॥ ॐ श्री गणपतये नमः ॥

तारक-बालकःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं
मिस् मार्गोट् टेन्नन्त्,
मिसेस् अस्क्विथ्

कदाचित् द्वौ दरिद्रौ वनच्छेदकौ महति सरलवने गृहं प्रति गच्छन्तौ आस्ताम्शीतकालः आसीत्, अतीव शीतलः रात्रिःभूमौ शाखासु बहुधा हिमं न्यस्तम् आसीत्तौ गच्छन्तौ यदा तर्हि तयोः पार्श्वयोः लघुशाखाः हिमेन छिद्यन्ते स्मपर्वतप्रवाहं प्रति आगतौ यदा सा निश्चलं वायौ लम्बमाना आसीत्, यतः हिमराजः तां चुम्बितवान् आसीत्

अतीव शीतलं यत् प्राणिनः पक्षिणः किं कर्तव्यम् इति जानन्ति स्म

उघ्!” इति वृकः गर्जितवान्, यदा सः स्वपुच्छं पादयोः मध्ये कृत्वा झाडीं प्रति लङ्घितवान्, “अयं अतीव भयानकः वातावरणःकिमर्थं सरकारः एतत् पश्यति?”

वीट्! वीट्! वीट्!” इति हरितलिनेटाः कूजितवन्तः, “प्राचीना पृथ्वी मृता अस्ति, तां श्वेतशववस्त्रेण आच्छादितवन्तः।”

पृथ्वी विवाहं करिष्यति, एतत् तस्याः वधूवस्त्रम् अस्ति,” इति कपोतयुगलं परस्परं कथयत्तयोः लघुनीलपादौ अतीव हिमेन स्तब्धौ आस्ताम्, परं तौ परिस्थितिं रम्यदृष्ट्या द्रष्टुं कर्तव्यम् इति मन्यते स्म

निरर्थकम्!” इति वृकः गर्जितवान्। “अहं वः कथयामि यत् एतत् सर्वं सरकारस्य दोषः अस्ति, यदि वः मां विश्वसन्ति तर्हि अहं वः भक्षयिष्यामि।” वृकः अतीव व्यावहारिकबुद्धिः आसीत्, सः सदैव उत्तमतर्कस्य अभावे आसीत्

अहं तु,” इति काष्ठकुट्टः अवदत्, यः जन्मतः दार्शनिकः आसीत्, “व्याख्यानानां प्रति अणुसिद्धान्तं अपि गणयामियदि किमपि तथैव अस्ति, तर्हि तथैव अस्ति, इदानीं अतीव शीतलम् अस्ति।”

अतीव शीतलम् अवश्यम् आसीत्उच्चसरलवृक्षे निवसन्तः लघुशशकाः परस्परं नासिकाः घर्षयन्तः स्वयं उष्णं कर्तुं प्रयत्नन्ते स्म, शशकाः स्वगर्तेषु स्वकुण्डलानि कृत्वा द्वारात् बहिः अपि पश्यन्ति स्मकेवलं महाशृङ्गगृध्राः एतत् आनन्दयन्ति स्म इति प्रतीयते स्मतेषां पक्षाः हिमेन अतीव स्तब्धाः आसन्, परं ते चिन्तयन्ति स्म, ते स्वमहत् पीतनेत्राणि घूर्णयन्ति स्म, वने परस्परं आह्वयन्ति स्म, “तु-व्हिट्! तु-हू! तु-व्हिट्! तु-हू! कियत् रम्यः वातावरणः अस्ति!”

द्वौ वनच्छेदकौ स्वाङ्गुलिषु प्रबलं फूत्कुर्वन्तौ महालोहपादुकाभिः हिमं पादैः आहत्य गच्छन्तौ आस्ताम्एकदा तौ गभीरे हिमप्रवाहे निमग्नौ, यवचूर्णकर्तृवत् श्वेतौ अभवताम्एकदा तौ कठिनस्निग्धहिमे सर्पितवन्तौ, यत्र जलाशयजलं हिमेन स्तब्धम् आसीत्, तयोः काष्ठबन्धनानि बन्धनात् निपतितानि, तानि उद्धृत्य पुनः बद्धवन्तौएकदा तौ मार्गं विस्मृतवन्तौ इति मन्यमानौ महाभयं प्राप्तवन्तौ, यतः तौ जानतः स्म यत् हिमः तेषां प्रति क्रूरः अस्ति ये तस्य आलिङ्गने शेरतेपरं तौ शुभसंतमार्टिने विश्वासं कृतवन्तौ, यः सर्वयात्रिणां रक्षकः अस्ति, तौ स्वपदचिह्नानि अनुसृत्य सावधानतया गतवन्तौ, अन्ते वनस्य प्रान्तं प्राप्तवन्तौ, तेषां अधः घट्टे ग्रामस्य दीपान् दृष्टवन्तौ यत्र तौ निवसन्ति स्म

तौ स्वमुक्तौ प्रति अतीव आनन्दितौ आस्ताम्, तौ उच्चैः हसितवन्तौ, पृथ्वी तयोः रजतपुष्पवत् प्रतीयते स्म, चन्द्रः सुवर्णपुष्पवत्

ततः तौ हसित्वा दुःखितौ अभवताम्, यतः तयोः दरिद्रता स्मृतवन्तौ, एकः अन्यं अवदत्, “किमर्थं वयं हसितवन्तः, यतः जीवनं धनिकानां कृते अस्ति, तु अस्माकं कृते? श्रेयः आसीत् यदि वयं वने शीतेन मृतवन्तः, अथवा कश्चित् वन्यपशुः अस्मान् आक्रम्य हतवान्।”

सत्यम्,” इति तस्य सहचरः उत्तरितवान्, “केचन बहु प्राप्नुवन्ति, केचन अल्पं प्राप्नुवन्तिअन्यायः एव जगत् विभक्तवान्, दुःखस्य समानविभागः अस्ति।”

तौ परस्परं स्वदुःखं शोचन्तौ आस्ताम्, इदं विचित्रं घटितम्आकाशात् अतीव दीप्तः सुन्दरः तारः पतितःसः आकाशस्य पार्श्वं प्रति सर्पितवान्, मार्गे अन्यतारकाः प्रति गतवान्, तौ आश्चर्येण तं पश्यन्तौ आस्ताम्, सः तयोः दृष्टौ श्मशानवृक्षसमूहस्य पृष्ठतः अस्तं गतवान् इति प्रतीयते स्म, यः लघुशालायाः समीपे आसीत्

अहो! यः कश्चित् एतत् प्राप्नोति तस्य कृते सुवर्णस्य कुटिलम् अस्ति,” इति तौ आहतुः, तौ धावितवन्तौ, सुवर्णस्य कृते अतीव उत्सुकौ आस्ताम्

तयोः एकः अन्यात् वेगेन धावितवान्, तं अतिक्रम्य वेतसवृक्षेषु मार्गं कृत्वा अन्यपार्श्वे आगतवान्, पश्यतु! श्वेतहिमे सुवर्णस्य वस्तु न्यस्तम् आसीत्सः तस्य प्रति शीघ्रं गतवान्, नम्रः भूत्वा स्वहस्तौ तस्य उपरि स्थापितवान्, सः सुवर्णतन्तुवस्त्रम् आसीत्, तारकाभिः विचित्रं निर्मितम्, बहुधा आवृतम्सः स्वसहचरं आह्वयितवान् यत् सः आकाशात् पतितं निधिं प्राप्तवान्, तस्य सहचरः आगतवान्, तौ हिमे उपविष्टौ, वस्त्रस्य आवरणानि शिथिलीकृतवन्तौ यत् सुवर्णखण्डानि विभजेयाताम्परं हा! तत्र सुवर्णं आसीत्, रजतम्, किमपि निधिः, केवलं निद्रितः लघुबालकः आसीत्

तयोः एकः अन्यं अवदत्: “अस्माकं आशायाः कटुः अन्तः अस्ति, अस्माकं किमपि शुभं अस्ति, यतः बालकः मनुष्यस्य किम् उपयोगं करोति? अस्माभिः एतत् अत्र त्यक्त्वा गन्तव्यम्, यतः वयं दरिद्राः स्मः, स्वबालकानां कृते अपि अन्नं दद्मः, अन्यस्य कृते किम् दास्यामः?”

परं तस्य सहचरः उत्तरितवान्: “, परं एतत् पापं अस्ति यत् बालकं हिमे मरितुं त्यक्त्वा गच्छामः, यद्यपि अहं त्वया इव दरिद्रः अस्मि, बहूनां मुखानां कृते अन्नं दातव्यम् अस्ति, पात्रे अल्पम् अस्ति, तथापि अहं एतत् गृहं प्रति नेष्यामि, मम भार्या तस्य पालनं करिष्यति।”

सः अतीव स्नेहेन बालकं उद्धृतवान्, तं वस्त्रेण आवृत्य कठोरशीतात् रक्षितवान्, ग्रामं प्रति गतवान्, तस्य सहचरः तस्य मूर्खतां कोमलहृदयं अतीव आश्चर्येण पश्यन् आसीत्

ग्रामं प्रति आगतवन्तौ यदा तस्य सहचरः अवदत्, “त्वं बालकं प्राप्तवान्, अतः मम कृते वस्त्रं ददातु, यतः अस्माभिः विभजितव्यम् अस्ति।”

परं सः उत्तरितवान्: “, यतः वस्त्रं मम तव, केवलं बालकस्य अस्ति,” इति सः तं देवश्रीः इति आशीर्वादं दत्त्वा स्वगृहं प्रति गतवान्, द्वारं ताडितवान्

तस्य भार्या द्वारं उद्घाट्य यदा दृष्टवती यत् तस्य पतिः सुरक्षितः आगतवान्, सा तस्य ग्रीवायां बाहू आलिङ्ग्य तं चुम्बितवती, तस्य पृष्ठतः काष्ठबन्धनं गृहीतवती, तस्य पादुकातः हिमं शोधितवती, तं गृहं प्रति आगन्तुं आज्ञापितवती

परं सः तां अवदत्, “अहं वने किमपि प्राप्तवान्, तव कृते आनितवान् यत् त्वं तस्य पालनं करिष्यसि,” इति सः द्वारात् चलितवान्

किम् अस्ति?” इति सा आह्वयितवती। “मम कृते दर्शय, यतः गृहं शून्यम् अस्ति, अस्माकं बहूनां वस्तूनां आवश्यकता अस्ति।” सः वस्त्रं पृष्ठतः आकृष्य तां निद्रितं बालकं दर्शितवान्

हा, भर्तः!” इति सा मन्दं उक्तवती, “किम् अस्माकं स्वबालकाः सन्ति, यत् त्वं परिवर्तितं बालकं गृहं प्रति आनयसि? कः जानाति यत् एतत् अस्माकं कृते दुर्भाग्यं आनेष्यति? वयं कथं तस्य पालनं करिष्यामः?” इति सा तस्य प्रति क्रुद्धा अभवत्

, परं एतत् तारकाबालकः अस्ति,” इति सः उत्तरितवान्; सः तस्य प्राप्तेः विचित्रं वृत्तान्तं कथितवान्

परं सा शान्ता अभवत्, तं उपहसितवती, क्रोधेन अवदत्, आह्वयितवती: “अस्माकं बालकाः अन्नं विना सन्ति, वयं अन्यस्य बालकस्य कृते अन्नं दास्यामः? अस्माकं कृते कः चिन्तां करोति? अस्माकं कृते अन्नं कः ददाति?”

, परं ईश्वरः गृध्राणां अपि चिन्तां करोति, तान् पोषयति,” इति सः उत्तरितवान्

किम् गृध्राः शीतकाले भूखेन म्रियन्ते?” इति सा पृष्टवती। “किम् इदानीं शीतकालः अस्ति?”

पुरुषः किमपि उक्तवान्, परं द्वारात् चलितवान्

वनात् कटुः वायुः उद्घाटितद्वारेण गृहं प्रति आगतवान्, सा कम्पितवती, सा शीतं अनुभूतवती, तं अवदत्: “त्वं द्वारं संवरिष्यसि? गृहे कटुः वायुः आगच्छति, अहं शीतं अनुभवामि।”

कठोरहृदयस्य गृहे कटुः वायुः सदैव आगच्छति ?” इति सः पृष्टवान्स्त्री किमपि उक्तवती, परं अग्नेः समीपं गतवती

ततः कियत्कालानन्तरं सा पुनरावृत्य तमवलोकितवती, तस्याश्च नयने अश्रुपूर्णे आस्ताम् शीघ्रमागत्य शिशुं तस्याः करयोः स्थापयामास, सा तं चुम्बित्वा स्वकीयानां बालकानां कनिष्ठस्य शयनस्थाने निदधौप्रभाते वनच्छेदकः सुवर्णमयां चित्रां चेलां गृहीत्वा महति पेटिकायां स्थापयामास, बालकस्य कण्ठे यः कस्तूरीमाला आसीत् तां तस्य भार्या गृहीत्वा पेटिकायां निदधौ


एवं तारकबालकः वनच्छेदकस्य बालकैः सह पालितः, तैः सह समाने पट्टे उपविष्टः, तेषां सहचरः अभवत्प्रतिवर्षं सः दर्शनेन अधिकं सुन्दरः अभवत्, येन ग्रामवासिनः सर्वे आश्चर्यचकिताः अभवन्, यतः ते कृष्णवर्णाः कृष्णकेशाश्च आसन्, सः तु श्वेतः सुकुमारश्च आसीत्, यथा दन्तदलितं हस्तिदन्तम्, तस्य कुन्तलाः नार्गिसकुसुमानां मालेव आसन्तस्य ओष्ठौ अपि रक्तपुष्पस्य दलयोः इव आस्ताम्, नयने निर्मलजलनद्याः वायोलेटपुष्पयोः इव आस्ताम्, शरीरं अकृष्टक्षेत्रस्य नार्गिसकुसुमस्य इव आसीत्

तथापि तस्य सौन्दर्यं तस्य दुष्कृतं कृतवत्यतः सः अभिमानी, निर्दयः, स्वार्थी अभवत्वनच्छेदकस्य बालकान्, ग्रामस्य अन्यान् बालकांश्च सः अवमन्यते स्म, यतः ते नीचकुलजाः आसन्, सः तु उच्चकुलजः आसीत्, यतः सः तारकात् उत्पन्नः आसीत्, सः तेषां स्वामी अभवत्, तान् स्वकीयान् सेवकान् इति आह्वयति स्मदीनानां, अन्धानां, विकलाङ्गानां, येषां किमपि दुःखं आसीत् तेषां प्रति सः करुणां कृतवान्, अपि तु तेषां प्रति शिलाः प्रक्षिप्य राजमार्गे निष्कासयति स्म, अन्यत्र भिक्षां याचितुं आज्ञापयति स्म, येन तस्मिन् ग्रामे भिक्षार्थं द्वितीयवारं केवलं दस्यवः एव आगच्छन्ति स्मनूनं सः सौन्दर्येण मोहितः आसीत्, दुर्बलान् कुरूपांश्च उपहसति स्म, तेषां प्रति परिहासं कुर्वन्, स्वयं आत्मानं प्रति प्रेम्णा युक्तः आसीत्, ग्रीष्मे वायौ शान्ते सति सः पुरोहितस्य उद्यानस्य कूपस्य समीपे शेते स्म, स्वकीयस्य मुखस्य आश्चर्यं अवलोक्य, स्वस्य सौन्दर्येण सन्तुष्टः भूत्वा हसति स्म

वनच्छेदकः तस्य भार्या तं प्रायः निन्दन्ति स्म, कथयन्ति , “वयं त्वया सह तथा व्यवहरामः यथा त्वं तैः सह व्यवहरसि ये निराश्रिताः सन्ति, येषां रक्षकः नास्तिकिमर्थं त्वं सर्वेषां प्रति एवं निर्दयः असि ये करुणां याचन्ते?”

वृद्धः पुरोहितः प्रायः तं आह्वयति स्म, जीविनां प्रति प्रेम्णा शिक्षितुं प्रयतते स्म, तं कथयन्, “मक्षिका तव भ्रातातस्याः हिंसां मा कुरुवनं प्रति विचरन्तः वन्यपक्षिणः स्वतन्त्राः सन्तितान् स्वस्य सुखाय मा बध्नीःईश्वरेण अन्धसर्पः क्षुद्रपशुश्च निर्मितौ, प्रत्येकस्य स्वस्थानं अस्तित्वं कः यः ईश्वरस्य जगति दुःखं आनयसि? क्षेत्रस्य पशवः अपि तं स्तुवन्ति।”

किन्तु तारकबालकः तेषां वचनानि शृणोति स्म, अपि तु भ्रूकुटिं कुर्वन् उपहसन् स्वकीयान् सहचरान् प्रति गच्छति स्म, तान् नेतुं तस्य सहचराः तं अनुसरन्ति स्म, यतः सः सुन्दरः, शीघ्रगामी आसीत्, नृत्यं कर्तुं, वेणुं वादयितुं, संगीतं कर्तुं शक्नोति स्मयत्र कुत्रापि तारकबालकः तान् नयति स्म, ते तं अनुसरन्ति स्म, यत् किमपि तारकबालकः तान् कर्तुं आज्ञापयति स्म, तत् ते कुर्वन्ति स्मयदा सः तीक्ष्णेन नलिकेन क्षुद्रपशोः मन्ददृष्टिं भिनत्ति स्म, ते हसन्ति स्म, यदा सः कुष्ठरोगिणः प्रति शिलाः प्रक्षिपति स्म, ते अपि हसन्ति स्मसर्वेषु विषयेषु सः तान् शासति स्म, ते तस्य इव कठोरहृदयाः अभवन्


अथ एकदा ग्रामं प्रति एका दरिद्रा भिक्षुकी गच्छति स्मतस्याः वस्त्राणि चीर्णानि मलिनानि आसन्, तस्याः पादौ कर्कशमार्गात् रुधिरं स्रवन्तौ आस्ताम्, सा अत्यन्तं दुःखिता आसीत्श्रान्ता सा एकस्य वटवृक्षस्य अधः उपविश्य विश्रामं कर्तुम्

किन्तु यदा तारकबालकः तां दृष्टवान्, सः स्वकीयान् सहचरान् कथयामास, “पश्यत! सा मलिना भिक्षुकी तस्य सुन्दरस्य हरितपत्रस्य वृक्षस्य अधः उपविष्टा अस्तिआगच्छत, तां निष्कासयामः, यतः सा कुरूपा अप्रियदर्शना अस्ति।”

एवं सः समीपं गत्वा तस्याः प्रति शिलाः प्रक्षिप्य तां उपहसति स्म, सा तं भयेन दृष्ट्वा तस्मात् दृष्टिं अपसारयति स्मयदा वनच्छेदकः, यः समीपस्थे कठिने स्थले काष्ठानि छिनत्ति स्म, तारकबालकस्य कर्म दृष्टवान्, सः धावित्वा तं निन्दितवान्, तं कथयामास, “नूनं त्वं कठोरहृदयः असि करुणां जानासि, यतः अस्या दरिद्रायाः महिलायाः किमपि अपराधं नास्ति यत् त्वं तस्याः सह एवं व्यवहरसि।”

तारकबालकः कोपेन रक्तवर्णः अभवत्, पादं भूमौ ताडयित्वा कथयामास, “त्वं कः यत् मम कर्मणः प्रश्नं करोषि? अहं तव पुत्रः नास्मि यत् तव आज्ञां पालयामि।”

त्वं सत्यं वदसि,” इति वनच्छेदकः उत्तरितवान्, “किन्तु अहं त्वयि करुणां दर्शितवान् यदा अहं त्वां वने प्राप्तवान्।”

यदा सा महिला एतानि वचनानि श्रुतवती, सा उच्चैः आक्रन्दितवती, मूर्च्छां प्राप्तवतीवनच्छेदकः तां स्वगृहं नीत्वा तस्याः भार्यया तस्याः परिचर्या कृता, यदा सा मूर्च्छातः उत्थितवती, तौ तस्याः समक्षे अन्नं जलं स्थापितवन्तौ, तां सान्त्वनां दातुं आज्ञापितवन्तौ

किन्तु सा अन्नं जलं स्वीकृतवती, अपि तु वनच्छेदकं कथयामास, “त्वं उक्तवान् यत् बालकः वने प्राप्तः? अद्यतः दश वर्षाणि अभवन् वा?”

वनच्छेदकः उत्तरितवान्, “आम्, वने एव अहं तं प्राप्तवान्, अद्यतः दश वर्षाणि अभवन्।”

कानि चिह्नानि त्वं तस्य सह प्राप्तवान्?” इति सा आक्रन्दितवती। “किं तस्य कण्ठे कस्तूरीमाला आसीत्? किं तस्य सह सुवर्णमयी तारकाङ्किता चेला आसीत्?”

सत्यम्,” इति वनच्छेदकः उत्तरितवान्, “यथा त्वं वदसि तथैव आसीत्।” सः चेलां कस्तूरीमालां पेटिकातः गृहीत्वा तस्यै दर्शितवान्

यदा सा तानि दृष्टवती, सा हर्षात् रुरोद, कथयामास , “सः मम लघुः पुत्रः यं अहं वने हृतवतीप्रार्थये त्वं तं शीघ्रमेव आह्वय, यतः तस्य अन्वेषणे अहं समग्रे जगति भ्रमितवती।”

एवं वनच्छेदकः तस्य भार्या बहिः गत्वा तारकबालकं आह्वयितवन्तौ, तं कथयितवन्तौ, “गृहं प्रविश, तत्र तव मातरं प्राप्स्यसि या त्वां प्रतीक्षते।”

एवं सः आश्चर्येण महाहर्षेण पूर्णः भूत्वा धावित्वा प्रविष्टवान्किन्तु यदा सः तां दृष्टवान् या तत्र प्रतीक्षते स्म, सः उपहसन् कथयामास, “अहो, कुत्र मम माता? अत्र तु एषा मलिना भिक्षुकी एव दृश्यते।”

सा महिला तं उत्तरितवती, “अहं तव माता अस्मि।”

त्वं उन्मत्ता असि एवं वदितुम्,” इति तारकबालकः कोपेन आक्रन्दितवान्। “अहं तव पुत्रः नास्मि, यतः त्वं भिक्षुकी असि, कुरूपा , चीर्णवस्त्रधारिणी तस्मात् गच्छ, तव मलिनं मुखं पुनः पश्यामि।”

नहि, किन्तु त्वं एव मम लघुः पुत्रः असि, यं अहं वने जनितवती,” इति सा आक्रन्दितवती, सा जानुनी प्रणम्य तस्य प्रति बाहू प्रसारितवती। “दस्यवः त्वां मम समीपात् हृतवन्तः, त्वां मृतुं त्यक्तवन्तः,” इति सा मन्दं मन्दं कथयामास, “किन्तु अहं त्वां दृष्ट्वा प्रत्यभिज्ञातवती, चिह्नानि अपि प्रत्यभिज्ञातवती, सुवर्णमयी तारकाङ्किता चेला कस्तूरीमाला तस्मात् प्रार्थये मया सह आगच्छ, यतः समग्रे जगति त्वां अन्वेष्टुं भ्रमितवतीमया सह आगच्छ, हे पुत्र, यतः मम तव प्रेम्णा आवश्यकता अस्ति।”

किन्तु तारकबालकः स्वस्थानात् चलितवान्, अपि तु तस्याः प्रति हृदयस्य द्वाराणि अवरुध्य, तस्याः दुःखात् रुदन्त्याः ध्वनिः एव श्रूयते स्म

अन्ते सः तां कथयामास, तस्य स्वरः कठोरः कटुश्च आसीत्। “यदि सत्यमेव त्वं मम माता असि,” इति सः कथयामास, “त्वया दूरे एव स्थातव्यं आसीत्, अत्र आगत्य मां लज्जां आनेतव्यं आसीत्, यतः अहं चिन्तयामि यत् अहं कस्यचित् तारकस्य पुत्रः अस्मि, तु भिक्षुक्याः पुत्रः, यथा त्वं मां कथयसितस्मात् गच्छ, त्वां पुनः पश्यामि।”

हा! हे पुत्र,” इति सा आक्रन्दितवती, “त्वं मां गच्छन्तीं दृष्ट्वा चुम्बसि वा? यतः अहं त्वां प्राप्तुं बहु दुःखं प्राप्तवती।”

नहि,” इति तारकबालकः कथयामास, “किन्तु त्वं अत्यन्तं मलिना असि द्रष्टुं, अहं त्वां दृष्ट्वा सर्पं मण्डूकं वा चुम्बेयम्।”

एवं सा महिला उत्थाय वनं प्रति रुदती गतवती, यदा तारकबालकः दृष्टवान् यत् सा गतवती, सः हृष्टः भूत्वा स्वकीयान् सहचरान् प्रति धावित्वा तैः सह क्रीडितुं

किन्तु यदा ते तं आगच्छन्तं दृष्ट्वा, ते तं उपहसन्ति स्म, उक्तवन्तश्च, “किमर्थं, त्वं मण्डूक इव कुत्सितः, सर्प इव घृणास्पदः असित्वं इतः गच्छ, यतः वयं त्वां सह क्रीडितुं सहिष्यामः,” इति उक्त्वा ते तं उद्यानात् बहिष्कृतवन्तः

तारकापुत्रः क्रुद्धः अभवत्, स्वयं अचिन्तयत्, “किमिदं यत् ते मां कथयन्ति? अहं जलकूपं गमिष्यामि, तत्र आत्मानं द्रष्टुं , सः मम सौन्दर्यं कथयिष्यति।”

सः जलकूपं गतवान्, तत्र आत्मानं दृष्टवान् , अहो! तस्य मुखं मण्डूकस्य मुखमिव, तस्य शरीरं सर्प इव आसीत्सः तृणेषु स्वयं पातयत्, रुरोद , स्वयं अचिन्तयत्, “नूनं एतत् मम पापस्य कारणात् मयि आगतम्यतः अहं मातरं निन्दितवान्, तां दूरं प्रेषितवान्, अहं अभिमानी , तस्याः प्रति निर्दयः आसम्अतः अहं तां अन्वेष्टुं सम्पूर्णं जगत् गमिष्यामि, विश्रामं करिष्यामि यावत् तां प्राप्नोमि।”

तस्य समीपं वनच्छेदकस्य कन्या आगच्छत्, सा तस्य स्कन्धे करं स्थापयित्वा उक्तवती, “यदि त्वं तव सौन्दर्यं हतवान्, तत् किम्? अस्माकं सह तिष्ठ, अहं त्वां उपहसिष्यामि।”

सः तस्यै उक्तवान्, “नहि, किन्तु अहं मम मातुः प्रति निर्दयः आसम्, एतत् दुःखं मम दण्डरूपेण प्रेषितम्अतः अहं इतः गन्तव्यः, जगति भ्रमितव्यः यावत् तां प्राप्नोमि, सा मम क्षमां ददातु।”

सः वनं प्रति धावितवान्, मातरं आह्वयितुं , किन्तु कोऽपि उत्तरं आसीत्सः सर्वदिनं तां आह्वयत्, सूर्ये अस्तं गते सः पर्णशय्यायां शयितुं न्यपतत्, पक्षिणः प्राणिनः तस्मात् पलायिताः, यतः ते तस्य निर्दयतां स्मृतवन्तः, सः एकाकी आसीत् मण्डूकं यः तं पश्यति स्म, मन्दगतिः सर्पः यः तस्य समीपं सर्पति स्म

प्रातःकाले सः उत्थितवान्, वृक्षेभ्यः कटुकफलानि चित्वा खादितवान्, महावनं प्रति मार्गं गृहीतवान् , अत्यन्तं रुरोद यत् किमपि सः सम्मुखं प्राप्नोत्, तस्मात् सः पृष्टवान् यदि कदाचित् ते तस्य मातरं दृष्टवन्तः

सः अखुं प्रति उक्तवान्, “त्वं भूमेः अधः गन्तुं शक्नोषिमम माता तत्र अस्ति इति मां कथय।”

अखुः उत्तरं दत्तवान्, “त्वं मम नेत्रे अन्धीकृतवान्कथं अहं जानीयाम्?”

सः लिट्टिं प्रति उक्तवान्, “त्वं उच्चवृक्षाणां शिखरेषु उड्डयितुं शक्नोषि, सम्पूर्णं जगत् द्रष्टुं शक्नोषिमम माता दृश्यते इति मां कथय।”

लिट्टिः उत्तरं दत्तवती, “त्वं मम पक्षौ तव सुखाय छिन्नवान्कथं अहं उड्डयेयम्?”

सः चिरवृक्षे निवसन्तं एकाकिनं शशकं प्रति उक्तवान्, “मम माता कुत्र अस्ति?”

शशकः उत्तरं दत्तवान्, “त्वं मम मातरं हतवान्किं त्वं तव मातरं हन्तुं इच्छसि?”

तारकापुत्रः रुरोद, शिरः नमयित्वा ईश्वरस्य सृष्टेः क्षमां याचितवान्, वने भिक्षुकां अन्वेष्टुं गतवान्तृतीये दिवसे सः वनस्य अन्यं पार्श्वं प्राप्तवान्, मैदानं प्रति अवरोहत्

सः ग्रामेषु गच्छन् बालकाः तं उपहसन्ति स्म, तं प्रति प्रस्तरान् प्रक्षिपन्ति स्म, गोपालाः तं गोशालायां शयितुं अपि अनुमन्यन्ते स्म यतः सः स्थापितधान्येषु किटं आनेतुं शक्नुयात्, सः दृष्टुं इतोऽपि कुत्सितः आसीत्, तेषां कर्मचारिणः तं दूरं प्रेषितवन्तः, कोऽपि तस्य प्रति दयां कृतवान्सः कुत्रापि भिक्षुकां या तस्य माता आसीत् तां श्रुतवान्, यद्यपि सः त्रिवर्षाणि यावत् जगति भ्रमितवान्, बहुधा तां मार्गे स्वस्य अग्रे दृष्टवान् इव, तां आह्वयति स्म, तां अनुधावति स्म यावत् तीक्ष्णाः शिलाः तस्य पादौ रुधिरं कर्तुं प्रभवन्ति स्मकिन्तु सः तां अवरोहितुं शक्तवान्, मार्गे निवसन्तः जनाः सर्वदा निषेधन्ति स्म यत् ते तां दृष्टवन्तः, तद्वत् कां चित्, ते तस्य दुःखं उपहसन्ति स्म

त्रिवर्षाणि यावत् सः जगति भ्रमितवान्, जगति तस्य प्रति प्रेम, दया, दानं आसीत्, किन्तु एतत् जगत् तादृशमेव आसीत् यादृशं सः स्वस्य महाभिमानस्य दिवसेषु स्वस्य कृते निर्मितवान् आसीत्


एकस्मिन् सायंकाले सः नद्याः समीपे स्थितस्य दृढप्राकारस्य नगरस्य द्वारं प्राप्तवान्, श्रान्तः पादपीडितः यद्यपि आसीत्, सः प्रवेष्टुं प्रयत्नं कृतवान्किन्तु द्वाररक्षकाः सैनिकाः तेषां हेल्बर्डान् द्वारे अवरोधं कृतवन्तः, तं प्रति कठोरं उक्तवन्तः, “त्वं नगरे किं कर्तुम् इच्छसि?”

अहं मम मातरं अन्वेष्टुं इच्छामि,” इति सः उत्तरं दत्तवान्, “अहं युष्मान् प्रार्थये यत् मां गन्तुं अनुमन्यध्वं, यतः सा अस्मिन् नगरे अस्ति इति भवेत्।”

किन्तु ते तं उपहसन्ति स्म, तेषां एकः कृष्णश्मश्रुं चालयित्वा, स्वस्य ढालं स्थापयित्वा उक्तवान्, “निश्चयेन, तव माता त्वां दृष्ट्वा प्रसन्ना भविष्यति, यतः त्वं दलदलस्य मण्डूकात्, दलदले सर्पतः अधिकं कुरूपः असित्वं गच्छत्वं गच्छतव माता अस्मिन् नगरे निवसति।”

अन्यः यः पीतध्वजं हस्ते धारयति स्म, तं प्रति उक्तवान्, “का तव माता, किमर्थं त्वं तां अन्वेष्टुम् इच्छसि?”

सः उत्तरं दत्तवान्, “मम माता भिक्षुका यथा अहं अस्मि, अहं तस्याः प्रति दुष्टतया व्यवहृतवान्, अहं युष्मान् प्रार्थये यत् मां गन्तुं अनुमन्यध्वं यतः सा मम क्षमां ददातु, यदि सा अस्मिन् नगरे तिष्ठति।” किन्तु ते अनुमतवन्तः, तं स्वेषां शूलैः ताडितवन्तः

सः रोदन् प्रतिगच्छन्, यस्य कवचं सुवर्णपुष्पैः अलंकृतम् आसीत्, यस्य शिरस्त्राणे सिंहः यः पक्षिणः आसीत् सः आगच्छत्, सैनिकान् पृष्टवान् यः प्रवेशं याचितवान् इतिते तं प्रति उक्तवन्तः, “सः भिक्षुकः, भिक्षुकस्य पुत्रः , अहं तं दूरं प्रेषितवन्तः।”

नहि,” इति सः हसित्वा उक्तवान्, “किन्तु वयं एतत् कुत्सितं वस्तुं दासत्वेन विक्रेष्यामः, तस्य मूल्यं मधुरसुरायाः पात्रस्य मूल्यं भविष्यति।”

एकः वृद्धः दुष्टाकृतिः मनुष्यः यः गच्छन् आसीत् सः आह्वयित्वा उक्तवान्, “अहं तं तस्य मूल्येन क्रीणिष्यामि,” इति उक्त्वा सः मूल्यं दत्तवान्, तारकापुत्रस्य हस्तं गृहीतवान् , तं नगरे प्रवेशयित्वा

ते बहूनि मार्गानि गतवन्तः, ते एकं लघुद्वारं प्राप्तवन्तः यत् प्राकारे स्थापितम् आसीत् यः दाडिमवृक्षेण आच्छादितः आसीत्वृद्धः जस्परस्य मुद्रिकया द्वारं स्पृष्टवान्, तत् उद्घाटितम् अभवत्, ते पञ्च ताम्रपादानि अवरुह्य कृष्णपोतकैः, हरितमृण्मयघटैः पूर्णं उद्यानं प्राप्तवन्तःवृद्धः स्वस्य उष्णीषात् चित्रितरेशमस्य उत्तरीयं गृहीतवान्, तेन तारकापुत्रस्य नेत्रे बद्धवान्, तं स्वस्य अग्रे प्रेषितवान् यदा उत्तरीयं तस्य नेत्रेभ्यः अपासारितम्, तारकापुत्रः स्वयं कारागृहे आसीत्, यः शृङ्गदीपेन प्रकाशितः आसीत्

वृद्धः तस्य अग्रे किञ्चित् फफूंजितं रोटिकां पात्रे स्थापयित्वा उक्तवान्, “भुङ्क्ष्व,” किञ्चित् खारं जलं पात्रे स्थापयित्वा उक्तवान्, “पिब,” इति उक्त्वा सः भुक्त्वा पीत्वा , वृद्धः बहिः गतवान्, द्वारं पृष्ठतः तालं दत्त्वा लौहशृङ्खलया बद्धवान्


अन्यदिवसे वृद्धः, यः वस्तुतः लिब्यायाः मायाविनां सूक्ष्मतमः आसीत्, यः नीलनद्याः समाधिषु निवसतः एकस्य कलां अधीतवान् आसीत्, तस्य समीपं आगच्छत्, तं प्रति क्रुद्धः अभवत् , उक्तवान् , “अस्मिन् नगरस्य द्वारस्य समीपे स्थिते वने त्रयः सुवर्णखण्डाः सन्तिएकः श्वेतसुवर्णस्य, अन्यः पीतसुवर्णस्य, तृतीयस्य सुवर्णं रक्तवर्णस्य अस्तिअद्य त्वं मम कृते श्वेतसुवर्णस्य खण्डं आनेष्यसि, यदि त्वं तं आनेष्यसि, अहं त्वां शतघातैः ताडयिष्यामित्वं शीघ्रं गच्छ, सूर्यास्तसमये अहं उद्यानस्य द्वारे त्वां प्रतीक्षिष्येपश्य यत् त्वं श्वेतसुवर्णं आनेष्यसि, अन्यथा तव दुर्गतिः भविष्यति, यतः त्वं मम दासः असि, अहं त्वां मधुरसुरायाः पात्रस्य मूल्येन क्रीतवान् अस्मि।” इति उक्त्वा सः तारकापुत्रस्य नेत्रे चित्रितरेशमस्य उत्तरीयेन बद्धवान्, तं गृहेण, पोतकानां उद्यानेन नीतवान्, पञ्च ताम्रपादानि आरोहयित्वालघुद्वारं स्वस्य मुद्रिकया उद्घाट्य सः तं मार्गे स्थापयितवान्


तारकापुत्रः नगरस्य द्वारात् बहिः गतवान्, मायाविना यस्य वनस्य उक्तम् आसीत् तत् प्रति आगच्छत्

अद्य एतत् वनम् बहिः दृष्ट्वा अतीव सुन्दरम् आसीत्, गायन्तः पक्षिणः सुगन्धिताः पुष्पाणि पूर्णम् इव प्रतीयन्ते स्मतारकापुत्रः प्रसन्नः तत्र प्रविष्टवान्तथापि तस्य सौन्दर्यं तस्मै अल्पम् एव लाभं दत्तवान्, यतः यत्र कुत्रापि सः गच्छति तत्र कण्टकिताः कण्टकवृक्षाः भूमेः उत्थाय तं परितः आवृण्वन्ति, पापाः दुरालभाः तं दशन्ति, कण्टकिनी स्वकृपाणैः तं विद्धवती, येन सः अतीव दुःखितः अभवत् सः कुत्रापि श्वेतसुवर्णखण्डं प्राप्तवान्, यत् मायाविना उक्तम् आसीत्, यद्यपि सः प्रभातात् मध्याह्नपर्यन्तं, मध्याह्नात् सूर्यास्तपर्यन्तं तस्य अन्वेषणं कृतवान्सूर्यास्तसमये सः स्वगृहं प्रति मुखं कृत्वा क्रन्दितवान्, यतः सः जानाति स्म यत् कः दुर्भाग्यः तस्य प्रतीक्षायां अस्ति

किन्तु यदा सः वनस्य उपान्तं प्राप्तवान्, तदा सः गुल्मात् कस्यचित् वेदनायाः आर्तनादं श्रुतवान्स्वकीयं दुःखं विस्मृत्य सः पुनः तं स्थानं प्रति धावितवान्, तत्र एकं लघु शशकं दृष्टवान्, यत् कस्यचित् व्याधस्य जाले बद्धम् आसीत्

तारकापुत्रः तस्योपरि दयां कृत्वा तं मुक्तं कृतवान्, तं उक्तवान्, “अहं स्वयं दासः अस्मि, तथापि अहं तुभ्यं स्वातन्त्र्यं दातुं शक्नोमि।”

शशकः तं प्रत्युक्तवान्, “निश्चयेन त्वं मम स्वातन्त्र्यं दत्तवान्, अहं तुभ्यं किं प्रतिदानं ददामि?”

तारकापुत्रः तं उक्तवान्, “अहं श्वेतसुवर्णखण्डस्य अन्वेषणं करोमि, कुत्रापि तत् प्राप्तवान्, यदि अहं तत् स्वामिने आनयामि तर्हि सः मां ताडयिष्यति।”

मया सह आगच्छ,” शशकः उक्तवान्, “अहं त्वां तत्र नेष्यामि, यतः अहं जानामि यत् तत् कुत्र गुप्तम् अस्ति, किमर्थं ।”

तारकापुत्रः शशकेन सह गतवान्, तत्र महत् वटवृक्षस्य विदारे श्वेतसुवर्णखण्डं दृष्टवान्, यत् सः अन्विष्यमाणः आसीत्सः आनन्देन पूर्णः अभवत्, तत् गृहीत्वा शशकं उक्तवान्, “यत् सेवां अहं तुभ्यं कृतवान्, त्वं तां बहुगुणितां कृतवान्, यत् दयां अहं तुभ्यं दर्शितवान्, त्वं तां शतगुणितां प्रतिदत्तवान्।”

नहि,” शशकः प्रत्युक्तवान्, “यथा त्वं मया व्यवहृतवान्, तथा अहं त्वया व्यवहृतवान्,” इति उक्त्वा सः शीघ्रं धावितवान्, तारकापुत्रः नगरं प्रति गतवान्

नगरस्य द्वारे एकः कुष्ठरोगी उपविष्टः आसीत्तस्य मुखोपरि धूसरवर्णस्य लिनेनस्य आच्छादनम् आसीत्, नेत्ररन्ध्रेभ्यः तस्य नेत्रे अङ्गारवत् प्रकाशेतेयदा सः तारकापुत्रं आगच्छन्तं दृष्टवान्, तदा सः काष्ठस्य पात्रं आहत्य घण्टां घोषयित्वा तं आहूतवान्, उक्तवान् , “मह्यं एकं मुद्राखण्डं देहि, अन्यथा अहं क्षुधया मरिष्यामियतः ते मां नगरात् बहिष्कृतवन्तः, कोऽपि अस्ति यः मयि दयां करोति।”

हा हतोऽस्मि!” तारकापुत्रः आर्तनादं कृतवान्, “मम पुटके एकं मुद्राखण्डम् एव अस्ति, यदि अहं तत् स्वामिने आनयामि तर्हि सः मां ताडयिष्यति, यतः अहं तस्य दासः अस्मि।”

किन्तु कुष्ठरोगी तं प्रार्थितवान्, यावत् तारकापुत्रः तस्योपरि दयां कृत्वा तस्मै श्वेतसुवर्णखण्डं दत्तवान्


यदा सः मायाविनः गृहं प्राप्तवान्, तदा मायावी तं उद्घाट्य अन्तः आनयत्, तं उक्तवान्, “किं त्वं श्वेतसुवर्णखण्डं आनीतवान्?” तारकापुत्रः उक्तवान्, “नाहम् आनीतवान्।” तदा मायावी तं आक्रम्य ताडितवान्, तस्य सम्मुखं रिक्तं पात्रं स्थापयित्वा उक्तवान्, “भुङ्क्ष्व,” रिक्तं पात्रं दत्त्वा उक्तवान्, “पिब,” तं पुनः कारागारे प्रक्षिप्तवान्

अन्येद्युः मायावी तं समीपं आगतवान्, उक्तवान् , “अद्य यदि त्वं मम पीतसुवर्णखण्डं आनयसि, तर्हि अहं त्वां मम दासं करिष्यामि, त्रिशतं कोशान् दास्यामि।”

तारकापुत्रः वनं गतवान्, सर्वदिनं पीतसुवर्णखण्डस्य अन्वेषणं कृतवान्, किन्तु कुत्रापि तत् प्राप्तवान्सूर्यास्तसमये उपविष्टवान्, रोदनं आरब्धवान्, यदा सः रोदितुं आसीत् तदा तस्य समीपं लघुः शशकः आगतवान्, यं सः जालात् मुक्तं कृतवान् आसीत्

शशकः तं उक्तवान्, “किमर्थं त्वं रोदिषि? वने किं अन्वेषयसि?”

तारकापुत्रः उक्तवान्, “अहं पीतसुवर्णखण्डं अन्वेषयामि, यत् अत्र गुप्तम् अस्ति, यदि अहं तत् प्राप्नोमि तर्हि मम स्वामी मां ताडयिष्यति, दासं करिष्यति।”

मम अनुगच्छ,” शशकः आहूतवान्, सः वने धावितवान् यावत् जलाशयं प्राप्तवान्जलाशयस्य तले पीतसुवर्णखण्डं शयानम् आसीत्

कथं अहं त्वां प्रतिदास्यामि?” तारकापुत्रः उक्तवान्, “पश्य! एषा द्वितीया वारः यदा त्वं मम साहाय्यं कृतवान्।”

नहि, किन्तु त्वं प्रथमं मयि दयां कृतवान्,” शशकः उक्तवान्, सः शीघ्रं धावितवान्

तारकापुत्रः पीतसुवर्णखण्डं गृहीत्वा स्वपुटके स्थापयित्वा नगरं प्रति शीघ्रं गतवान्किन्तु कुष्ठरोगी तं आगच्छन्तं दृष्ट्वा तस्य सम्मुखं धावितवान्, नम्रं भूत्वा आर्तनादं कृतवान्, “मह्यं एकं मुद्राखण्डं देहि, अन्यथा अहं क्षुधया मरिष्यामि।”

तारकापुत्रः उक्तवान्, “मम पुटके एकं पीतसुवर्णखण्डम् एव अस्ति, यदि अहं तत् स्वामिने आनयामि तर्हि सः मां ताडयिष्यति, दासं करिष्यति।”

किन्तु कुष्ठरोगी तं अतीव प्रार्थितवान्, येन तारकापुत्रः तस्योपरि दयां कृत्वा तस्मै पीतसुवर्णखण्डं दत्तवान्

यदा सः मायाविनः गृहं प्राप्तवान्, तदा मायावी तं उद्घाट्य अन्तः आनयत्, उक्तवान् , “किं त्वं पीतसुवर्णखण्डं आनीतवान्?” तारकापुत्रः उक्तवान्, “नाहम् आनीतवान्।” तदा मायावी तं आक्रम्य ताडितवान्, शृङ्खलाभिः बद्धवान्, पुनः कारागारे प्रक्षिप्तवान्

अन्येद्युः मायावी तं समीपं आगतवान्, उक्तवान् , “अद्य यदि त्वं मम रक्तसुवर्णखण्डं आनयसि, तर्हि अहं त्वां मुक्तं करिष्यामि, किन्तु यदि त्वं तत् आनयसि तर्हि अहं निश्चयेन त्वां हनिष्यामि।”

तारकापुत्रः वनं गतवान्, सर्वदिनं रक्तसुवर्णखण्डस्य अन्वेषणं कृतवान्, किन्तु कुत्रापि तत् प्राप्तवान्सायंकाले उपविष्टवान्, रोदनं आरब्धवान्, यदा सः रोदितुं आसीत् तदा तस्य समीपं लघुः शशकः आगतवान्

शशकः उक्तवान्, “यत् रक्तसुवर्णखण्डं त्वं अन्वेषयसि, तत् गुहायां अस्ति या तव पृष्ठतः अस्तिअतः मा रोदिषि, प्रसन्नः भव।”

कथं अहं त्वां प्रतिदास्यामि?” तारकापुत्रः आहूतवान्, “पश्य! एषा तृतीया वारः यदा त्वं मम साहाय्यं कृतवान्।”

नहि, किन्तु त्वं प्रथमं मयि दयां कृतवान्,” शशकः उक्तवान्, सः शीघ्रं धावितवान्

तारकापुत्रः गुहायां प्रविष्टवान्, तस्याः दूरस्थे कोणे रक्तसुवर्णखण्डं प्राप्तवान्सः तत् स्वपुटके स्थापयित्वा नगरं प्रति शीघ्रं गतवान्कुष्ठरोगी तं आगच्छन्तं दृष्ट्वा मार्गमध्ये स्थित्वा आर्तनादं कृतवान्, उक्तवान् , “मह्यं रक्तमुद्राखण्डं देहि, अन्यथा अहं मरिष्यामि,” तारकापुत्रः पुनः तस्योपरि दयां कृत्वा तस्मै रक्तसुवर्णखण्डं दत्तवान्, उक्तवान् , “तव आवश्यकता ममापेक्षया अधिका अस्ति।” तथापि तस्य हृदयं गुरु आसीत्, यतः सः जानाति स्म यत् कः दुर्भाग्यः तस्य प्रतीक्षायां अस्ति


किन्तु पश्य! यदा सः नगरस्य द्वारं प्राप्तवान्, तदा द्वारपालाः नम्रं भूत्वा तं अभिवादितवन्तः, उक्तवन्तः , “कियत् सुन्दरः अस्माकं स्वामी!” नगरस्य जनाः तं अनुगतवन्तः, आर्तनादं कृतवन्तः, “निश्चयेन सम्पूर्णे विश्वे कोऽपि अस्ति यः एतावत् सुन्दरः!” येन तारकापुत्रः रोदितवान्, स्वयं उक्तवान्, “ते मां परिहसन्ति, मम दुःखं लघु मन्यन्ते।” जनसमूहः अतीव विशालः आसीत्, येन सः मार्गस्य सूत्राणि विस्मृतवान्, अन्ते महति चतुष्के स्वयं प्राप्तवान्, यत्र राज्ञः प्रासादः आसीत्

प्रासादस्य द्वारं उद्घाटितम्, नगरस्य पुरोहिताः उच्चाधिकारिणः तस्य सम्मुखं धावितवन्तः, तं नम्रं भूत्वा अभिवादितवन्तः, उक्तवन्तः , “त्वं अस्माकं स्वामी असि यस्य प्रतीक्षां कुर्मः, अस्माकं राज्ञः पुत्रः असि।”

तारकापुत्रः उक्तवान्, “अहं कस्यचित् राज्ञः पुत्रः, किन्तु दरिद्रायाः भिक्षुक्याः पुत्रः अस्मिकथं यूयं वदथ यत् अहं सुन्दरः अस्मि, यतः अहं जानामि यत् अहं दुष्टः दृश्ये।”

तदा सः, यस्य कवचे सुवर्णपुष्पाणि निर्मितानि आसन्, यस्य शिरस्त्राणे सिंहः पक्षयुक्तः आसीत्, ढालं उत्तोल्य आहूतवान्, “कथं मम स्वामी वदति यत् सः सुन्दरः अस्ति?”

तारकपुत्रः अवलोकितवान्, अहो! तस्य मुखं यथा पूर्वमासीत् तथैव आसीत्, तस्य सौन्दर्यं पुनः आगतम्, तस्य नेत्रयोः यत् पूर्वं दृष्टं तत् दृष्टवान्

पुरोहिताः उच्चाधिकारिणः प्रणम्य तं उक्तवन्तः, "पुरातनकाले एतस्मिन् दिने अस्माकं शासितुं योग्यः आगमिष्यति इति प्रोक्तम्तस्मात् अस्माकं स्वामी एतां मुकुटां एतं दण्डं गृह्णातु, तस्य न्याये दयायां अस्माकं राजा भवतु।"

सः तान् उक्तवान्, "अहं अयोग्यः अस्मि, यतः या मां जनयित्री तां अहं निराकृतवान्, तां प्राप्य तस्याः क्षमां प्राप्तुं विना अहं शान्तिं प्राप्नोमितस्मात् मां गमनाय अनुमतिं दत्त, यतः अहं पुनः संसारं भ्रमितुं अवश्यं गच्छामि, यद्यपि यूयं मुकुटं दण्डं आनयथ तथापि अत्र स्थातुं शक्नोमि।" इति उक्त्वा सः तेषां मुखात् नगरस्य द्वारं प्रति गच्छन्तीं वीथिं प्रति मुखं प्रावर्तयत्, अहो! सैनिकानां परितः सम्मर्दिते जनेषु या भिक्षुकी तस्य माता आसीत् तां दृष्टवान्, तस्याः पार्श्वे कुष्ठरोगी यः मार्गे उपविष्टः आसीत् सः अपि आसीत्

तस्य ओष्ठयोः आनन्दस्य आर्तनादः निर्गतः, सः धावित्वा, प्रणम्य तस्याः मातुः पादयोः व्रणान् चुम्बितवान्, तान् स्वस्य अश्रुभिः आर्द्रितवान्सः धूलौ शिरः प्रणम्य, यथा हृदयं भिद्यते तथा रुदन् तां उक्तवान्: "मातः, अहं स्वस्य गर्वे त्वां निराकृतवान्मम नम्रतायां मां स्वीकुरुमातः, अहं त्वां द्वेषं दत्तवान्त्वं मां प्रेम दत्तमातः, अहं त्वां त्यक्तवान्इदानीं तव पुत्रं स्वीकुरु।" किन्तु भिक्षुकी तं प्रति एकं अपि शब्दं उक्तवती

सः स्वस्य हस्तौ प्रसार्य कुष्ठरोगिनः श्वेतपादौ आलिङ्गितवान्, तं उक्तवान्: "त्रिवारं अहं तुभ्यं स्वस्य दयां दत्तवान्मम मातरं मां प्रति एकवारं वदितुं आज्ञापय।" किन्तु कुष्ठरोगी तं प्रति एकं अपि शब्दं उक्तवान्

सः पुनः रुरोद, उक्तवान् : "मातः, मम दुःखं यावत् सोढुं शक्नोमि ततः अधिकम् अस्तिमां क्षमस्व, मां वनं प्रति गन्तुं अनुमतिं दत्त।" भिक्षुकी स्वस्य हस्तं तस्य शिरसि स्थापयित्वा तं उक्तवती, "उत्तिष्ठ," कुष्ठरोगी अपि स्वस्य हस्तं तस्य शिरसि स्थापयित्वा तं उक्तवान्, "उत्तिष्ठ," इति

सः पादयोः उत्थाय तौ अवलोकितवान्, अहो! तौ राजा राज्ञी आस्ताम्

राज्ञी तं उक्तवती, "एषः तव पिता यं त्वं उपकृतवान्।"

राजा उक्तवान्, "एषा तव माता यस्याः पादौ त्वं स्वस्य अश्रुभिः प्रक्षालितवान्।" तौ तस्य कण्ठे पतित्वा तं चुम्बितवन्तौ, तं प्रासादं प्रति आनीय सुन्दरवस्त्रैः अलङ्कृतवन्तौ, तस्य शिरसि मुकुटं स्थापितवन्तौ, हस्ते दण्डं दत्तवन्तौ, नदीतीरे स्थितं नगरं शासितवान्, तस्य स्वामी अभवत्सर्वेषां प्रति बहु न्यायं दयां प्रदर्शितवान्, दुष्टं मायाविनं निर्वासितवान्, वनच्छेदकाय तस्य पत्न्यै बहु धनं प्रेषितवान्, तेषां पुत्रेभ्यः उच्चं सम्मानं दत्तवान्पक्षिणां पशूनां प्रति क्रूरतां कर्तुं कस्यापि अनुमतिं दत्तवान्, प्रेम दयां दानं शिक्षितवान्, दरिद्रेभ्यः अन्नं दत्तवान्, नग्नेभ्यः वस्त्रं दत्तवान्, देशे शान्तिः समृद्धिः अभवत्

किन्तु सः बहुकालं शासितवान्, यतः तस्य दुःखं अतीव आसीत्, तस्य परीक्षायाः अग्निः अतीव कटुः आसीत्, त्रिवर्षाणां अनन्तरं सः मृतःतस्य अनन्तरं यः आगतः सः दुष्टतया शासितवान्


Standard EbooksCC0/PD. No rights reserved