस्व, यथा पूर्वं एकः भवामि।"

"नूनं त्वं प्रवेशं कर्तुं शक्नोषि," युवा मत्स्यजीवी उक्तवान्, "यतः तानि दिनानि यदा त्वं हृदयेन विना जगति गच्छन् आसीः, त्वं बहु दुःखितः आसीः।"

"हा!" तस्य आत्मा उक्तवान्, "अहं प्रवेशस्य स्थानं प्राप्नोमि, यतः तव हृदयं प्रेम्णा आवृतम् अस्ति।"

"किन्तु अहं त्वां साहाय्यं कर्तुम् इच्छामि," युवा मत्स्यजीवी उक्तवान्

यदा सः एवं उक्तवान्, समुद्रात् महान् शोकस्य आर्तनादः आगतः, यः मनुष्याः शृण्वन्ति यदा समुद्रजनः मृतः भवतियुवा मत्स्यजीवी उत्थितवान्, स्वस्य गृहं त्यक्त्वा, तीरं प्रति धावितवान्कृष्णाः तरङ्गाः तीरं प्रति धावन्तः, शुक्लं भारं स्वस्य सह गृहीत्वा आगच्छन्तितरङ्गाः तं भारं गृहीत्वा, फेनः तं तरङ्गेभ्यः गृहीत्वा, तीरं तं प्राप्तवान्, युवस्य मत्स्यजीविनः पादयोः लघुः मत्स्यकन्या पतिता आसीत्तस्याः मृतशरीरं तस्य पादयोः पतितम् आसीत्

सः दुःखेन आहतः इव रुदन् तस्याः समीपे पतितवान्, तस्याः शीतलं रक्तं ओष्ठौ चुम्बितवान्, आर्द्रं कर्पूरं केशान् क्रीडितवान्सः वालुकायां तस्याः समीपे पतितवान्, आनन्देन कम्पमानः इव रुदन्, स्वस्य कृष्णहस्ताभ्यां तां स्वस्य वक्षसि धृतवान्ओष्ठौ शीतलौ आस्ताम्, किन्तु सः तौ चुम्बितवान्केशानां मधु लवणयुक्तम् आसीत्, किन्तु सः तत् कटुसुखेन आस्वादितवान्सः निमीलिते नेत्रे चुम्बितवान्, येषु उपरि यः जलस्य फेनः आसीत्, सः तस्य अश्रुभ्यः अल्पं लवणयुक्तः आसीत्

सः मृतायै स्वस्य पापानि स्वीकृतवान्तस्याः कर्णकुहरेषु स्वस्य कथायाः कटुं सुरां न्यवेदयत्सः लघुहस्तौ स्वस्य कण्ठे स्थापितवान्, स्वस्य अङ्गुलिभिः तस्याः कृशं कण्ठं स्पृष्टवान्तस्य सुखं कटुकम् आसीत्, तस्य दुःखं विचित्रसुखेन पूर्णम् आसीत्

कृष्णः समुद्रः समीपम् आगच्छत्, शुक्लः फेनः कुष्ठरोगिणः इव करुणं रुदन्शुक्लैः फेनस्य नखैः समुद्रः तीरं गृहीतवान्समुद्रराजस्य प्रासादात् पुनः शोकस्य आर्तनादः आगतः, दूरे समुद्रे महान्तः त्रिताः स्वस्य शृङ्गेषु कर्कशं फूत्कृतवन्तः

"पलायस्व," तस्य आत्मा उक्तवान्, "समुद्रः सर्वदा समीपम् आगच्छति, यदि त्वं स्थास्यसि, सः त्वां हनिष्यतिपलायस्व, यतः अहं भीतः अस्मि, यतः तव हृदयं प्रेम्णा आवृतम् अस्तिसुरक्षितं स्थानं प्रति पलायस्वनूनं त्वं मां हृदयेन विना अन्यं जगत् प्रति प्रेषयिष्यसि?"

किन्तु युवा मत्स्यजीवी स्वस्य आत्मानं श्रुतवान्, किन्तु लघुं मत्स्यकन्यां आहूतवान्, उक्तवान् , "प्रेम ज्ञानात् श्रेष्ठम् अस्ति, धनात् अधिकं मूल्यवत् अस्ति, मनुष्यकन्यानां पादयोः अपेक्षया सुन्दरम् अस्तिअग्निः तत् नाशयितुं शक्नोति, जलं तत् निर्वापयितुं शक्नोतिअहं प्रभाते त्वां आहूतवान्, किन्तु त्वं मम आह्वानं आगच्छत्चन्द्रः तव नाम श्रुतवान्, किन्तु त्वं मां अवधृतवतीयतः अहं त्वां पापेन त्यक्तवान्, स्वस्य हानिं कृतवान् किन्तु तव प्रेम सर्वदा मया सह आसीत्, सर्वदा बलवत् आसीत्, किमपि तत् जेतुं शक्तम् आसीत्, यद्यपि अहं पापं दृष्टवान्, शुभं दृष्टवान्इदानीं यत् त्वं मृता असि, अहं अपि त्वया सह मरिष्यामि।"

तस्य आत्मा तं प्रस्थातुं प्रार्थितवान्, किन्तु सः अङ्गीकृतवान्, यतः तस्य प्रेम्णः बलं महत् आसीत्समुद्रः समीपम् आगच्छत्, तरङ्गैः तं आच्छादयितुम् इच्छति स्म, यदा सः ज्ञातवान् यत् अन्तः समीपम् अस्ति, सः उन्मत्तः इव शीतलौ ओष्ठौ मत्स्यकन्यायाः चुम्बितवान्, तस्य हृदयं भग्नम् अभवत्यतः तस्य प्रेम्णः पूर्णतया हृदयं भग्नम् अभवत्, आत्मा प्रवेशं प्राप्तवान्, प्रविष्टवान् , पूर्ववत् एकः अभवत्समुद्रः युवं मत्स्यजीविनं तरङ्गैः आच्छादितवान्


प्रभाते पुरोहितः समुद्रं आशीर्वादयितुं गतवान्, यतः सः उद्विग्नः आसीत्तेन सह भिक्षवः, वादकाः, दीपकाः, धूपधारिणः, महान् समूहः गतवान्

यदा पुरोहितः तीरं प्राप्तवान्, सः तरुणं मत्स्यजीविनं सागरतरङ्गेषु मृतं दृष्टवान्, तस्य बाहुभ्यां लघुजलकन्यायाः शरीरं आलिङ्गितम् आसीत्सः क्रुद्धः भूत्वा पृष्ठं गतवान्, चिह्नं कृत्वा उच्चैः अवदत्, "अहं सागरं अनुग्रहयामि तत्र यत्किञ्चित् अस्तिशापिताः स्युः जलजीवाः, शापिताः स्युः ये तैः व्यवहरन्तियः प्रेमार्थं ईश्वरं त्यक्तवान्, तस्य प्रेयसी ईश्वरस्य न्यायेन हता, तस्य शरीरं तस्याः शरीरं गृहीत्वा रजकाणां क्षेत्रस्य कोणे निधापयत, तत्र कोऽपि चिह्नं स्थापयत, येन तेषां शयनस्थानं कश्चित् जानीयात्ते जीवने शापिताः आसन्, मरणेऽपि शापिताः भविष्यन्ति।"

जनाः तस्य आज्ञां पालितवन्तः, रजकाणां क्षेत्रस्य कोणे, यत्र सुगन्धिताः ओषधयः वर्धन्ते, गभीरं गर्तं खनित्वा मृतानि तत्र निधापितवन्तः

यदा तृतीयं वर्षं समाप्तम्, पवित्रे दिने, पुरोहितः गिर्जाघरं गतवान्, येन जनानां समक्षं प्रभोः व्रणान् दर्शयेत्, तेषां समक्षं ईश्वरस्य कोपं वदेत्

यदा सः वस्त्रैः आच्छादितः भूत्वा प्रविष्टवान्, यज्ञवेद्याः समक्षं नमस्कृतवान्, सः दृष्टवान् यत् यज्ञवेद्या अपूर्वैः पुष्पैः आच्छादिता आसीत्तानि पुष्पाणि दृष्ट्वा विचित्राणि आसन्, विचित्रसौन्दर्ययुक्तानि, तेषां सौन्दर्यं तं व्याकुलीकृतवत्, तेषां सुगन्धः तस्य नासिकायां मधुरः आसीत्सः प्रसन्नः अभवत्, किन्तु किमर्थं प्रसन्नः इति ज्ञातवान्

ततः सः गर्भगृहं उद्घाटितवान्, तत्रस्थं धर्मपात्रं धूपितवान्, सुन्दरं यवापूपं जनानां समक्षं दर्शितवान्, पुनः आवरणस्य पृष्ठे गूढवान्, जनानां समक्षं ईश्वरस्य कोपं वक्तुं इच्छन् वक्तुं आरब्धवान्किन्तु श्वेतपुष्पाणां सौन्दर्यं तं व्याकुलीकृतवत्, तेषां सुगन्धः तस्य नासिकायां मधुरः आसीत्, तस्य ओष्ठयोः अन्यः शब्दः आगतवान्, सः ईश्वरस्य कोपं अवदत्, किन्तु यस्य नाम प्रेम अस्ति तं ईश्वरं अवदत्किमर्थं सः एवं अवदत् इति सः ज्ञातवान्

यदा सः वचनं समापितवान्, जनाः रुरुदुः, पुरोहितः पुनः गिर्जाघरस्य कोष्ठं गतवान्, तस्य नेत्रे अश्रुपूर्णे आस्ताम्उपाध्यायाः प्रविष्टवन्तः, तस्य वस्त्राणि अपनयितुं आरब्धवन्तः, तस्मात् शुक्लवस्त्रं, मेखलां, अंचलं, उत्तरीयं अपनयितवन्तःसः स्वप्नस्थः इव स्थितवान्

यदा ते तस्य वस्त्राणि अपनयितवन्तः, सः तान् दृष्ट्वा अवदत्, "यज्ञवेद्यां स्थितानि पुष्पाणि कानि सन्ति, तानि कुतः आगतानि?"

ते अवदन्, "तानि पुष्पाणि कानि सन्ति इति वयं जानीमः, किन्तु तानि रजकाणां क्षेत्रस्य कोणात् आगतानि।" पुरोहितः कम्पितवान्, स्वगृहं प्रत्यागतवान्, प्रार्थितवान्

प्रातःकाले, यदा अद्यापि प्रभातं आसीत्, सः साधुभिः, वादकैः, दीपकधारिभिः, धूपधारिभिः, महता समूहेन सह निर्गतवान्, सागरतीरं प्राप्तवान्, सागरं अनुगृहीतवान्, तत्रस्थानि सर्वाणि वन्यजीवानि वनदेवताः अपि अनुगृहीतवान्, वने नृत्यन्ति ये लघुजीवाः, पत्रेषु प्रेक्षन्ते ये चक्षुर्वन्तः जीवाःईश्वरस्य जगति सर्वाणि अनुगृहीतवान्, जनाः आनन्देन आश्चर्येण पूर्णाः अभवन्किन्तु पुनः रजकाणां क्षेत्रस्य कोणे कानिचित् पुष्पाणि उद्भूतानि, क्षेत्रं पूर्ववत् निष्फलं एव अवशिष्टम्सागरजीवाः अपि खाडीं प्रविष्टवन्तः यथा पूर्वं प्रविशन्ति स्म, ते सागरस्य अन्यं भागं गतवन्तः


Standard EbooksCC0/PD. No rights reserved