॥ ॐ श्री गणपतये नमः ॥

नक्तञ्चरिका एवं पाटलम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सा मया सह नृत्यिष्यति यदि अहं तस्यै रक्तपुष्पं प्रदास्यामिइति तरुणः छात्रः अक्रन्दत्; “किन्तु मम उद्याने किञ्चित् रक्तपुष्पम् अस्ति।”

होल्म-ओक-वृक्षस्य नीडात् कोकिला तं शुश्राव, सा पर्णैः बहिः अवलोकितवती, चिन्तितवती

मम उद्याने किञ्चित् रक्तपुष्पम्!” इति सः अक्रन्दत्, तस्य सुन्दराः नेत्राः अश्रुभिः पूर्णाः अभवन्। “अहो, सुखं कतिपयेषु लघुषु वस्तुषु निर्भरं भवति! अहं सर्वं पठितवान् यत् विद्वांसः लिखितवन्तः, सर्वे दर्शनस्य रहस्याः मम सन्ति, तथापि रक्तपुष्पस्य अभावात् मम जीवनं दुःखेन पूर्णम् अस्ति।”

अत्र अन्ततः सत्यप्रेमी अस्ति,” इति कोकिला अवदत्। “रात्रिं रात्रिं अहं तस्य गीतं गीतवती, यद्यपि अहं तं जानामि स्मः रात्रिं रात्रिं अहं तस्य कथां नक्षत्रेभ्यः कथितवती, इदानीं अहं तं पश्यामितस्य केशाः ह्यासिन्थ-पुष्पस्य इव श्यामाः सन्ति, तस्य ओष्ठाः तस्य इच्छितस्य पुष्पस्य इव रक्ताः सन्ति; किन्तु प्रेम्णा तस्य मुखं पाण्डु-हस्तिदन्तस्य इव अभवत्, दुःखं तस्य ललाटे स्वस्य मुद्रां स्थापितवत्।”

राजकुमारः श्वः रात्रौ नृत्यसभां करिष्यति,” इति तरुणः छात्रः मन्दं अवदत्, “मम प्रिया तत्र उपस्थिता भविष्यतियदि अहं तस्यै रक्तपुष्पं प्रदास्यामि, सा मया सह प्रभातपर्यन्तं नृत्यिष्यतियदि अहं तस्यै रक्तपुष्पं प्रदास्यामि, अहं तां स्वस्य बाहुभ्यां धारयिष्यामि, सा स्वस्य शिरः मम स्कन्धे स्थापयिष्यति, तस्याः हस्तः मम हस्ते स्थास्यतिकिन्तु मम उद्याने किञ्चित् रक्तपुष्पम् अस्ति, अतः अहं एकाकी उपविष्टः भविष्यामि, सा मां उपेक्षिष्यतिसा मां नावेक्षिष्यति, मम हृदयं भङ्क्ष्यति।”

अत्र निश्चयेन सत्यप्रेमी अस्ति,” इति कोकिला अवदत्। “यत् अहं गायामि, तत् सः अनुभवतियत् मम सुखाय, तत् तस्य दुःखायनिश्चयेन प्रेम अद्भुतं वस्तु अस्तितत् मरकतैः अधिकं मूल्यवत् अस्ति, उत्तमैः उपलैः अपि प्रियतरम् अस्तिमुक्ताफलानि दाडिमानि तत् क्रीणन्ति, तत् बाजारे प्रदर्शितं भवतितत् वणिजां क्रीतुं शक्यते, तत् स्वर्णेन तुलायां तोलितुं शक्यते।”

वादकाः स्वस्य गवाक्षे उपविष्टाः भविष्यन्ति,” इति तरुणः छात्रः अवदत्, “तन्त्रीवाद्येषु वादयिष्यन्ति, मम प्रिया वीणायाः वायलिनस्य ध्वनिं श्रुत्वा नृत्यिष्यतिसा एवं लघुतया नृत्यिष्यति यत् तस्याः पादाः भूमिं स्पृशन्तु , उत्सववस्त्रधारिणः दरबारिणः तस्याः चतुर्दिक् सम्मिलिष्यन्तिकिन्तु मया सा नृत्यिष्यति, यतः अहं तस्यै रक्तपुष्पं दातुं शक्नोमि,” इति सः तृणेषु स्वयं पातयत्, स्वस्य मुखं हस्ताभ्यां आच्छादितवान्, रुरोद

किमर्थं सः रोदिति?” इति एकः लघुः हरितः गोधिकः पृष्टवान्, यः स्वस्य पुच्छं आकाशे धृत्वा तं पार्श्वे धावितवान्

किमर्थं नु खलु?” इति एकः पतङ्गः अवदत्, यः सूर्यकिरणं अनुसृत्य उड्डयनं कुर्वन् आसीत्

किमर्थं नु खलु?” इति एकः बन्धुजीवः स्वस्य पार्श्ववर्तिने मृदुं नीचैः अवदत्

सः रक्तपुष्पाय रोदिति,” इति कोकिला अवदत्

रक्तपुष्पाय?” इति ते अक्रन्दन्; “कियत् हास्यास्पदम्!” इति लघुः गोधिकः, यः किञ्चित् निन्दकः आसीत्, सः उच्चैः अहसत्

किन्तु कोकिला छात्रस्य दुःखस्य रहस्यं अवगच्छत्, सा शान्ता ओक-वृक्षे उपविष्टा प्रेमस्य रहस्यं चिन्तितवती

सहसा सा स्वस्य कपिशाः पक्षाः प्रसार्य उड्डयनाय, आकाशं प्रति उत्पतितवतीसा वनं छायायाः इव अतिक्रम्य, छायायाः इव उद्यानं अतिक्रम्य गतवती

तृणक्षेत्रस्य मध्ये एकः सुन्दरः पुष्पवृक्षः आसीत्, यं दृष्ट्वा सा तस्य उपरि उड्डयित्वा, एकं शाखायां उपविष्टवती

मम रक्तपुष्पं देहि,” इति सा अक्रन्दत्, “अहं तुभ्यं मम मधुरतमं गीतं गास्यामि।”

किन्तु वृक्षः स्वस्य शिरः अचालयत्

मम पुष्पाणि श्वेतानि सन्ति,” इति सः उत्तरं दत्तवान्; “समुद्रस्य फेनस्य इव श्वेतानि, पर्वतस्य हिमस्य अपि श्वेततराणिकिन्तु गच्छ मम भ्रातुः समीपं यः प्राचीन-सूर्यघटिकायाः समीपे वर्धते, सः तुभ्यं यत् इच्छसि तत् प्रदास्यति।”

अतः कोकिला प्राचीन-सूर्यघटिकायाः समीपे वर्धमानं पुष्पवृक्षं प्रति उड्डयितवती

मम रक्तपुष्पं देहि,” इति सा अक्रन्दत्, “अहं तुभ्यं मम मधुरतमं गीतं गास्यामि।”

किन्तु वृक्षः स्वस्य शिरः अचालयत्

मम पुष्पाणि पीतानि सन्ति,” इति सः उत्तरं दत्तवान्; “अम्बरासनोपविष्टायाः मत्स्यकन्यायाः केशस्य इव पीतानि, घासस्य मध्ये वर्धमानस्य नर्गिसस्य अपि पीततराणिकिन्तु गच्छ मम भ्रातुः समीपं यः छात्रस्य गवाक्षस्य अधः वर्धते, सः तुभ्यं यत् इच्छसि तत् प्रदास्यति।”

अतः कोकिला छात्रस्य गवाक्षस्य अधः वर्धमानं पुष्पवृक्षं प्रति उड्डयितवती

मम रक्तपुष्पं देहि,” इति सा अक्रन्दत्, “अहं तुभ्यं मम मधुरतमं गीतं गास्यामि।”

किन्तु वृक्षः स्वस्य शिरः अचालयत्

मम पुष्पाणि रक्तानि सन्ति,” इति सः उत्तरं दत्तवान्, “कपोतस्य पादस्य इव रक्तानि, समुद्रगुहायां तरङ्गमानस्य महतः प्रवालस्य अपि रक्ततराणिकिन्तु शीतकालः मम नाडीः शीतलाः कृतवान्, हिमः मम कलिकाः निष्पीडितवान्, वात्यायाः मम शाखाः भङ्क्तवत्यः, अतः अहं इदानीं किञ्चित् पुष्पं धारयिष्यामि।”

एकं रक्तपुष्पम् एव मम आवश्यकता अस्ति,” इति कोकिला अक्रन्दत्, “एकं रक्तपुष्पम् एव! किम् अस्ति कोऽपि उपायः येन अहं तत् प्राप्नुयाम्?”

उपायः अस्ति,” इति वृक्षः उत्तरं दत्तवान्; “किन्तु सः एवं भीषणः यत् अहं तुभ्यं तत् वक्तुं शक्नोमि।”

तत् मम कथय,” इति कोकिला अवदत्, “अहं भीषे।”

यदि त्वं रक्तपुष्पं इच्छसि,” इति वृक्षः अवदत्, “त्वं चन्द्रिकायां संगीतं निर्माय, तत् स्वस्य हृदयरक्तेन रञ्जयित्वा निर्मातव्यम्त्वं मम समीपे कण्टकस्य विरुद्धं स्वस्य वक्षः स्थापयित्वा गातव्यम्सर्वां रात्रिं त्वं मम समीपे गातव्यम्, कण्टकः तव हृदयं भित्त्वा, तव जीवरक्तः मम नाडीषु प्रवहित्वा, मम भवितव्यम्।”

रक्तपुष्पाय मरणं महत् मूल्यम् अस्ति,” इति कोकिला अक्रन्दत्, “जीवनं सर्वेषां अतीव प्रियम् अस्तिहरितवने उपविष्ट्वा सूर्यं स्वर्णरथे, चन्द्रं मुक्तारथे द्रष्टुं सुखदम् अस्तिकण्टकारीस्य सुगन्धः मधुरः अस्ति, उपत्यकायां लीनानि नीलकुसुमानि मधुराणि सन्ति, पर्वते वायुना वहन्ती हीथरः मधुरा अस्तितथापि प्रेम जीवनात् श्रेष्ठम् अस्ति, पक्षिणः हृदयं मनुष्यस्य हृदयस्य तुलनायां किम्?”

अतः सा स्वस्य कपिशाः पक्षाः प्रसार्य उड्डयनाय, आकाशं प्रति उत्पतितवतीसा उद्यानं छायायाः इव अतिक्रम्य, वनं छायायाः इव अतिक्रम्य गतवती

तरुणः छात्रः तृणेषु एव शयितः आसीत्, यत्र सा तं त्यक्तवती आसीत्, तस्य सुन्दराः नेत्राः अश्रुभिः शुष्काः आसन्

सुखी भव,” इति कोकिला अक्रन्दत्, “सुखी भव; त्वं तव रक्तपुष्पं प्राप्स्यसिअहं चन्द्रिकायां संगीतं निर्माय, तत् स्वस्य हृदयरक्तेन रञ्जयिष्यामिमम प्रतिदाने यत् अहं त्वत्तः याचे, तत् एतत् यत् त्वं सत्यप्रेमी भविष्यसि, यतः प्रेम दर्शनात् विवेकवत् अस्ति, यद्यपि सा विवेकवती अस्ति, बलात् बलवत् अस्ति, यद्यपि सः बलवान् अस्तितस्य पक्षाः ज्वालावर्णाः सन्ति, तस्य शरीरं ज्वालावर्णम् अस्तितस्य ओष्ठाः मधुवत् मधुराः सन्ति, तस्य श्वासः गुग्गुलुवत् सुगन्धितः अस्ति।”

छात्रः तृणात् उत्थाय, श्रुतवान्, किन्तु सः अवगच्छत् यत् कोकिला तं किम् कथयति स्म, यतः सः केवलं तानि वस्तूनि जानाति स्म यानि पुस्तकेषु लिखितानि सन्ति

किन्तु ओक-वृक्षः अवगच्छत्, दुःखितः अभवत्, यतः सः लघुं कोकिलां प्रति अतीव स्नेहं धारयति स्म या स्वस्य नीडं तस्य शाखासु निर्मितवती आसीत्

मम कृते एकं अन्तिमं गीतं गाय,” इति सः मन्दं अवदत्; “त्वयि गते सति अहं अतीव एकाकी अनुभविष्यामि।”

अतः कोकिला ओक-वृक्षाय गीतं गीतवती, तस्याः स्वरः रजतकुम्भात् उद्गच्छन्त्या जलस्य इव आसीत्

तस्याः गीतं समाप्ते सति छात्रः उत्थाय, स्वस्य जेबात् एकं नोटबुकं लेडपेन्सिलं निष्कासितवान्

तस्याः रूपं अस्ति,” इति सः स्वयं अवदत्, वनं अतिक्रम्य गच्छन्—“तत् तस्याः निषेधितुं शक्यते; किन्तु तस्याः भावना अस्ति वा? अहं भीतः अस्मि यत् वस्तुतः सा बहुभिः कलाकारैः इव अस्ति; सा सर्वा शैली अस्ति, किन्तु निष्ठा नास्तिसा अन्येषां कृते स्वयं त्यक्तुं शक्नोतिसा केवलं संगीतं चिन्तयति, सर्वे जानन्ति यत् कलाः स्वार्थिनः सन्तितथापि एतत् स्वीकर्तव्यं यत् तस्याः स्वरे किञ्चित् सुन्दराः स्वराः सन्तिकियत् खेदस्य विषयः यत् ते किमपि अर्थयन्ति, वा किमपि प्रायोगिकं हितं कुर्वन्ति।” इति सः स्वस्य कक्षं प्रविश्य, स्वस्य लघुं शयनपर्यङ्कं उपविश्य, स्वस्य प्रियां चिन्तितवान्; किञ्चित् कालानन्तरं सः निद्रां गतवान्

चन्द्रस्य प्रकाशे गगने सति कोकिला गुल्मवृक्षं प्रति प्राप्तवती, स्वकीयं वक्षः कण्टकेन सह संयोजितवतीसार्धरात्रं सा स्वकीयं वक्षः कण्टकेन सह संयोज्य गीतवती, शीतलः स्फटिकचन्द्रः अधः आगत्य श्रुतवान्सार्धरात्रं सा गीतवती, कण्टकः तस्याः वक्षसि गभीरतरं गभीरतरं प्रविष्टवान्, तस्याः जीवरक्तं तस्याः दूरं प्रवाहितम्

सा प्रथमं बालकस्य बालिकायाः हृदये प्रेमजननं गीतवतीगुल्मवृक्षस्य अग्रशाखायां अद्भुतः गुलाबः प्रस्फुटितवान्, पुष्पदलं पुष्पदलं अनुसृत्य, गीतं गीतं अनुसृत्यप्रथमं तत् पाण्डुरम् आसीत्, नद्याः उपरि लम्बमानस्य धूमस्य इव⁠—प्रभातस्य पादस्य इव पाण्डुरम्, प्रभातस्य पक्षस्य इव रजतवर्णम्रजतदर्पणे गुलाबस्य छाया इव, जलाशये गुलाबस्य छाया इव, तत् गुलाबः आसीत् यः वृक्षस्य अग्रशाखायां प्रस्फुटितवान्

किन्तु वृक्षः कोकिलां कण्टकेन सह दृढतरं संयोजितुं आहूतवान्। “दृढतरं संयोजय, हे लघु कोकिले,” इति वृक्षः आहूतवान्, “अन्यथा दिवसः आगमिष्यति गुलाबस्य समाप्तेः पूर्वम्।”

ततः कोकिला कण्टकेन सह दृढतरं संयोजितवती, तस्याः गीतं उच्चतरं उच्चतरं अभवत्, यतः सा पुरुषस्य कन्यायाः आत्मनि कामजननं गीतवती

गुलाबस्य पत्रेषु सूक्ष्मः पाटलवर्णः आगतः, वरस्य मुखे लालिमा इव यदा सः वधूस्य ओष्ठौ चुम्बतिकिन्तु कण्टकः तस्याः हृदयं प्राप्तवान् , अतः गुलाबस्य हृदयं श्वेतम् एव अवशिष्टम्, यतः केवलं कोकिलायाः हृदयरक्तं गुलाबस्य हृदयं रक्तवर्णं कर्तुं शक्नोति

वृक्षः कोकिलां कण्टकेन सह दृढतरं संयोजितुं आहूतवान्। “दृढतरं संयोजय, हे लघु कोकिले,” इति वृक्षः आहूतवान्, “अन्यथा दिवसः आगमिष्यति गुलाबस्य समाप्तेः पूर्वम्।”

ततः कोकिला कण्टकेन सह दृढतरं संयोजितवती, कण्टकः तस्याः हृदयं स्पृष्टवान्, तस्याः कठोरः वेदनायाः आघातः तस्याः मध्ये प्रविष्टवान्कटुः, कटुः आसीत् वेदना, तस्याः गीतं उन्मत्ततरं उन्मत्ततरं अभवत्, यतः सा मृत्युना परिपूर्णस्य प्रेमस्य गीतं गीतवती, यः प्रेमः समाधौ म्रियते

अद्भुतः गुलाबः रक्तवर्णः अभवत्, पूर्वस्य गगनस्य गुलाबस्य इवपुष्पदलानां मेखला रक्तवर्णा आसीत्, माणिक्यस्य इव रक्तवर्णं हृदयं आसीत्

किन्तु कोकिलायाः स्वरः मन्दः अभवत्, तस्याः लघु पक्षौ स्पन्दितुं आरब्धौ, तस्याः नेत्रयोः पटलः आगतःमन्दतरं मन्दतरं तस्याः गीतं अभवत्, तया स्वकण्ठे किमपि अवरोधकं अनुभूतम्

ततः सा एकं अन्तिमं संगीतस्य प्रस्फोटं दत्तवतीश्वेतचन्द्रः तत् श्रुतवान्, सः प्रभातं विस्मृतवान्, गगने स्थित्वा अवशिष्टवान्रक्तगुलाबः तत् श्रुतवान्, सः समग्रं आनन्देन कम्पितवान्, शीतलस्य प्रभातवायोः पुष्पदलानि उद्घाटितवान्प्रतिध्वनिः तत् स्वकीये पर्वतानां नीलगुहायां नीतवती, निद्रितान् गोपालान् स्वप्नेभ्यः प्रबोधितवतीसा नद्याः नलकूपेषु प्रवाहिता, ते तस्याः सन्देशं समुद्रं प्रति नीतवन्तः

पश्य, पश्य!” इति वृक्षः आहूतवान्, “गुलाबः समाप्तः अस्ति,” किन्तु कोकिला किमपि उत्तरं दत्तवती, यतः सा दीर्घे तृणे मृतवती आसीत्, कण्टकः तस्याः हृदये स्थित्वा

मध्याह्ने छात्रः स्वकीयं गवाक्षं उद्घाट्य बहिः अवलोकितवान्

अहो, किं अद्भुतं सौभाग्यम्!” इति सः आहूतवान्; “अत्र रक्तगुलाबः अस्ति! मया जीवने कदापि एतादृशः गुलाबः दृष्टःसः एतावत् सुन्दरः यत् अस्य दीर्घं लैटिननाम अस्ति इति निश्चितः,” इति सः अधः आगत्य तं उत्पाटितवान्

ततः सः स्वकीयं शिरोवस्त्रं धृतवान्, गुलाबं हस्ते गृहीत्वा प्राध्यापकस्य गृहं प्रति धावितवान्

प्राध्यापकस्य पुत्री द्वारे उपविष्टा आसीत्, नीलं रेशमं चक्रिकायां आवर्तयन्ती, तस्याः लघुः श्वानः तस्याः पादयोः शयितः आसीत्

त्वं मया रक्तगुलाबं आनीय दत्ते चेत् मया सह नृत्यिष्यसि इति उक्तवती,” इति छात्रः आहूतवान्। “अत्र सर्वेषां रक्ततमः गुलाबः अस्तित्वं अद्य रात्रौ स्वकीये हृदये धारयिष्यसि, यदा वयं सह नृत्यिष्यामः तदा सः तुभ्यं कथयिष्यति यत् अहं त्वां कथं प्रेम करोमि।”

किन्तु कन्या भ्रुकुटिं कृतवती

मया भयः अस्ति यत् सः मम वस्त्रेण सह यास्यति,” इति सा उत्तरं दत्तवती; “तथा , महामात्यस्य भ्रातृपुत्रः मम कृते कानिचन वास्तविकाः रत्नानि प्रेषितवान्, सर्वे जानन्ति यत् रत्नानां मूल्यं पुष्पेभ्यः अधिकं भवति।”

अहो, मम वचने, त्वं अतीव कृतघ्ना असि,” इति छात्रः क्रुद्धः उक्तवान्; सः गुलाबं मार्गे क्षिप्तवान्, यत्र सः गर्ते पतितवान्, चक्रयानस्य चक्रं तस्य उपरि गतवान्

कृतघ्ना!” इति कन्या उक्तवती। “त्वं किं कथयसि, त्वं अतीव असभ्यः असि; तथा , अन्ततः त्वं कः असि? केवलं छात्रःअहो, मया विश्वासः अस्ति यत् तव पादुकयोः रजतकङ्कणानि सन्ति यथा महामात्यस्य भ्रातृपुत्रस्य सन्ति,” इति सा आसनात् उत्थाय गृहं प्रति गतवती

प्रेम किं मूर्खतापूर्णं वस्तु अस्ति,” इति छात्रः गच्छन् उक्तवान्। “तर्कशास्त्रस्य अर्धमात्रापि उपयोगी अस्ति, यतः सः किमपि सिद्धं करोति, सः सर्वदा असत्यानां वस्तूनां कथनं करोति, असत्यानां वस्तूनां विश्वासं जनयतिवास्तवतः, सः अतीव अप्रायोगिकः अस्ति, तथा अस्मिन् युगे प्रायोगिकत्वं सर्वं भवति, अतः अहं दर्शनशास्त्रं प्रति गमिष्यामि तत्त्वज्ञानं अध्ययिष्यामि।”

ततः सः स्वकीयं कक्षं प्रति गतवान्, महान् धूलिपूर्णं पुस्तकं निष्कास्य, पठितुं आरब्धवान्


Standard EbooksCC0/PD. No rights reserved