॥ ॐ श्री गणपतये नमः ॥

सुखी राजकुमारःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

नगरस्य उपरि उच्चे स्तम्भे सुखी राजकुमारस्य प्रतिमा स्थिता आसीत्सः सर्वतः सुवर्णस्य सूक्ष्मपत्रैः आच्छादितः आसीत्, नेत्रयोः द्वे उज्ज्वले नीलमणी आस्ताम्, तस्य खड्गस्य मूले महान् रक्तमणिः प्रकाशते स्म

सः अतीव प्रशंसितः आसीत्। “सः वातायनचक्रवत् सुन्दरः अस्ति,” इति नगरस्य एकः सभासदः उक्तवान्, यः कलात्मकरुचेः प्रतिष्ठां प्राप्तुम् इच्छति स्म; “किन्तु तावत् उपयोगी,” इति सः अधिकृतवान्, यतः जनाः अव्यावहारिकं मन्येरन् इति भयेन, यः सः आसीत्

किमर्थं त्वं सुखी राजकुमारः इव भवसि?” इति एका बुद्धिमती माता स्वस्य लघुपुत्रं प्रति पृष्टवती, यः चन्द्रं प्रति रोदिति स्म। “सुखी राजकुमारः किमपि प्रति रोदितुं स्वप्नं पश्यति।”

अहं प्रसन्नः अस्मि यत् संसारे कोऽपि अतीव सुखी अस्ति,” इति एकः निराशः पुरुषः मनसि उक्तवान्, यः अद्भुतां प्रतिमां दृष्ट्वा आसीत्

सः देवदूतः इव दृश्यते,” इति दानशालायाः बालकाः उक्तवन्तः, ये उज्ज्वलरक्तवर्णवस्त्रैः शुभ्रैः पिनाफोरैः गिर्जाघरात् निर्गतवन्तः आसन्

कथं जानीथ?” इति गणिताध्यापकः उक्तवान्, “यूयं कदापि दृष्टवन्तः।”

आह! किन्तु वयं स्वप्नेषु दृष्टवन्तः,” इति बालकाः उत्तरितवन्तः; गणिताध्यापकः क्रुद्धः अभवत्, यतः सः बालकानां स्वप्नदर्शनं अनुमोदति स्म

एकस्मिन् रात्रौ नगरस्य उपरि एकः लघुः पक्षी उड्डयितवान्तस्य मित्राणि षड्वार्षिकपूर्वम् एजिप्तं गतवन्तः आसन्, किन्तु सः पृष्ठे अवशिष्टः आसीत्, यतः सः सुन्दरतमां नलिकां प्रति अनुरक्तः आसीत्वसन्तस्य आरम्भे सः नद्यां पतङ्गं अनुसृत्य उड्डयमानः तस्याः सूक्ष्मकटिं दृष्ट्वा तस्याः सह वार्तालापं कर्तुं स्थगितवान्

अहं त्वां प्रेम करोमि वा?” इति पक्षी उक्तवान्, यः साक्षात् वार्तां कर्तुम् इच्छति स्म, नलिका तं नम्रं प्रणामं कृतवतीसः तस्याः चतुर्दिकं उड्डयित्वा जलं स्पृशन् रजततरङ्गान् निर्मितवान्एषः तस्य प्रेमप्रयत्नः आसीत्, यः ग्रीष्मकालपर्यन्तं चलितवान्

एषः हास्यास्पदः अनुरागः,” इति अन्ये पक्षिणः कूजितवन्तः; “तस्याः धनं नास्ति, अतिशयाः बान्धवाः ,” इति नदी नलिकाभिः पूर्णा आसीत्ततः शरदागमने सर्वे उड्डयितवन्तः

तेषां गमनानन्तरं सः एकाकी अनुभूतवान्, तस्य प्रेमिकायाः विषये क्लान्तः अभवत्। “तस्याः संवादः नास्ति,” इति सः उक्तवान्, “अहं भीतः अस्मि यत् सा लीलावती अस्ति, यतः सा सर्वदा वायुं प्रति आकर्षिता भवति।” निश्चयेन, यदा वायुः वहति स्म, नलिका अतीव मनोहरं नमनं करोति स्म। “अहं स्वीकरोमि यत् सा गृहिणी अस्ति,” इति सः अवदत्, “किन्तु अहं यात्रां प्रेमि, अतः मम पत्नी अपि यात्रां प्रेम कर्तुं योग्या अस्ति।”

किं त्वं मया सह गमिष्यसि?” इति सः अन्ततः तां प्रति उक्तवान्; किन्तु नलिका शिरः कम्पितवती, यतः सा स्वगृहे अनुरक्ता आसीत्

त्वं मया सह क्रीडितवती,” इति सः अक्रन्दत्। “अहं पिरामिडं प्रति गच्छामिपुनर्मिलामः!” इति सः उड्डयितवान्

सः दिनभरं उड्डयित्वा रात्रौ नगरं प्राप्तवान्। “कुत्र निवसामि?” इति सः उक्तवान्; “आशासे यत् नगरं प्रबन्धं कृतवत् अस्ति।”

ततः सः उच्चे स्तम्भे प्रतिमां दृष्टवान्

अहं तत्र निवसामि,” इति सः अक्रन्दत्; “एषः उत्तमः स्थानः अस्ति, प्रचुरः शुद्धवायुः ।” इति सः सुखी राजकुमारस्य पादयोः मध्ये अवतरितवान्

मम सुवर्णनिवासः अस्ति,” इति सः मनसि उक्तवान्, यथा सः चतुर्दिकं दृष्ट्वा निद्रां कर्तुं प्रस्तुतः अभवत्; किन्तु यदा सः स्वस्य पक्षस्य अधः शिरः स्थापयति स्म, तदा एकं महत् जलबिन्दुः तं प्रति पतितवान्। “किमपि विचित्रम्!” इति सः अक्रन्दत्; “आकाशे एकमपि मेघः नास्ति, तारकाः स्पष्टाः उज्ज्वलाः , तथापि वर्षा भवतिउत्तरयूरोपस्य वातावरणं निश्चयेन भयानकम्नलिका वर्षां प्रेम करोति स्म, किन्तु एषः तस्याः स्वार्थः आसीत्।”

ततः अन्यः बिन्दुः पतितवान्

प्रतिमायाः कः प्रयोजनः यदि सा वर्षां निवारयितुं शक्नोति?” इति सः उक्तवान्; “अहं श्रेष्ठं धूमनलिकां अन्वेष्टुं यतिष्ये,” इति सः उड्डयितुं निश्चितवान्

किन्तु यावत् सः स्वस्य पक्षाणि उद्घाटितवान्, तावत् तृतीयः बिन्दुः पतितवान्, सः उपरि दृष्ट्वा दृष्टवान्⁠—आह! किं दृष्टवान्?

सुखी राजकुमारस्य नेत्रे अश्रुभिः पूर्णे आस्ताम्, अश्रुणि तस्य सुवर्णगण्डयोः प्रवहन्ति स्मतस्य मुखं चन्द्रिकायां अतीव सुन्दरं आसीत्, यत् लघुः पक्षी करुणया पूर्णः अभवत्

भवान् कः?” इति सः उक्तवान्

अहं सुखी राजकुमारः अस्मि।”

किमर्थं रोदिषि?” इति पक्षी पृष्टवान्; “त्वं मां अतीव आर्द्रं कृतवान्।”

यदा अहं जीवितः आसम् मानवहृदयः आसम्,” इति प्रतिमा उत्तरितवान्, “अहं अश्रुणां विषये जानामि स्म, यतः अहं संसूचीप्रासादे निवसति स्म, यत्र दुःखं प्रवेशं कर्तुं शक्नोतिदिवसे अहं स्वस्य सहचरैः सह उद्याने क्रीडति स्म, सायंकाले महासभायां नृत्यं नेतुं शक्नोमि स्मउद्यानस्य चतुर्दिकं अतीव उच्चः भित्तिः आसीत्, किन्तु अहं कदापि पृष्टवान् यत् तस्य पारे किं अस्ति, मम चतुर्दिकं सर्वं सुन्दरं आसीत्मम दरबारीजनाः मां सुखी राजकुमारः इति अकथयन्, अहं निश्चयेन सुखी आसम्, यदि सुखं सुखं भवतिएवं अहं जीवितवान्, एवं मृतः अभवम्इदानीं मम मरणानन्तरं ते मां इत्थं उच्चे स्थापितवन्तः यत् अहं स्वस्य नगरस्य सर्वं कुरूपं सर्वं दुःखं पश्यामि, यद्यपि मम हृदयं सीसकेन निर्मितं अस्ति तथापि अहं रोदितुं विना शक्नोमि।”

किम्! सः घनसुवर्णेन निर्मितः नास्ति?” इति पक्षी मनसि उक्तवान्सः अतीव नम्रः आसीत् यत् स्वयं किमपि उक्तुं शक्नोति स्म

दूरे,” इति प्रतिमा मधुरस्वरे अवदत्, “दूरे एकस्मिन् लघुप्रदेशे एकं दरिद्रं गृहं अस्तितस्य एकं वातायनं उद्घाटितं अस्ति, तेन अहं एकां स्त्रियं मेजस्य उपरि उपविष्टां पश्यामितस्याः मुखं कृशं श्रान्तं अस्ति, तस्याः हस्तौ कर्कशौ रक्तवर्णौ स्तः, सर्वे सूच्या छिद्रिताः, यतः सा सीवनकारिणी अस्तिसा राज्ञ्याः सर्वोत्तमायाः सेविकायाः सतिनवस्त्रस्य उपरि कामुकपुष्पाणि सीव्यति, यत् अग्रिमे राजदरबारनृत्ये धारयितुं अस्तिगृहस्य कोणे एकः लघुपुत्रः शय्यायां पीडितः शेतेतस्य ज्वरः अस्ति, सः नारङ्गानि याचतेतस्य मातुः नदीजलं विना किमपि नास्ति, अतः सः रोदितिपक्षिन्, पक्षिन्, लघुपक्षिन्, किं त्वं मम खड्गमूले स्थितं रक्तमणिं तस्यै नेष्यसि? मम पादौ एतस्मिन् आधारे बद्धौ स्तः, अहं चलितुं शक्नोमि।”

मम प्रतीक्षा एजिप्ते भवति,” इति पक्षी उक्तवान्। “मम मित्राणि नीलनद्याः उपरि अधः उड्डयन्ति, महालोटसपुष्पैः संवदन्तिशीघ्रं ते महाराजस्य समाधौ निद्रां करिष्यन्तिराजा स्वस्य चित्रितशवपेटिकायां स्वयम् अस्तिसः पीतवस्त्रेण आवृतः अस्ति, सुगन्धद्रव्यैः संरक्षितः अस्तितस्य ग्रीवायां हरितजडितसूत्रं अस्ति, तस्य हस्तौ शुष्कपर्णवत् स्तः।”

पक्षिन्, पक्षिन्, लघुपक्षिन्,” इति राजकुमारः उक्तवान्, “किं त्वं मया सह एकां रात्रिं निवसिष्यसि, मम दूतः भविष्यसि? बालकः अतीव तृषितः अस्ति, माता दुःखिता अस्ति।”

अहं मन्ये यत् बालकान् प्रेमि,” इति पक्षी उत्तरितवान्। “गतग्रीष्मे, यदा अहं नद्यां निवसति स्म, तदा द्वौ अशिष्टौ बालकौ आस्ताम्, यवचक्रिकस्य पुत्रौ, यौ सर्वदा मां प्रति प्रस्तरान् प्रक्षिपन्ति स्मतौ निश्चयेन मां प्रहरितवन्तौ; वयं पक्षिणः अतीव सुगत्या उड्डयामः, तथा अहं चपलतायाः प्रसिद्धकुटुम्बात् आगतः अस्मि; तथापि, एषः अनादरस्य चिह्नम् आसीत्।”

किन्तु सुखी राजकुमारः अतीव दुःखितः आसीत्, यत् लघुपक्षी दुःखितः अभवत्। “अत्र अतीव शीतं अस्ति,” इति सः उक्तवान्; “किन्तु अहं त्वया सह एकां रात्रिं निवसिष्यामि, तव दूतः भविष्यामि।”

धन्यवादः, लघुपक्षिन्,” इति राजकुमारः उक्तवान्

इति पक्षी राजकुमारस्य खड्गमूले स्थितं महान्तं रक्तमणिं उद्धृत्य नगरस्य छादनानाम् उपरि तस्य चञ्चुना सह उड्डयितवान्

सः गिर्जाघरस्य मीनारस्य समीपे उड्डयितवान्, यत्र श्वेतमार्बलदेवदूताः निर्मिताः आसन्सः राजप्रासादस्य समीपे उड्डयित्वा नृत्यस्य ध्वनिं श्रुतवान्एका सुन्दरी युवती स्वस्य प्रेमिणा सह बाल्कनीतः निर्गतवती। “तारकाः कियत् अद्भुताः सन्ति,” इति सः तस्यै उक्तवान्, “प्रेमस्य शक्तिः कियती अद्भुता अस्ति!”

आशासे यत् मम वस्त्रं राजदरबारनृत्यस्य समये तैयारं भविष्यति,” इति सा उत्तरितवती; “अहं कामुकपुष्पाणि तस्य उपरि सीव्यितुं आदिष्टवती; किन्तु सीवनकारिण्यः अतीव आलस्यवत्यः सन्ति।”

सः नदीं अतिक्रम्य, नौकानां मस्तकेषु लम्बमानानि दीपानि अपश्यत्सः गेट्टो अतिक्रम्य, जरतीयाः यहूदाः परस्परं मूल्यं कुर्वन्तः, ताम्रतुलायां धनं तोलयन्तः अपश्यत्अन्ते सः दरिद्रगृहं प्राप्य, अन्तः अपश्यत्बालः ज्वरयुक्तः शय्यायां परिवर्तमानः आसीत्, माता निद्रां गता, सा अतीव श्रान्ता आसीत्सः अन्तः प्रविश्य, महारत्नं स्त्रियाः अङ्गुष्ठानन्तर्गतं मेजोपरि न्यधात्ततः सः शय्यां परितः मृदुतया उड्डयन्, स्वपक्षैः बालस्य ललाटं व्यजनयत्। “कियत् शीतलं मया अनुभूयते,” बालः अवदत्, “अहं निश्चयेन स्वस्थः भविष्यामि,” इति सः सुखदां निद्रां प्राप्तवान्

ततः स्वल्लः सुखराजं प्रति उड्डयन्, स्वकृतं कार्यं तस्मै न्यवेदयत्। “अद्भुतम्,” सः अवदत्, “अहं इदानीं अतीव उष्णं अनुभवामि, यद्यपि अतीव शीतं अस्ति।”

तत् तव शुभकार्यस्य कारणात्,” राजा अवदत्लघुः स्वल्लः चिन्तितुं प्रारभत, ततः सः निद्रां प्राप्तवान्चिन्तनं सर्वदा तं निद्रालुं करोति स्म

दिवसे प्रभाते सः नदीं प्रति उड्डयन्, स्नानं कृतवान्। “कियत् अद्भुतं घटनाम्,” पक्षिविज्ञानस्य प्राध्यापकः अवदत्, यदा सः सेतुं अतिक्रम्य आसीत्। “शीतकाले स्वल्लः!” इति सः स्थानीयपत्रिकायै दीर्घं पत्रं लिखितवान्सर्वे तत् उद्धृतवन्तः, तत् अनेकैः शब्दैः पूर्णम् आसीत् यान् ते अवगच्छन्ति स्म

अद्य रात्रौ अहं ईजिप्तं गमिष्यामि,” स्वल्लः अवदत्, सः तस्य प्रत्याशायां अतीव उत्साहितः आसीत्सः सर्वाणि सार्वजनिकस्मारकाणि दृष्टवान्, गिर्जाघरस्य शिखरे दीर्घकालं उपविष्टवान्यत्र यत्र सः गच्छति स्म, तत्र तत्र चटकाः कूजन्त्यः, परस्परं अवदन्, “कियत् विशिष्टः अतिथिः!” इति सः अतीव आनन्दितः अभवत्

चन्द्रे उदिते सः सुखराजं प्रति उड्डयन्। “ईजिप्तस्य किमपि आदेशाः सन्ति वा?” सः अक्रन्दत्; “अहं इदानीं प्रस्थातुं इच्छामि।”

स्वल्ल, स्वल्ल, लघु स्वल्ल,” राजा अवदत्, “किं त्वं मया सह एकां रात्रिं अधिकं तिष्ठसि?”

ईजिप्ते मम मित्राणि मां प्रतीक्षन्ते,” स्वल्लः उत्तरम् अददात्। “श्वः मम मित्राणि द्वितीयं जलप्रपातं प्रति उड्डयिष्यन्तिनदीघोटकः तत्र नलिनीषु शेते, महति ग्रेनाइटासने देवः मेम्नोनः उपविष्टः अस्तिसः सर्वरात्रिं नक्षत्राणि पश्यति, प्रभाततारिकायां प्रकाशमानायां सः एकं हर्षस्य शब्दं करोति, ततः सः मौनं भवतिमध्याह्ने पीतसिंहाः जलस्य तीरं प्रति पातुं आगच्छन्तितेषां नेत्रे हरितमणिवत् सन्ति, तेषां गर्जनं जलप्रपातस्य गर्जनात् अधिकं भवति।”

स्वल्ल, स्वल्ल, लघु स्वल्ल,” राजा अवदत्, “दूरे नगरस्य पारं अहं एकं युवकं गृहोपरि पश्यामिसः कागदैः आच्छादितं मेजोपरि आनतः अस्ति, तस्य पार्श्वे एके पात्रे शुष्कवायलेटानां गुच्छः अस्तितस्य केशाः भूराः सन्ति, ओष्ठाः दाडिमफलवत् रक्ताः सन्ति, तस्य नेत्रे महान्ते स्वप्निले सन्तिसः नाटकस्य निर्देशकाय नाटकं समाप्तुं प्रयत्नं करोति, परं सः अतीव शीतलः अस्ति यतः सः अधिकं लिखितुं शक्नोतिचूलिकायां अग्निः नास्ति, क्षुधा तं मूर्छितं कृतवती।”

अहं त्वया सह एकां रात्रिं अधिकं प्रतीक्षिष्ये,” स्वल्लः अवदत्, यः वस्तुतः शुभहृदयः आसीत्। “किं अहं तस्मै अन्यं रत्नं नेष्यामि?”

हा! अहं इदानीं रत्नं प्राप्नोमि,” राजा अवदत्; “मम नेत्रे एव शेषं स्तःते दुर्लभनीलमणिभिः निर्मिते स्तः, ये भारतात् सहस्रवर्षेभ्यः पूर्वं आनीताः आसन्तेषां एकं उत्पाट्य तस्मै नयसः तं रत्नविक्रेत्रे विक्रीय, अन्नं इन्धनं क्रीत्वा, स्वनाटकं समापयिष्यति।”

प्रिय राजन्,” स्वल्लः अवदत्, “अहं तत् कर्तुं शक्नोमि,” इति सः रोदितुं प्रारभत्

स्वल्ल, स्वल्ल, लघु स्वल्ल,” राजा अवदत्, “मम आदेशं पालय।”

ततः स्वल्लः राज्ञः नेत्रं उत्पाट्य, छात्रस्य गृहोपरि उड्डयन्छादने छिद्रं आसीत्, अतः प्रवेशः सुकरः आसीत्तेन सः प्रविश्य, कक्षं प्राप्तवान्युवकः स्वहस्तैः मुखं आच्छादितवान्, अतः सः पक्षिणः पक्षस्य शब्दं श्रुतवान्, यदा सः उन्नतवान् तदा सः शुष्कवायलेटेषु सुन्दरं नीलमणिं प्राप्तवान्

अहं प्रशंसां प्राप्तुं प्रारभे,” सः अक्रन्दत्; “एतत् कस्यचित् महान् प्रशंसकात् आगतम्इदानीं अहं मम नाटकं समाप्तुं शक्नोमि,” इति सः अतीव सुखी अभवत्

अग्रिमे दिवसे स्वल्लः बन्दरं प्रति उड्डयन्सः महानौकायाः मस्तके उपविष्टवान्, नाविकान् रज्जुभिः धारातः महान्तान् पेटिकान् उत्क्षिपन्तः अपश्यत्। “होय!” इति ते प्रत्येकं पेटिकायां उत्क्षिप्य अक्रन्दन्। “अहं ईजिप्तं गच्छामि!” स्वल्लः अक्रन्दत्, परं कःचित् अवधीयत, चन्द्रे उदिते सः सुखराजं प्रति उड्डयन्

अहं त्वां विदायं दातुं आगतवान्,” सः अक्रन्दत्

स्वल्ल, स्वल्ल, लघु स्वल्ल,” राजा अवदत्, “किं त्वं मया सह एकां रात्रिं अधिकं तिष्ठसि?”

शीतकालः अस्ति,” स्वल्लः उत्तरम् अददात्, “शीतलः हिमः शीघ्रं आगमिष्यतिईजिप्ते सूर्यः हरिततालवृक्षेषु उष्णः भवति, मकराः कीचके शेरन्ते, आलस्येन परितः पश्यन्तिमम सहचराः बाल्बेकमन्दिरे नीडं निर्मान्ति, गुलाबीश्वेताः कपोताः तान् पश्यन्ति, परस्परं कूजन्तिप्रिय राजन्, अहं त्वां त्यक्तुं बाध्यः अस्मि, परं अहं त्वां कदापि विस्मरिष्यामि, अग्रिमे वसन्ते अहं तुभ्यं द्वे सुन्दरे रत्ने आनेष्यामि ये त्वया दत्तानां स्थाने भविष्यतःरत्नं रक्तगुलाबात् अधिकं रक्तं भविष्यति, नीलमणिः महासागरवत् नीलं भविष्यति।”

अधः चतुरङ्गे,” सुखराजः अवदत्, “एका लघुः दीपशलाकाकन्या तिष्ठतिसा स्वदीपशलाकाः नालिकायां पातितवती, ताः सर्वाः नष्टाः सन्तितस्याः पिता तां ताडयिष्यति यदि सा गृहे किञ्चित् धनं आनेष्यति, सा रोदितितस्याः पादुके वा मोजाः सन्ति, तस्याः लघुः शिरः अनावृतम् अस्तिमम अन्यं नेत्रं उत्पाट्य तस्यै ददातु, तस्याः पिता तां ताडयिष्यति।”

अहं त्वया सह एकां रात्रिं अधिकं तिष्ठिष्यामि,” स्वल्लः अवदत्, “परं अहं तव नेत्रं उत्पाटितुं शक्नोमित्वं तदा अतीव अन्धः भविष्यसि।”

स्वल्ल, स्वल्ल, लघु स्वल्ल,” राजा अवदत्, “मम आदेशं पालय।”

ततः सः राज्ञः अन्यं नेत्रं उत्पाट्य, तेन सह अधः उड्डयन्सः दीपशलाकाकन्यां अतिक्रम्य, रत्नं तस्याः हस्ततले स्थापितवान्। “कियत् सुन्दरं काचखण्डम्,” लघुकन्या अक्रन्दत्; सा हसन्ती गृहं प्रति धावितवती

ततः स्वल्लः राज्ञः समीपं आगतवान्। “त्वं इदानीं अन्धः असि,” सः अवदत्, “अतः अहं त्वया सह सर्वदा तिष्ठिष्यामि।”

, लघु स्वल्ल,” दरिद्रराजा अवदत्, “त्वं ईजिप्तं गन्तुं बाध्यः असि।”

अहं त्वया सह सर्वदा तिष्ठिष्यामि,” स्वल्लः अवदत्, सः राज्ञः पादयोः निद्रां प्राप्तवान्

अग्रिमे दिवसे सः राज्ञः स्कन्धे उपविष्टवान्, तस्मै विचित्रदेशेषु दृष्टानि कथानि अकथयत्सः तस्मै रक्तचञ्चुकानां कथां अकथयत्, ये नीलनद्याः तीरेषु दीर्घपङ्क्तिषु स्थित्वा, स्वचञ्चुभिः स्वर्णमत्स्यान् गृह्णन्ति; स्फिङ्क्सस्य कथां अकथयत्, यः जगतः यावत् प्राचीनः अस्ति, मरुभूमौ निवसति, सर्वं जानाति; व्यापारिणां कथां अकथयत्, ये स्वोष्ट्राणां पार्श्वे मन्दगत्या चलन्ति, स्वहस्तेषु अम्बरमणीन् धारयन्ति; चन्द्रपर्वतानां राज्ञः कथां अकथयत्, यः एबोनीवत् कृष्णः अस्ति, महान् स्फटिकं पूजयति; महान् हरितसर्पस्य कथां अकथयत्, यः तालवृक्षे शेते, तस्य पोषणाय विंशतिः पुरोहिताः मधुपूपकैः कर्तव्यं कुर्वन्ति; पिग्मीजनानां कथां अकथयत्, ये महति सरसि महत्सु पत्रेषु नौकायानं कुर्वन्ति, शलभैः सह सर्वदा युद्धं कुर्वन्ति

प्रिय लघु स्वल्ल,” राजा अवदत्, “त्वं मम अद्भुतानि वृत्तान्तानि कथयसि, परं पुरुषाणां स्त्रीणां दुःखं सर्वेषां अद्भुतानां अधिकं अद्भुतम् अस्तिदुःखात् महत्तरं कोऽपि रहस्यं नास्तिमम नगरस्य उपरि उड्डय, तत्र किं पश्यसि तत् मम कथय।”

ततः स्वल्लः महानगरस्य उपरि उड्डयन्, धनिकान् स्वसुन्दरगृहेषु आनन्दमानान् अपश्यत्, यावत् भिक्षुकाः द्वारेषु उपविष्टाः आसन्सः अन्धकारमयेषु गल्लीषु प्रविश्य, क्षुधार्तानां बालकानां श्वेतानि मुखानि कृष्णेषु वीथिषु निरुद्धानि अपश्यत्सेतोः मण्डपस्य अधः द्वौ लघुबालकौ परस्परं आलिङ्ग्य स्वयं उष्णं कर्तुं प्रयत्नं कुर्वन्तौ आस्ताम्। “कियत् क्षुधार्ताः वयम्!” तौ अवदताम्। “त्वं इह शयितव्यः,” द्वारपालः अक्रन्दत्, तौ वृष्टौ बहिः विचरन्तौ आस्ताम्

ततः सः उड्डयन्, राज्ञः समीपं आगतवान्, यत् दृष्टवान् तत् तस्मै न्यवेदयत्

अहं सुवर्णेन सुशोभितः अस्मि,” इति प्रिन्सः अवदत्, “त्वं तत् पत्रं पत्रं गृहीत्वा मम दरिद्राणां दातव्यम्; जीवन्तः सदा मन्यन्ते यत् सुवर्णं तान् सुखिनः कर्तुं शक्नोति।”

सुवर्णस्य पत्रं पत्रं स्वालोः अपहृतवान्, यावत् ह्याप्पी प्रिन्सः अतीव नीरसः धूसरः दृश्यते स्मसुवर्णस्य पत्रं पत्रं सः दरिद्रेभ्यः आनीतवान्, बालकानां मुखानि रक्तवर्णानि अभवन्, ते हसित्वा मार्गे क्रीडितवन्तः। “अधुना अस्माकं पावकः अस्ति!” इति ते अक्रन्दन्

ततः हिमपातः अभवत्, हिमपातस्य अनन्तरं हिमशीतम् अभवत्मार्गाः रजतनिर्मिताः इव दृश्यन्ते स्म, ते अतीव दीप्तिमन्तः चमकमानाः आसन्; दीर्घाः हिमशलाकाः स्फटिकखड्गाः इव गृहाणां छादनेभ्यः लम्बमानाः आसन्, सर्वे जनाः मृगचर्माणि धृतवन्तः, बालकाः रक्तवर्णानि टोपिकानि धृतवन्तः तथा हिमे स्केटिंगं कृतवन्तः

दरिद्रः लघुः स्वालोः अधिकाधिकं शीतलः अभवत्, परं सः प्रिन्सं त्यक्तवान्, सः तं अतीव प्रेम करोति स्मसः पाचकस्य द्वारस्य बहिः कणान् गृहीतवान् यदा पाचकः पश्यति स्म तथा स्वस्य पक्षौ प्रसार्य स्वयं उष्णं कर्तुं प्रयत्नं कृतवान्

परं अन्ते सः ज्ञातवान् यत् सः मरणं गमिष्यतिसः एकवारं प्रिन्सस्य स्कन्धं प्रति उड्डयितुं बलं प्राप्तवान्। “विदाय, प्रिय प्रिन्स!” इति सः मन्दं अवदत्, “त्वं मम हस्तं चुम्बितुं अनुमतिं दास्यति वा?”

अहं प्रसन्नः अस्मि यत् त्वं अन्ते मिस्रं गमिष्यसि, लघु स्वालो,” इति प्रिन्सः अवदत्, “त्वं अत्र अतीव दीर्घकालं स्थितवान्; परं त्वं मां ओष्ठयोः चुम्बितव्यः, यतः अहं त्वां प्रेम करोमि।”

मिस्रं गच्छामि,” इति स्वालोः अवदत्। “अहं मृत्योः गृहं गच्छामिमृत्युः निद्रायाः भ्राता, वा?”

सः ह्याप्पी प्रिन्सं ओष्ठयोः चुम्बितवान्, तस्य पादयोः मृतवान् पतितवान्

तस्मिन् क्षणे प्रतिमायाः अन्तः एकः विचित्रः ध्वनिः श्रुतः, यथा किमपि भग्नम्तथ्यं तु यत् सीसहृदयं द्विधा भग्नम्निश्चयेन अतीव कठोरं हिमशीतम् आसीत्

प्रातः प्रभाते महापौरः नगरसभासदस्यैः सह चतुष्के चरितवान्ते स्तम्भं प्रति गच्छन्तः सन्तः प्रतिमां प्रति अवलोकितवन्तः: “अहो! ह्याप्पी प्रिन्सः कथं जीर्णः दृश्यते!” इति सः अवदत्

कथं जीर्णः नूनम्!” इति नगरसभासदस्याः अक्रन्दन्, ये सदा महापौरेण सह सहमताः आसन्; ते अवलोकितुं उपगतवन्तः

तस्य खड्गात् माणिक्यं पतितम्, तस्य नेत्रे नष्टे, सः सुवर्णेन शोभते,” इति महापौरः अवदत्; “तथ्यतः, सः भिक्षुकात् अल्पं श्रेष्ठः!”

भिक्षुकात् अल्पं श्रेष्ठः,” इति नगरसभासदस्याः अवदन्

अत्र तस्य पादयोः एकः मृतः पक्षी अस्ति!” इति महापौरः अवदत्। “अस्माभिः निश्चयेन एकं घोषणां प्रकाशयितव्यं यत् पक्षिणः अत्र मरणं अनुमतम्।” इति नगरलेखकः सूचनां लिखितवान्

ततः ते ह्याप्पी प्रिन्सस्य प्रतिमां नीतवन्तः। “यतः सः शोभते, अतः सः उपयुक्तः,” इति विश्वविद्यालयस्य कलाप्राध्यापकः अवदत्

ततः ते प्रतिमां भ्राष्ट्रे द्रावितवन्तः, महापौरः निगमस्य सभां आयोजितवान् यत् धातुना किं कर्तव्यम् इति निर्णेतुम्। “अस्माभिः अन्या प्रतिमा कर्तव्या, निश्चयेन,” इति सः अवदत्, “सा मम प्रतिमा भविष्यति।”

मम प्रतिमा,” इति प्रत्येकः नगरसभासदस्यः अवदत्, ते विवदितवन्तःयदा अहं तेषां विषये अन्तिमवारं श्रुतवान्, ते अद्यापि विवदन्ते स्म

किं विचित्रम्!” इति भ्राष्ट्रस्य कर्मचारिणां निरीक्षकः अवदत्। “एतत् भग्नं सीसहृदयं भ्राष्ट्रे द्रवतिअस्माभिः तत् त्यक्तव्यम्।” इति ते तत् धूलिस्थाने निक्षिप्तवन्तः यत्र मृतः स्वालोः अपि शयितः आसीत्

मम नगरस्य द्वे अत्यन्तं मूल्यवन्ते वस्तुनी आनय,” इति ईश्वरः स्वस्य एकस्य दूतस्य अवदत्; दूतः तं सीसहृदयं मृतं पक्षिणं आनीतवान्

त्वं सम्यक् चितवान्,” इति ईश्वरः अवदत्, “यतः मम स्वर्गस्य उद्याने एषः लघुः पक्षी सदैव गास्यति, मम सुवर्णनगरे ह्याप्पी प्रिन्सः मां स्तोष्यति।”


Standard EbooksCC0/PD. No rights reserved