॥ ॐ श्री गणपतये नमः ॥

स्वार्थी महाकायःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रतिदिनं सायंकाले, विद्यालयात् आगच्छन्तः बालकाः महाकायस्य उद्याने क्रीडितुं गच्छन्ति स्म

तत् उद्यानं विशालं सुन्दरं आसीत्, मृदुहरिततृणैः युक्तम्तत्र तत्र तृणेषु सुन्दराणि पुष्पाणि तारकाणाम् इव स्थितानि, द्वादश आडूवृक्षाः ये वसन्तकाले कोमलानि गुलाबवर्णानि मुक्ताफलवर्णानि पुष्पाणि प्रस्फुटन्ति स्म, शरत्काले समृद्धानि फलानि धारयन्ति स्मपक्षिणः वृक्षेषु उपविश्य मधुरं गायन्ति स्म, यत् बालकाः तेषां श्रवणाय स्वक्रीडां विरमयन्ति स्म। "अत्र कियत् सुखिनः वयम्!" इति ते परस्परं प्रोचुः

एकदा महाकायः प्रत्यागच्छत्सः स्वमित्रं र्निशराक्षसं द्रष्टुं गतवान् आसीत्, सप्त वर्षाणि तेन सह निवासं कृतवान् सप्त वर्षेषु समाप्तेषु सः यत् कथयितुं इच्छति स्म तत् सर्वं कथितवान्, यतः तस्य संवादः सीमितः आसीत्, स्वस्य दुर्गं प्रति प्रत्यागन्तुं निश्चितवान् सः आगच्छन् बालकान् उद्याने क्रीडन्तः अपश्यत्

"अत्र किं करोथ?" इति सः कर्कशस्वरेण प्रोवाच, बालकाः पलायिताः

"मम स्वकीयं उद्यानं मम स्वकीयं उद्यानम्," इति महाकायः अवदत्; "एतत् सर्वे जानन्ति, अहं कस्यापि अन्यस्य क्रीडितुं अनुमतिं दास्यामि।" इति सः चतुर्दिक्षु उच्चं प्राचीरं निर्मितवान्, सूचनापट्टं स्थापितवान्

अतिक्रमणकर्तारः
दण्डनीयाः
भविष्यन्ति

सः अतीव स्वार्थी महाकायः आसीत्

दीनाः बालकाः इदानीं कुत्रापि क्रीडितुं प्राप्नुवन्ते मार्गे क्रीडितुं प्रयत्नं कृतवन्तः, परं मार्गः अतीव धूलिपूर्णः कठिनशिलापूर्णः आसीत्, ते तत् अभवन्ते उच्चप्राचीरं परितः भ्रमन्तः स्वाध्यायसमाप्तौ सुन्दरं उद्यानं विषये वार्तालापं कुर्वन्ति स्म। "अत्र कियत् सुखिनः आस्म," इति ते परस्परं अवदन्

ततः वसन्तः आगच्छत्, सर्वत्र देशे लघुपुष्पाणि लघुपक्षिणः आसन्केवलं स्वार्थीमहाकायस्य उद्याने शीतकालः एव आसीत्पक्षिणः तत्र गातुं इच्छन्ति स्म यतः बालकाः आसन्, वृक्षाः पुष्पितुं विस्मृतवन्तः एकदा सुन्दरं पुष्पं तृणात् बहिः निर्गतम्, परं सूचनापट्टं दृष्ट्वा बालकान् प्रति दुःखितं भूत्वा पुनः भूमौ प्रविष्टम्, निद्रां गतम्केवलं हिमः तुषारः प्रसन्नौ आस्ताम्। "वसन्तः एतत् उद्यानं विस्मृतवान्," इति तौ प्रोचतुः, "अतः वयं सर्ववर्षं अत्र निवासं करिष्यावः।" हिमः स्वस्य महतीं श्वेतां चादरिकां तृणेषु आच्छादितवान्, तुषारः सर्वान् वृक्षान् रजतवर्णेन चित्रितवान्ततः तौ उत्तरवायुं स्वसहितं निवासाय आमन्त्रितवन्तौ, सः आगच्छत् सः फरैः आवृतः आसीत्, सः सर्वदिनं उद्याने गर्जन् चिम्नीपात्राणि पातयति स्म। "एषः आनन्ददायकः स्थलः," इति सः अवदत्, "अवश्यं वयं हिमपातं आगन्तुं आमन्त्रयामः।" इति हिमपातः आगच्छत्प्रतिदिनं त्रिघण्टां यावत् सः दुर्गस्य छादने घर्घरायमाणः अधिकांशान् स्लेटान् भञ्जयति स्म, ततः सः उद्याने परितः यथाशक्ति वेगेन धावति स्मसः धूसरवस्त्रधारी आसीत्, तस्य श्वासः हिमवत् आसीत्

"वसन्तः किमर्थं इतिविलम्बेन आगच्छति इति जानामि," इति स्वार्थी महाकायः अवदत्, सः गवाक्षे उपविश्य स्वस्य शीतलं श्वेतं उद्यानं अवलोकयन्; "मया आशा यत् वातावरणे परिवर्तनं भविष्यति।"

परं वसन्तः कदापि आगच्छत्, ग्रीष्मःशरत्काले सर्वेषां उद्यानानां सुवर्णफलानि दत्तवती, परं महाकायस्य उद्यानाय किमपि दत्तवती। "सः अतीव स्वार्थी," इति सा अवदत्अतः तत्र सर्वदा शीतकालः एव आसीत्, उत्तरवायुः, हिमपातः, तुषारः, हिमः वृक्षेषु नृत्यन्ति स्म

एकस्मिन् प्रातः महाकायः शय्यायां जागरितः आसीत् यदा सः मधुरं संगीतं शुश्रावतत् तस्य कर्णयोः मधुरं प्रतीतम्, सः मन्यते स्म यत् राज्ञः संगीतकाराः गच्छन्तिवास्तवतः तत् केवलं लघुः लिनेटपक्षी तस्य गवाक्षस्य बहिः गायति स्म, परं तस्य उद्याने पक्षिणः गायन्तः श्रुताः इति बहुकालात् अभवत्, अतः तत् तस्य कृते जगति सर्वाधिकं सुन्दरं संगीतम् इव प्रतीतम्ततः हिमपातः तस्य शिरसि नृत्यन् विरमितवान्, उत्तरवायुः गर्जनं विरमितवान्, मधुरः सुगन्धः उन्मुक्तगवाक्षेण तं प्राप्तवान्। "मया विश्वसिति यत् वसन्तः अन्ततः आगच्छत्," इति महाकायः अवदत्; सः शय्यातः उत्थाय बहिः अवलोकितवान्

किं तेन दृष्टम्?

तेन अतीव आश्चर्यजनकं दृश्यं दृष्टम्प्राचीरे लघुः छिद्रं भित्त्वा बालकाः प्रविष्टवन्तः, ते वृक्षाणां शाखासु उपविष्टाः आसन्यावन्तः वृक्षाः तेन दृष्टाः तेषु प्रत्येकं लघुः बालकः आसीत्वृक्षाः बालकान् पुनः प्राप्य प्रसन्नाः भूत्वा स्वयम् पुष्पैः आच्छादितवन्तः, ते बालकानां शिरसि मृदुतया स्वशाखाः चालयन्ति स्मपक्षिणः उड्डयमानाः आनन्देन कूजन्ति स्म, पुष्पाणि हरिततृणेषु उन्नतानि हसन्ति स्मएतत् सुन्दरं दृश्यम् आसीत्, केवलं एकस्मिन् कोणे शीतकालः एव आसीत्सः उद्यानस्य दूरस्थः कोणः आसीत्, तत्र लघुः बालकः स्थितः आसीत्सः अतीव लघुः आसीत् यत् वृक्षस्य शाखाः प्राप्तुं शक्तवान्, सः तस्य परितः भ्रमन् क्रन्दति स्मदीनः वृक्षः अद्यापि हिमेन तुषारेण आच्छादितः आसीत्, उत्तरवायुः तस्य उपरि वहन् गर्जन् आसीत्। "आरोह! लघुबालक," इति वृक्षः अवदत्, सः स्वशाखाः यथाशक्ति नमयति स्म; परं बालकः अतीव लघुः आसीत्

महाकायस्य हृदयं द्रवितम् यदा सः बहिः अवलोकितवान्। "अहं कियत् स्वार्थी आसम्!" इति सः अवदत्; "अधुना मया ज्ञातं यत् वसन्तः किमर्थं आगच्छत्अहं तं दीनं लघुबालकं वृक्षस्य शिखरे स्थापयिष्यामि, ततः अहं प्राचीरं पातयिष्यामि, मम उद्यानं बालकानां क्रीडाङ्गणं सदैव भविष्यति।" सः स्वकृतस्य प्रति अतीव खिन्नः आसीत्

अतः सः सोपानानाम् अधः गत्वा मुख्यद्वारं मृदुतया उद्घाटितवान्, उद्याने प्रविष्टवान्परं बालकाः तं दृष्ट्वा अतीव भीताः भूत्वा सर्वे पलायिताः, उद्यानं पुनः शीतकालः अभवत्केवलं लघुः बालकः पलायितः, यतः तस्य नेत्रे अश्रुभिः पूर्णे आस्ताम् यत् सः महाकायं आगच्छन्तं अपश्यत्महाकायः तस्य पृष्ठतः गुप्तं गत्वा तं मृदुतया स्वहस्ते गृहीत्वा वृक्षे स्थापितवान्वृक्षः तत्क्षणं पुष्पितः अभवत्, पक्षिणः आगत्य तस्मिन् गायन्ति स्म, लघुः बालकः स्वद्वे भुजे प्रसार्य महाकायस्य कण्ठे आलिङ्गितवान्, तं चुम्बितवान् अन्ये बालकाः, यदा ते दृष्टवन्तः यत् महाकायः अधुना दुष्टः आसीत्, पुनः धावन्तः आगच्छन्तः, तैः सह वसन्तः आगच्छत्। "इदानीं एतत् भवतां उद्यानम्, लघुबालकाः," इति महाकायः अवदत्, सः महतीं कुठारिकां गृहीत्वा प्राचीरं पातितवान्यदा जनाः द्वादशवादने बजारं गच्छन्तः ते महाकायं बालकैः सह सर्वाधिकं सुन्दरे उद्याने क्रीडन्तं दृष्टवन्तः

सर्वदिनं ते क्रीडितवन्तः, सायंकाले महाकायं प्रति विदायं दातुं आगच्छन्तः

"परं तव लघुसहचरः कुत्र अस्ति?" इति सः अवदत्: "बालकः यं अहं वृक्षे स्थापितवान्।" महाकायः तं सर्वाधिकं प्रीणाति स्म यतः तेन चुम्बितः आसीत्

"वयं जानीमः," इति बालकाः उत्तरितवन्तः; "सः गतवान्।"

"भवन्तः तं निश्चितं कुर्वन्तु यत् सः श्वः अत्र आगच्छतु," इति महाकायः अवदत्परं बालकाः अवदन् यत् ते जानन्ति यत् सः कुत्र निवसति, तं पूर्वं कदापि दृष्टवन्तः; महाकायः अतीव दुःखितः अभवत्

प्रतिदिनं सायंकाले, विद्यालयसमाप्तौ बालकाः आगत्य महाकायेन सह क्रीडन्ति स्मपरं लघुः बालकः यं महाकायः प्रीणाति स्म सः पुनः कदापि दृष्टःमहाकायः सर्वेषां बालकानां प्रति अतीव दयालुः आसीत्, परं सः स्वस्य प्रथमं लघुसखायं प्रति लालायते स्म, सः अनेकवारं तस्य विषये वदति स्म। "अहं तं द्रष्टुं कियत् इच्छामि!" इति सः वदति स्म

वर्षाणि गतानि, महाकायः अतीव वृद्धः दुर्बलः अभवत्सः अधुना क्रीडितुं शक्तवान्, अतः सः महति आसने उपविश्य बालकानां क्रीडां अवलोकयति स्म, स्वस्य उद्यानं प्रशंसति स्म। "मया अनेकानि सुन्दराणि पुष्पाणि सन्ति," इति सः अवदत्; "परं बालकाः सर्वेषां पुष्पाणां सर्वाधिकं सुन्दराः सन्ति।"

एकस्मिन् शीतकालीनप्रातः सः वस्त्रधारणकाले स्वगवाक्षात् बहिः अवलोकितवान्सः इदानीं शीतकालं द्वेष्टि स्म, यतः सः जानाति स्म यत् एषः केवलं निद्रितः वसन्तः आसीत्, पुष्पाणि विश्रामं कुर्वन्ति स्म

अकस्मात् सः आश्चर्येण स्वनेत्रे मृष्टवान्, अवलोकितवान् निश्चयेन एतत् आश्चर्यजनकं दृश्यम् आसीत्उद्यानस्य दूरस्थे कोणे वृक्षः सुन्दरैः श्वेतैः पुष्पैः आच्छादितः आसीत्तस्य शाखाः सर्वाः सुवर्णवर्णाः आसन्, रजतफलानि तासु लम्बन्ते स्म, तस्य अधः सः लघुः बालकः यं सः प्रीणाति स्म स्थितः आसीत्

महाकायः महतीं आनन्देन सोपानानाम् अधः धावितवान्, उद्याने प्रविष्टवान्सः तृणेषु शीघ्रं गत्वा बालकस्य समीपं आगच्छत्यदा सः अतीव समीपं आगच्छत् तस्य मुखं क्रोधेन रक्तवर्णम् अभवत्, सः अवदत्, "कः त्वां व्रणितवान्?" यतः बालकस्य हस्तयोः द्वयोः कीलयोः चिह्नानि आसन्, लघुपादयोः अपि द्वयोः कीलयोः चिह्नानि आसन्

"कः त्वां व्रणितवान्?" इति महाकायः प्रोवाच; "मां कथय, यत् अहं स्वस्य महतीं खड्गं गृहीत्वा तं हन्मि।"

"नहि!" इति बालकः उत्तरितवान्; "परं एते प्रेम्णः व्रणाः सन्ति।"

"त्वं कः असि?" इति महाकायः अवदत्, तस्य उपरि विचित्रं भयम् अभवत्, सः लघुबालकस्य समक्षं नम्रितवान्

बालकः महाकायं प्रति स्मितवान्, तं प्रति अवदत् , "त्वया एकदा मम उद्याने क्रीडितुं अनुमतिः दत्ता, अद्य त्वं मया सह मम उद्यानं गच्छ, यत् स्वर्गः अस्ति।"

यदा बालकाः तस्मिन् सायंकाले धावन्तः आगच्छन्तः ते महाकायं वृक्षस्य अधः मृतं श्वेतपुष्पैः आच्छादितं दृष्टवन्तः


Standard EbooksCC0/PD. No rights reserved