॥ ॐ श्री गणपतये नमः ॥

युवराजःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं
मार्गारेट् महादेव्यै ब्रूक्,
सारावाकस्य राण्यै

तस्याभिषेकदिनस्य पूर्वरात्रिः आसीत्, तरुणः राजा स्वस्य सुन्दरं कोष्ठं एकाकी उपविष्टः आसीत्तस्य सर्वेऽपि सभासदाः तस्मात् विदायं गृहीत्वा, भूमौ शिरः प्रणम्य, तद्दिनस्य औपचारिकरीत्या, महासभागृहं प्रति प्रस्थिताः, आचार्यात् शिष्टाचारस्य कतिपयान् अन्तिमान् पाठान् ग्रहीतुम्; तेषु केचन अद्यापि स्वाभाविकं व्यवहारं धारयन्ति स्म, यत् सभासदः कृते, वक्तव्यं, अत्यन्तं गम्भीरं अपराधम्

बालकः⁠—सः केवलं बालकः आसीत्, षोडशवर्षीयः⁠—तेषां गमनेन खिन्नः आसीत्, सः स्वस्य वितानितशय्यायाः मृदुतल्पेषु निःश्वासं मुक्त्वा पृष्ठतः पतितः, उन्मत्तनेत्रः विवृतमुखः , यथा कश्चित् काननस्य भूरिः, अथवा वनस्य तरुणः मृगः यः शिकारिभिः नूतनं जालेन गृहीतः

अथ , निश्चयेन शिकारिणः एव तं प्राप्तवन्तः, यदा सः नग्नाङ्गः वेणुहस्तः गोपालकस्य पशुगणं अनुगच्छन् आसीत्, यः तं पालितवान्, यस्य पुत्रः इति सः स्वयं मन्यते स्मवृद्धराजस्य एकमात्रायाः पुत्रः गुप्तविवाहेन यया स्थानतः अधः जनः सह विवाहः कृतः⁠—कश्चित् अन्यदेशीयः, केचन वदन्ति स्म, यः स्वस्य वीणावादनस्य अद्भुतमायया तरुणीं राजकुमारीं प्रेम्णा आकृष्टवान्; अन्ये रिमिनीतः कलाकारं वदन्ति स्म, यं राजकुमारी अत्यधिकं, सम्भवतः अतिशयेन, सम्मानितवती, यः नगरात् अकस्मात् अन्तर्धानं गतः, स्वस्य कार्यं गिर्जाघरेषु अपूर्णं त्यक्त्वा⁠—सः यदा केवलं सप्ताहवयस्कः आसीत्, तदा स्वस्य मातुः पार्श्वात्, यदा सा निद्रिता आसीत्, चोरितः, सामान्यकृषकस्य तस्य पत्न्याः अधीनः कृतः, यौ स्वस्य पुत्राणां विना आस्ताम्, वने दूरस्थे प्रदेशे निवसन्तौ, नगरात् अधिकं दिनस्य यात्रायाः दूरेशोकः, अथवा मारी, यथा राजवैद्यः अवदत्, अथवा केचन सूचयन्ति स्म, इतालियनविषं मिश्रितस्य सुरायाः पात्रे दत्तं, तस्य जन्मदात्र्याः श्वेतायाः बालिकायाः प्रबोधनस्य एकघण्टान्तरे एव हतवत्, यदा विश्वासयोग्यः दूतः यः बालकं स्वस्य अश्वस्य पृष्ठे धृत्वा श्रान्ताश्वात् अवरुह्य गोपालकस्य कुटीरस्य कठिनद्वारं ताडितवान्, राजकुमार्याः शरीरं नगरद्वारात् परित्यक्तस्य श्मशानस्य उद्घाटितस्य कब्रस्य अन्तः अवतार्यते स्म, यत्र अन्यस्य अपि शरीरं शयितं आसीत्, यत् आश्चर्यकारिणः विदेशीयस्य सौन्दर्यस्य तरुणस्य, यस्य हस्ताः ग्रन्थिबद्धाः पृष्ठतः बद्धाः आसन्, यस्य वक्षः अनेकैः रक्तव्रणैः छिद्रितम् आसीत्

एतत्, निश्चयेन, कथा यां जनाः परस्परं कण्ठे कथयन्ति स्मनिश्चयेन वृद्धराजः, यदा सः मृत्युशय्यायां आसीत्, स्वस्य महापापस्य पश्चात्तापेन प्रेरितः, अथवा केवलं इच्छन् यत् राज्यं स्वस्य वंशात् अपसरेत्, बालकं आहूतवान्, सभायाः समक्षं, तं स्वस्य उत्तराधिकारिणं स्वीकृतवान्

अथ , प्रथमक्षणात् एव तस्य स्वीकृतौ सः सौन्दर्यस्य प्रति तस्य विचित्रस्य अनुरागस्य चिह्नानि दर्शितवान्, यः तस्य जीवने एतावत् महान् प्रभावं कर्तुं नियतम् आसीत्ये तं सेवार्थं निर्धारितानां कोष्ठानां समूहं प्रति अनुगच्छन्ति स्म, ते अनेकवारं तस्य ओष्ठात् निर्गतं सुखस्य आह्वानं वदन्ति स्म, यदा सः सूक्ष्मवस्त्राणि धन्याभरणानि दृष्ट्वा, यानि तस्य कृते प्रस्तुतानि आसन्, तथा प्रचण्डसुखेन सः स्वस्य कठिनचर्मवस्त्रं मेषचर्मवस्त्रं त्यक्तवान्सः निश्चयेन, कदाचित् वनजीवनस्य सुन्दरं स्वातन्त्र्यं स्मरति स्म, प्रतिदिनं बहुकालं व्याप्नुवन्तं क्लेशकरं राजदरबारस्य औपचारिकतां प्रति सदैव क्रुद्धः भवति स्म, किन्तु अद्भुतं राजभवनं⁠—जोय्यूस्, यत् ते अवदन्⁠—यस्य सः अधिपतिः इति स्वयं प्राप्तवान्, तस्य कृते नूतनं विश्वं सुखाय निर्मितम् इति प्रतीतवान्; सः यदा सभागृहात् अथवा दर्शनकोष्ठात् पलायितुं शक्नोति स्म, तदा सः स्वर्णकांस्यस्य सिंहैः उज्ज्वलपोर्फिरीशिलाभिः युक्तां महतीं सोपानश्रेणीं धावति स्म, कोष्ठात् कोष्ठं प्रकोष्ठात् प्रकोष्ठं भ्रमति स्म, यथा कश्चित् यः सौन्दर्ये दुःखस्य औषधं, रोगात् पुनर्जीवनं अन्विषति

एतासु अन्वेषणयात्रासु, याः सः इति वदति स्म⁠—निश्चयेन, ताः तस्य कृते अद्भुतदेशस्य वास्तविकाः यात्राः आसन्, सः कदाचित् सूक्ष्मकेशाः गौरवर्णाः राजदरबारस्य पृष्ठाः, तेषां उड्डयमानाः चादराः, हर्षोल्लासपूर्णाः पट्टिकाः , सह गच्छन्ति स्म; किन्तु अधिकतरं सः एकाकी भवति स्म, कस्यचित् तीव्रप्रज्ञायाः माध्यमेन, या प्रायः दिव्यज्ञानम् आसीत्, अनुभवन् यत् कलायाः रहस्यानि गुप्ते एव शिक्षितव्यानि, यत् सौन्दर्यं, ज्ञानं इव, एकाकिनं उपासकं प्रेमति


तस्मिन् काले तस्य विषये अनेकाः विचित्राः कथाः प्रचलिताः आसन्कथ्यते स्म यत् स्थूलः बर्गोमास्टरः, यः नगरस्य नागरिकाणां पक्षात् एकं सुसज्जितं भाषणं दातुम् आगतः आसीत्, तं वेनिसनगरात् नूतनं आनीतस्य महतः चित्रस्य समक्षं वास्तविकं पूजां कुर्वन्तं दृष्टवान्, यत् कस्यचित् नूतनदेवतानां पूजां सूचयति स्मअन्यस्मिन् अवसरे सः अनेकान् घण्टान् अदृश्यः आसीत्, दीर्घान्वेषणानन्तरं राजभवनस्य उत्तरस्य गोपुराणां एकस्मिन् लघुकोष्ठे त्राणस्थितः इव आदोनिसस्य मूर्त्या खचितस्य ग्रीकमणेः दर्शनं कुर्वन्तं प्राप्तवान्सः दृष्टः आसीत्, इति कथा प्रचलिता आसीत्, यत् सः स्वस्य उष्णौष्ठौ प्राचीनमूर्तेः संगमरमरस्य ललाटे स्पर्शं कुर्वन् आसीत्, या नद्याः तलात् प्राप्ता आसीत् शिलासेतोः निर्माणावसरे, या हेड्रियनस्य बिथिनियादासस्य नाम्ना अङ्किता आसीत्सः सम्पूर्णां रात्रिं एण्डिमियनस्य रजतमूर्तेः चन्द्रिकाप्रभावं निरीक्ष्य व्यतीतवान्

सर्वाणि दुर्लभानि मूल्यवन्ति पदार्थानि निश्चयेन तस्य प्रति महान् आकर्षणं धारयन्ति स्म, तेषां प्राप्त्यर्थं सः अनेकान् वणिजः प्रेषितवान्, केचन उत्तरसमुद्रस्य कठोरमत्स्यजीविनां सह अम्बरं व्यापारं कर्तुम्, केचन मिस्रं प्रति यत् विचित्रं हरितं फिरोजा प्राप्यते, यत् केवलं राज्ञां समाधिषु प्राप्यते, यत् मायाविशेषं धारयति इति वद्यते, केचन पारसदेशं प्रति रेशमीयाः चित्रिताः मृत्तिकापात्राः , अन्ये भारतं प्रति जालीवस्त्रं रङ्गितं दन्तं चन्द्रकान्तमणीन् जडितान् मणिबन्धान् चन्दनकाष्ठं नीलं एनामेलं सूक्ष्मौर्णाः शालाः क्रेतुम्

किन्तु यत् तं अत्यधिकं व्यापृतं करोति स्म तत् तस्य अभिषेकसमये धारयितव्यं वस्त्रम् आसीत्, सुवर्णसूत्रनिर्मितं वस्त्रं, माणिक्यखचितं मुकुटं, मुक्ताफलपङ्क्तिभिः मुक्ताफलवलयैः युक्तं राजदण्डं निश्चयेन, एतस्य विषये एव सः अद्य रात्रौ चिन्तयति स्म, यदा सः स्वस्य विलासिन्याः शय्यायाः पृष्ठे शयितः आसीत्, विवृताग्निकुण्डे दह्यमानं महत् सरलकाष्ठं निरीक्ष्यरचनाः, याः तत्कालीनानां प्रसिद्धानां कलाकाराणां हस्तात् आगताः आसन्, तस्मै अनेकमासान् पूर्वं प्रस्तुताः आसन्, सः आदेशं दत्तवान् यत् शिल्पिनः दिवारात्रं परिश्रमं कुर्युः यत् ताः निष्पादयेयुः, सम्पूर्णं विश्वं अन्विष्य यत् तेषां कार्याय योग्याः रत्नानि प्राप्यन्ताम्सः स्वयं कल्पनायां गिर्जाघरस्य उच्चवेद्यां राज्ञः सुन्दरवस्त्रधारिणः स्थित्वा पश्यति स्म, तस्य बालिशौ ओष्ठौ स्मितं कुरुतः स्म, तस्य कृष्णवनचक्षुषी उज्ज्वलतेजः प्रकाशयतः स्म

कतिपयकालानन्तरं सः स्वस्य आसनात् उत्थाय, धूमनिर्गमनस्य उत्कीर्णितस्य छत्रस्य आधारं गृहीत्वा, मन्दप्रकाशितं कोष्ठं परितः अवलोकितवान्भित्तिषु सौन्दर्यस्य विजयः प्रदर्शयन्त्यः समृद्धाः चित्रपट्टिकाः आसन्एकं महत् आलम्बनं, अगस्त्यमणिना लाजवर्दमणिना अलङ्कृतं, एकं कोणं पूरयति स्म, गवाक्षस्य सम्मुखं एकं विचित्रं निर्मितं कोष्ठकं स्थितं आसीत्, यस्य लाक्षापट्टिकाः सुवर्णचूर्णेन मोजैकेन अलङ्कृताः आसन्, यस्मिन् वेनिसनगरस्य सूक्ष्माः काचपात्राः, एकं कृष्णसिरायुक्तं ओनिक्सपात्रं स्थापितम् आसीत्पीताः पोस्तकाः शय्यायाः रेशमीयाः आच्छादने स्थिताः आसन्, यथा ते निद्रायाः श्रान्तहस्तात् पतिताः, उच्चाः नलाः खण्डितदन्तनिर्मिताः मखमलस्य छत्रस्य आधारं धारयन्ति स्म, यस्मात् महान्तः उष्ट्रपक्षसमूहाः श्वेतफेनवत् विच्छिन्नस्य छतस्य पाण्डुररजतं प्रति उत्पतन्ति स्महसन् नार्किससः हरितकांस्यनिर्मितः स्वस्य शिरसः उपरि एकं परिष्कृतं दर्पणं धारयति स्ममेजे एकं सपाटं अमेथिस्टपात्रं स्थितं आसीत्

बहिः सः गिर्जाघरस्य महत् गुम्बजं पश्यति स्म, यत् छायामयेषु गृहेषु बुद्बुदवत् प्रतीयते स्म, श्रान्ताः प्रहरिणः नद्याः समीपे धूमिलस्य प्रासादस्य उपरि उपरि चलन्तः आसन्दूरे, उद्याने, एकं कोकिलः गायति स्ममल्लिकायाः मन्दः सुगन्धः विवृतगवाक्षात् आगच्छति स्मसः स्वस्य कृष्णकुन्तलान् ललाटात् पृष्ठतः संयोज्य, एकां वीणां गृहीत्वा, स्वस्य अङ्गुलीभिः तन्त्रीषु विचरति स्मतस्य गुरूणि नेत्रपटानि निमीलितानि, एकं विचित्रं आलस्यं तं आवृणोत्पूर्वं कदापि सः एतावत् तीव्रतया, एतावता उत्कृष्टसुखेन , सौन्दर्यस्य मायां रहस्यं अनुभूतवान् आसीत्

यदा मध्यरात्रौ घण्टायन्त्रात् घण्टानादः श्रूयते स्म, तदा सः एकां घण्टां स्पृशति स्म, तस्य पृष्ठाः प्रविश्य बहु औपचारिकतया तं वस्त्रहीनं कुर्वन्ति स्म, तस्य हस्तेषु गुलाबजलं सिञ्चन्ति स्म, तस्य उपधाने पुष्पाणि विकीर्यन्ति स्मतेषां कोष्ठात् निर्गमनानन्तरं कतिपयक्षणेषु सः निद्रां गतः


यदा सः निद्रां गतः, तदा सः एकं स्वप्नं दृष्टवान्, एतत् तस्य स्वप्नम् आसीत्

सः चिन्तितवान् यत् सः एकस्य दीर्घस्य, नीचस्य अट्टिकायां स्थितः, बहूनां करघानां घर्घरशब्देन सहअल्पः दिवसप्रकाशः जालकवातायनैः प्रविश्य तं दर्शयति स्म यत् तन्तुवायाः कृशाः आकृतयः स्वकीयेषु पेटिकासु नमन्तिपाण्डुराः, रोगग्रस्ताः बालकाः विशालेषु काष्ठेषु उपविष्टाःयदा तन्तुवायाः तन्तुप्रवाहं प्रति धावन्ति तदा ते गुरुणः पट्टिकाः उत्थापयन्ति, यदा तन्तुवायाः स्थगिताः भवन्ति तदा ते पट्टिकाः पातयन्ति तन्तून् संहन्तितेषां मुखानि क्षुधया संकुचितानि, तेषां कृशाः हस्ताः कम्पन्तेकाश्चन कृशाः स्त्रियः एकस्य मेजस्य उपरि उपविष्टाः सीवनं कुर्वन्त्यःएकः भीषणः गन्धः तं स्थानं पूरयतिवायुः दूषितः गुरुः , भित्तयः आर्द्रतया स्रवन्ति

युवराजः एकस्य तन्तुवायस्य समीपं गत्वा तस्य समीपे स्थित्वा तं दृष्टवान्

तन्तुवायः तं क्रोधेन दृष्ट्वा उक्तवान्, “किमर्थं त्वं मां पश्यसि? किं त्वं अस्माकं स्वामिना प्रेषितः गूढचरः असि?”

तव स्वामी कः?” इति युवराजः पृष्टवान्

अस्माकं स्वामी!” इति तन्तुवायः कटुतया उक्तवान्। “सः मम समानः एववस्तुतः अस्माकं मध्ये एतत् एव अन्तरं यत् सः सुन्दराणि वस्त्राणि धारयति यदा अहं चीर्णवस्त्राणि धारयामि, यत् अहं क्षुधया दुर्बलः अस्मि यदा सः अतिभोजनात् पीडितः।”

भूमिः स्वतन्त्रा अस्ति,” इति युवराजः उक्तवान्, “त्वं कस्यापि दासः असि।”

युद्धे,” इति तन्तुवायः उत्तरं दत्तवान्, “बलवन्तः दुर्बलानां दासान् कुर्वन्ति, शान्तौ धनिकाः दरिद्राणां दासान् कुर्वन्तिअस्माभिः जीवितुं कार्यं करणीयं, ते अस्मभ्यं तुच्छं वेतनं ददति येन वयं म्रियामहेवयं तेषां कृते सर्वदिनं परिश्रमं कुर्मः, ते स्वकीयेषु कोष्ठकेषु सुवर्णं संचिन्वन्ति, अस्माकं बालकाः काले पूर्वमेव क्षीयन्ते, येषां प्रति अस्माकं प्रेम तेषां मुखानि कठोराणि दुष्टानि भवन्तिवयं द्राक्षाः पादैः पीडयामः, अन्यः मद्यं पिबतिवयं धान्यं वपामः, अस्माकं भोजनपात्रं रिक्तं भवतिअस्माकं शृङ्खलाः सन्ति, यद्यपि नेत्रं ताः पश्यति; वयं दासाः स्मः, यद्यपि जनाः अस्मान् स्वतन्त्रान् इति कथयन्ति।”

किं एतत् सर्वेषां सह भवति?” इति सः पृष्टवान्,

एतत् सर्वेषां सह भवति,” इति तन्तुवायः उत्तरं दत्तवान्, “युवकानां सह, वृद्धानां सह, स्त्रीणां सह, पुरुषाणां सह, बालकानां सह, वृद्धानां सहवणिजः अस्मान् पीडयन्ति, अस्माभिः तेषां आज्ञाः पालनीयाःपुरोहितः अश्वेन गच्छति स्वकीयान् अक्षमालान् जपति, अस्मासु कस्यापि चिन्ता नास्तिअस्माकं सूर्यरहितेषु मार्गेषु दरिद्रता क्षुधार्तनेत्रैः सर्पति, पापः सिक्तमुखेन तस्याः पृष्ठतः अनुगच्छतिदुःखं प्रातः अस्मान् प्रबोधयति, लज्जा रात्रौ अस्माभिः सह उपविशतिकिं तु एतानि वस्तूनि तव किम्? त्वं अस्माकं असितव मुखं अतीव सुखिनं दृश्यते।” इति सः क्रोधेन मुखं परावृत्य करघायां तन्तुं प्रक्षिप्तवान्, युवराजः दृष्टवान् यत् तत् सुवर्णतन्तुना युक्तम् आसीत्

तस्य महान् भयः जातः, सः तन्तुवायं उक्तवान्, “किं एतत् वस्त्रं यत् त्वं वयसि?”

एतत् युवराजस्य राज्याभिषेकस्य वस्त्रम् अस्ति,” इति सः उत्तरं दत्तवान्; “तव किम् एतत्?”

युवराजः महान् आक्रन्दनं कृतवान्, प्रबुद्धः , लो! सः स्वकीये कक्षे आसीत्, वातायनेन सः महतीं मधुवर्णां चन्द्रिकां धूसरवायौ लम्बमानां दृष्टवान्


सः पुनः निद्रां गतः स्वप्नं दृष्टवान्, एषः तस्य स्वप्नः आसीत्

सः चिन्तितवान् यत् सः एकस्य विशालस्य नौकायाः पटलोपरि शयितः आसीत् यां शतं दासाः नौकां चालयन्ति स्मतस्य पार्श्वे एकस्य कार्पेटस्य उपरि नौकाधिपतिः उपविष्टः आसीत्सः कृष्णवर्णः आसीत्, तस्य उष्णीषः रक्तवर्णस्य रेशमस्य आसीत्महान्तः रजतकुण्डलाः तस्य कर्णयोः स्थूललम्बिकाः नमयन्ति स्म, तस्य हस्तयोः दन्तस्य तुला आसीत्

दासाः नग्नाः आसन्, केवलं चीर्णकौपीनं धारयन्ति स्म, प्रत्येकः जनः स्वस्य पार्श्वस्थेन शृङ्खलया बद्धः आसीत्उष्णः सूर्यः तेषां उपरि प्रकाशितः आसीत्, कृष्णवर्णाः जनाः गलियारे धावन्ति स्म तेषां उपरि चर्ममयैः कोषैः प्रहरन्ति स्मते स्वकीयान् कृशान् बाहून् प्रसार्य जलात् गुरूणि नौकाचालनदण्डान् आकर्षन्ति स्मलवणजलस्य बिन्दवः पत्रात् उत्पतन्ति स्म

अन्ते ते एकस्य लघोः खाडीसस्य प्राप्तवन्तः, मापनं आरब्धवन्तःतीरात् लघुः वायुः प्रवहति स्म, नौकायाः पटलं महान्तं पालं सूक्ष्मेन रक्तवर्णेन धूलिना आच्छादयति स्मत्रयः अरबाः वन्यगर्दभेषु आरूढाः तेषां प्रति शूलान् प्रक्षिप्तवन्तःनौकाधिपतिः एकं चित्रितं धनुः स्वकीये हस्ते गृहीत्वा तेषां एकस्य कण्ठे प्रहारं कृतवान्सः भारेण तरङ्गेषु पतितः, तस्य सहचराः धावित्वा गतवन्तःएका स्त्री पीतवस्त्रेण आच्छादिता उष्ट्रेण मन्दं मन्दं अनुगच्छति स्म, मृतशरीरं प्रति पुनः पुनः पश्यन्ती

यदा ते नौकायाः लङ्गरं निक्षिप्तवन्तः पालं अवरोपितवन्तः, कृष्णवर्णाः जनाः नौकायाः अधोभागं गत्वा एकं दीर्घं रज्जुसोपानं सीसेन भारितं उपस्थापितवन्तःनौकाधिपतिः तत् पार्श्वे प्रक्षिप्तवान्, द्वौ लौहस्तम्भौ दृढौ कृतवान्ततः कृष्णवर्णाः जनाः दासानां कनिष्ठं गृहीत्वा तस्य बन्धनानि अपसारितवन्तः, तस्य नासिके कर्णे मधुना पूरितवन्तः, तस्य कट्यां महान्तं प्रस्तरं बद्धवन्तःसः श्रान्तः सोपानं अवरुह्य जले अन्तर्हितःयत्र सः अन्तर्हितः तत्र काश्चन बुद्बुदाः उत्थिताःअन्ये दासाः कौतूहलेन पार्श्वे झांकितवन्तःनौकायाः अग्रभागे एकः शार्कमोहकः उपविष्टः आसीत्, एकस्य डमरुकस्य नीरसतया ताडयन्

कियत्कालानन्तरं मग्नः जलात् उत्थितः, सोपाने श्वासं कुर्वन् दक्षिणहस्ते एकं मुक्ताफलं धारयन्कृष्णवर्णाः जनाः तत् तस्मात् गृहीत्वा तं पुनः प्रेषितवन्तःदासाः नौकाचालनदण्डेषु निद्रां गताः

सः पुनः पुनः उत्थितः, प्रत्येकं वारं सः एकं सुन्दरं मुक्ताफलं आनयति स्मनौकाधिपतिः तानि तोलितवान्, हरितचर्ममये एकस्य लघोः कोष्ठके निक्षिप्तवान्

युवराजः वक्तुं प्रयत्नं कृतवान्, किन्तु तस्य जिह्वा तालुने आसक्ता इव आसीत्, तस्य ओष्ठाः चलितुं इच्छन्ति स्मकृष्णवर्णाः जनाः परस्परं कलकलं कुर्वन्ति स्म, एकस्य दीप्तमणिमालायाः विषये विवादं कुर्वन्ति स्मद्वौ सारसौ नौकायाः चतुर्दिकं परिभ्रमन्ति स्म

ततः मग्नः अन्तिमवारं उत्थितः, यत् मुक्ताफलं सः आनयति स्म तत् ओर्मुजस्य सर्वेषां मुक्ताफलानां अपेक्षया सुन्दरम् आसीत्, यत् पूर्णचन्द्रस्य आकारेण आसीत्, प्रातःतारकायाः अपेक्षया शुक्लतरम् आसीत्किन्तु तस्य मुखं विचित्रतया पाण्डुरम् आसीत्, यदा सः पटलोपरि पतितः तदा तस्य कर्णाभ्यां नासिकाभ्यां रक्तं प्रस्रुतम्सः किञ्चित्कालं कम्पितवान्, ततः सः स्थिरः अभवत्कृष्णवर्णाः जनाः स्कन्धौ कम्पितवन्तः, शरीरं जले प्रक्षिप्तवन्तः

नौकाधिपतिः हसितवान्, प्रसार्य मुक्ताफलं गृहीत्वा, यदा तं दृष्टवान् तदा तं ललाटे स्पृष्ट्वा नमितवान्। “एतत्,” इति सः उक्तवान्, “युवराजस्य राजदण्डस्य कृते भविष्यति,” इति सः कृष्णवर्णेभ्यः जनेभ्यः लङ्गरं उत्थापयितुं संकेतं दत्तवान्

यदा युवराजः एतत् श्रुतवान् तदा सः महान् आक्रन्दनं कृतवान्, प्रबुद्धः , वातायनेन सः प्रभातस्य दीर्घाः धूसराः अङ्गुल्यः क्षीयमाणान् तारकान् गृह्णन्त्यः दृष्टवान्


सः पुनः निद्रां गतः स्वप्नं दृष्टवान्, एषः तस्य स्वप्नः आसीत्

सः चिन्तितवान् यत् सः एकस्य धूम्रवर्णस्य वनस्य मध्ये भ्रमति स्म, यत् विचित्रैः फलैः सुन्दरैः विषैः पुष्पैः आवृतम् आसीत्सर्पाः तं गच्छन्तं दृष्ट्वा फुफकारं कुर्वन्ति स्म, दीप्ताः शुकाः शाखातः शाखां प्रति कूजन्तः उत्पतन्ति स्मविशालाः कूर्माः उष्णे कीचके शयिताः आसन्वृक्षेषु वानराः मयूराः आसन्

सः गच्छन् गच्छन् वनस्य सीमां प्राप्तवान्, तत्र सः एकं विशालं जनसमूहं शुष्कनद्याः तले परिश्रमं कुर्वन्तं दृष्टवान्ते पिपीलिकाः इव शिलां प्रति आरोहन्ति स्मते भूमौ गभीरान् गर्तान् खनन्ति स्म तेषु अवरोहन्ति स्मकेचन ते महान्तैः कुठारैः शिलाः विदारयन्ति स्म; अन्ये वालुकायां हस्तं प्रक्षिप्तवन्तः

ते कण्टकवृक्षान् मूलात् उत्पाटितवन्तः, रक्तवर्णानि पुष्पाणि पादैः कुट्टितवन्तःते शीघ्रं शीघ्रं गच्छन्ति स्म परस्परं आह्वानं कुर्वन्ति स्म, कोऽपि जनः निष्क्रियः आसीत्

एकस्य गुहायाः अन्धकारात् मृत्युः लोभः तान् पश्यन्तौ आस्ताम्, मृत्युः उक्तवान्, “अहं श्रान्तः अस्मि; मम कृते तेषां तृतीयांशं दत्त्वा मां गमय।” किन्तु लोभः शिरः कम्पितवान्। “ते मम सेवकाः सन्ति,” इति सा उत्तरं दत्तवती

मृत्युः तां उक्तवान्, “तव हस्ते किम् अस्ति?”

मम हस्ते त्रयः धान्यकणाः सन्ति,” इति सा उत्तरं दत्तवती; “तव किम् एतत्?”

मम कृते एकं कणं दत्त्वा,” इति मृत्युः आक्रन्दितवान्, “मम उद्याने रोपयितुं; केवलं एकं कणं, अहं गमिष्यामि।”

अहं तुभ्यं किमपि दास्यामि,” इति लोभः उक्तवान्, सा स्वकीयं हस्तं वस्त्रस्य स्कन्धे गूढं कृतवती

मृत्युः हसित्वा, पात्रं गृहीत्वा, जलाशये निमज्जितवान्, तस्मात् पात्रात् ज्वरः उत्थितःसा महाजनसमूहं प्रविश्य, तेषां तृतीयांशं मृतं कृतवतीशीतलः कुहरः तां अनुगतवान्, जलसर्पाः तस्याः पार्श्वे धावितवन्तः

लोभः तृतीयांशं मृतं दृष्ट्वा स्वकीयं वक्षः ताडितवती, रुरोद सा निष्फलं वक्षः ताडितवती, उच्चैः चुक्रोश। "त्वया मम सेवकानां तृतीयांशः हतः," इति सा अवदत्, "त्वं गच्छतार्तार्यपर्वतेषु युद्धं वर्तते, तत्र उभयपक्षीयाः राजानः त्वां आह्वयन्तिअफगानाः कृष्णवृषभं हत्वा युद्धाय प्रस्थिताःते स्वकीयैः शूलैः स्वकीयानि ढालानि ताडितवन्तः, लोहशिरस्त्राणानि धृतवन्तः मम घाटी तव किमर्थं, यत् त्वं तत्र स्थित्वा विलम्बसे? गच्छ, पुनः मा आगच्छ।"

"नहि," इति मृत्युः उत्तरितवान्, "यावत् त्वया मे धान्यं दीयते, तावत् अहं गमिष्यामि।"

किन्तु लोभः स्वकीयं हस्तं संवृतवती, दन्तान् दृढीकृतवती । "अहं तुभ्यं किमपि दास्यामि," इति सा मर्मरितवती

मृत्युः हसित्वा, कृष्णशिलां गृहीत्वा, वने प्रक्षिप्तवान्, ततः कण्टकारीवनात् ज्वरः ज्वलन्ती वस्त्रधारिणी उत्थितासा जनसमूहं प्रविश्य, तान् स्पृष्टवती, यः यः स्पृष्टः सः मृतःसा चलन्ती यावत् तस्याः पादतलात् तृणं शुष्कं जातम्

लोभः कम्पितवती, मस्तके भस्म धृतवती । "त्वं क्रूरः," इति सा अवदत्; "त्वं क्रूरःभारतस्य प्राकारयुक्तनगरेषु दुर्भिक्षं वर्तते, समरकन्दस्य जलाशयाः शुष्काः जाताःईजिप्तस्य प्राकारयुक्तनगरेषु दुर्भिक्षं वर्तते, मरुभूमेः टिड्डाः आगताःनीलनदी स्वकीयान् तीरान् अतिक्रान्तवती, पुरोहिताः ईसिस् ओसिरिस् शप्तवन्तःत्वं तेषां पुरतः गच्छ ये त्वां अपेक्षन्ते, मम सेवकान् मां विहाय।"

"नहि," इति मृत्युः उत्तरितवान्, "यावत् त्वया मे धान्यं दीयते, तावत् अहं गमिष्यामि।"

"अहं तुभ्यं किमपि दास्यामि," इति लोभः अवदत्

मृत्युः पुनः हसितवान्, स्वकीयान् अङ्गुलीन् संलापयित्वा, स्त्री आकाशे उड्डयमाना आगतातस्याः ललाटे मारी लिखिता आसीत्, कृशाः गृध्राः तस्याः परितः भ्रमन्ति स्मसा घाटीं स्वकीयैः पक्षैः आच्छादितवती, कोऽपि जीवितः अवशिष्टः

लोभः क्रोशन्ती वने पलायितवती, मृत्युः स्वकीये रक्ताश्वे आरूढः, वेगेन अश्वं चालितवान्, तस्य अश्वचालनं वायोः अपि वेगवत्तरम् आसीत्

घाट्याः अधः पङ्कात् अजगराः भीषणाः चर्मावृताः प्राणिनः निर्गताः, शृगालाः वालुकायां धावन्तः आसन्, नासिकाभ्यां वायुं आघ्रायन्तः

युवराजः रुरोद, अवदत् चः "एते के आसन्, किमर्थं ते अन्विषन्ति स्म?"

"राज्ञः मुकुटाय माणिक्यानि," इति तस्य पृष्ठतः स्थितः एकः उत्तरितवान्

युवराजः चकितः जातः, परावृत्य, सः यात्रिकवेषधारिणं पुरुषं दृष्टवान्, यः स्वकीये हस्ते रजतदर्पणं धृतवान् आसीत्

सः विवर्णः जातः, अवदत् चः "कस्य राज्ञः?"

यात्रिकः उत्तरितवान्, "अत्र दर्पणे पश्य, त्वं तं द्रक्ष्यसि।"

सः दर्पणे अपश्यत्, स्वकीयं मुखं दृष्ट्वा, महान् आक्रोशः कृतवान्, प्रबुद्धः , प्रकाशः सूर्यस्य कक्षं प्रविशति स्म, उद्यानवृक्षेषु पक्षिणः गायन्ति स्म


प्रधानमन्त्री राज्यस्य उच्चपदस्थाः प्रविश्य, तस्मै नमस्कृतवन्तः, पृष्ठतः स्थिताः तस्मै सुवर्णवस्त्रं आनीतवन्तः, मुकुटं राजदण्डं तस्य पुरतः स्थापितवन्तः

युवराजः तान् अपश्यत्, ते सुन्दराः आसन्ते यत् किमपि सः पूर्वं दृष्टवान् ततः अपि सुन्दरतराः आसन्किन्तु सः स्वकीयान् स्वप्नान् स्मृतवान्, स्वकीयान् अधिपतीन् अवदत् चः "एतानि वस्तूनि अपसारयत, यतोहं तानि धारयिष्यामि।"

दरबारीः आश्चर्यचकिताः जाताः, केचन तेषां हसितवन्तः, यतोहं ते मन्यन्ते स्म यत् सः परिहासं करोति

किन्तु सः तेषां पुरतः कठोरतया अवदत्, अवदत् चः "एतानि वस्तूनि अपसारयत, मत् दूरे स्थापयतयद्यपि अद्य मम राज्याभिषेकदिवसः, अहं तानि धारयिष्यामियतोहं दुःखस्य करघट्टे, पीडायाः शुभ्रहस्तैः एतत् मम वस्त्रं विनिर्मितम्माणिक्यस्य हृदये रुधिरं वर्तते, मुक्तायाः हृदये मृत्युः वर्तते।" इति सः तेषां पुरतः स्वकीयान् त्रीन् स्वप्नान् कथितवान्

दरबारीः तान् श्रुत्वा, परस्परं अपश्यन्, मर्मरितवन्तः चः "निश्चयेन सः उन्मत्तः, यतोहं स्वप्नः स्वप्नः एव, दृष्टिः दृष्टिः एवते वास्तविकाः सन्ति यत् तेषां प्रति ध्यानं दीयेतअस्माकं तेषां जीवनैः किं सम्बन्धः ये अस्माकं कृते श्रमन्ति? किं मनुष्यः अन्नं खादेत् यावत् सः वपितारं पश्यति, किं वा सुरां पिबेत् यावत् सः द्राक्षाक्षेत्रपालकेन सह वदति?"

प्रधानमन्त्री युवराजं प्रति अवदत्, "हे स्वामिन्, तव एतानि कृष्णविचारान् परित्यज्य, एतत् सुन्दरं वस्त्रं धारय, एतत् मुकुटं स्वकीये शिरसि स्थापययतोहं जनाः कथं ज्ञास्यन्ति यत् त्वं राजा असि, यदि त्वं राजवस्त्रं धारयसि?"

युवराजः तं अपश्यत्। "किं एवं वर्तते?" इति सः पृष्टवान्। "किं ते मां ज्ञास्यन्ति यत् अहं राजा अस्मि यदि अहं राजवस्त्रं धारयामि?"

"ते त्वां ज्ञास्यन्ति, हे स्वामिन्," इति प्रधानमन्त्री अवदत्

"अहं मन्ये यत् राजसदृशाः मनुष्याः आसन्," इति सः उत्तरितवान्, "किन्तु भवतः वचनानुसारं भवितुं शक्यतेकिन्तु अहं एतत् वस्त्रं धारयिष्यामि, एतत् मुकुटं धारयिष्यामि, यथा अहं राजभवनं प्रविष्टवान् तथैव अहं तत् निर्गमिष्यामि।"

सः तान् सर्वान् निर्गन्तुम् आदिष्टवान्, एकं पृष्ठतः स्थितं बालकं विना, यः तस्य सहचरः आसीत्, सः स्वतः एकवर्षं युवः आसीत्तं सः स्वकीयाय सेवायै रक्षितवान्, स्वच्छजले स्नात्वा, सः महान् चित्रितः पेटिकां उद्घाटितवान्, तस्मात् चर्ममयम् अङ्गरक्षकं कर्कशं मेषचर्ममयं वस्त्रं आनीतवान् यत् सः गिरिप्रदेशे अजपालकस्य रोमशाः छागाः पालयन् धृतवान् आसीत्तानि सः धृतवान्, स्वकीये हस्ते कर्कशं अजपालकस्य दण्डं गृहीतवान्

बालकः स्वकीये महति नीलनेत्रे आश्चर्यचकितः जातः, हसित्वा तं प्रति अवदत्, "हे स्वामिन्, अहं तव वस्त्रं दण्डं पश्यामि, किन्तु तव मुकुटः कुत्र?"

युवराजः वन्यगुल्मस्य शाखां उत्पाटितवान्, तां वक्रीकृतवान्, मुकुटाकारं कृतवान्, स्वकीये शिरसि स्थापितवान्

"एषः मम मुकुटः भविष्यति," इति सः उत्तरितवान्

एवं वेषधारी सः स्वकीयात् कक्षात् महासभायां प्रविष्टवान्, यत्र अधिपतयः तस्य प्रतीक्षां कुर्वन्ति स्म

अधिपतयः प्रमुदिताः जाताः, केचन तस्य पुरतः आक्रोशितवन्तः, "हे स्वामिन्, जनाः स्वकीयस्य राज्ञः प्रतीक्षां कुर्वन्ति, त्वं तेभ्यः भिक्षुकं दर्शयसि," अन्ये क्रुद्धाः जाताः, अवदन् चः "सः अस्माकं राज्यस्य अपमानं करोति, अस्माकं स्वामी भवितुं अयोग्यः अस्ति।" किन्तु सः तेषां प्रति एकं अपि वचनं उक्तवान्, गतवान्, प्रकाशमानं पोर्फिरीमयं सोपानं अवरोहितवान्, कांस्यद्वाराणि अतिक्रम्य, स्वकीये अश्वे आरूढः, गिर्जाघरं प्रति अश्वं चालितवान्, बालकः तस्य पार्श्वे धावन्

जनाः हसितवन्तः, अवदन् चः "एषः राज्ञः मूर्खः अश्वारूढः गच्छति," इति ते तं उपहसितवन्तः

सः अश्वं नियन्त्रितवान्, अवदत् चः "नहि, किन्तु अहं राजा अस्मि।" इति सः तेषां पुरतः स्वकीयान् त्रीन् स्वप्नान् कथितवान्

जनसमूहात् एकः पुरुषः निर्गतवान्, तं प्रति कटुतया अवदत्, अवदत् चः "हे महोदय, किं त्वं जानासि यत् धनिकानां विलासात् दरिद्राणां जीवनं भवति? तव वैभवेन अस्माकं पोषणं भवति, तव दोषैः अस्माकं भोजनं दीयतेकठिनस्वामिनः कृते श्रमणं कटुकं भवति, किन्तु स्वामिनः अभावे श्रमणं ततः अपि कटुकतरं भवतिकिं त्वं मन्यसे यत् काकाः अस्मान् पोषयिष्यन्ति? एतेषां कृते तव कः उपायः? किं त्वं क्रेतारं प्रति अवदिष्यसि, 'त्वं एतावत् मूल्येन क्रेष्यसि,' विक्रेतारं प्रति अवदिष्यसि, 'त्वं एतस्मिन् मूल्ये विक्रेष्यसि'? अहं मन्येतस्मात् त्वं स्वकीयं राजभवनं प्रति गच्छ, स्वकीयं पाटलवर्णं सूक्ष्मवस्त्रं धारयअस्माकं सह किं सम्बन्धः, अस्माकं दुःखैः किं सम्बन्धः?"

"किं धनिकाः दरिद्राः भ्रातरः सन्ति?" इति युवराजः पृष्टवान्

"आम्," इति पुरुषः उत्तरितवान्, "धनिकभ्रातुः नाम कैन्।"

युवराजस्य नेत्रे अश्रुणि पूर्णे जाते, सः जनानां मर्मरितवचनानि अतिक्रम्य अश्वं चालितवान्, बालकः भीतः जातः, तं परित्यज्य गतवान्


महाकथाद्रव्यस्य प्रवेशद्वारं प्राप्तवान्, सैनिकाः स्वकीयान् हल्बर्टान् बहिः प्रसार्य अवदन्, "अत्र किं इच्छसि? अनेन द्वारेण कोऽपि प्रविशति यावत् राजा।"

क्रोधेन मुखं रक्तवर्णं कृतवान्, तान् अवदत्, "अहं राजा अस्मि," इति उक्त्वा तेषां हल्बर्टान् अपसार्य प्रविष्टवान्

वृद्धः बिशपः तं छागपालकस्य वस्त्रेण आगच्छन्तं दृष्ट्वा आश्चर्येण स्वस्य सिंहासनात् उत्थाय तं प्रति गत्वा अवदत्, "हे पुत्र, किं एतत् राज्ञः वस्त्रम्? केन मुकुटेन त्वां मुकुटयामि, किं दण्डं तव हस्ते दास्यामि? नूनं एषः तव आनन्दस्य दिवसः भवितुम् अर्हति, तु अवमानस्य दिवसः।"

"किं आनन्दः शोकेन निर्मितं वस्त्रं धारयेत्?" इति युवराजः अवदत् तस्मै स्वस्य त्रयः स्वप्नान् अकथयत्

बिशपः तान् श्रुत्वा भ्रुकुटिं चक्रे, अवदत् , "हे पुत्र, अहं वृद्धः अस्मि, मम जीवनस्य शीतकाले, जानामि यत् विश्वे बहवः पापकर्माणि क्रियन्तेउग्राः डाकिनः पर्वतेभ्यः अवतीर्य बालकान् हरन्ति, मूरेषु विक्रीणन्तिसिंहाः यात्रिकाणां पथं प्रतीक्षन्ते, उष्ट्रान् आक्रमन्तिवन्यः वराहः उपत्यकायां धान्यं उन्मूलयति, शृगालाः पर्वते द्राक्षालताः खादन्तिसमुद्रतटे चौराः विनाशं कुर्वन्ति, मत्स्यजीविनां नौकाः दहन्ति, तेषां जालानि हरन्तिलवणमार्गेषु कुष्ठिनः निवसन्ति; तेषां गृहाणि वेणुभिः निर्मितानि, कोऽपि तेषां समीपं गच्छतिभिक्षुकाः नगरेषु भ्रमन्ति, श्वभिः सह भोजनं कुर्वन्तिकिं त्वं एतानि भविष्यन्ति इति कर्तुं शक्नोषि? किं त्वं कुष्ठिनं स्वस्य शय्यायां स्थापयिष्यसि, भिक्षुकं स्वस्य भोजनपट्टे? किं सिंहः तव आज्ञां पालयिष्यति, वन्यः वराहः तव आज्ञां मन्यते? किं यः दुःखं निर्मितवान् सः त्वत्तः विवेकवान् अस्ति? अतः अहं तव एतत् कृतं प्रशंसामि , किन्तु त्वां प्रति आदिशामि यत् प्रासादं प्रति प्रतिगच्छ, मुखं प्रसन्नं कुरु, राज्ञः योग्यं वस्त्रं धारय, स्वर्णमुकुटेन त्वां मुकुटयामि, मुक्तादण्डं तव हस्ते दास्यामितव स्वप्नानां विषये चिन्तयअस्य जगतः भारः एकस्य पुरुषस्य वहनाय अतिभारः, जगतः दुःखं एकस्य हृदयस्य सहनाय अतिगुरुः।"

"किं त्वं एतत् अस्य गृहे वदसि?" इति युवराजः अवदत्, बिशपं अतिक्रम्य यज्ञवेद्याः सोपानान् आरुह्य ख्रीष्टस्य प्रतिमायाः सम्मुखं स्थितवान्

सः ख्रीष्टस्य प्रतिमायाः सम्मुखं स्थितवान्, तस्य दक्षिणे वामे आश्चर्यकराः स्वर्णपात्राणि, पीतसुरायाः पात्रं, पवित्रतैलस्य कूपिका आसीत्सः ख्रीष्टस्य प्रतिमायाः सम्मुखं प्रणनाम, महान्तः दीपाः मणिमये मन्दिरे प्रकाशमानाः आसन्, धूपस्य धूमः नीलवर्णेन गोलाकारेण गुम्बजे प्रसृतवान्सः प्रार्थनायां शिरः नमयित्वा, याजकाः कठिनवस्त्रधारिणः यज्ञवेद्याः दूरं गतवन्तः

अकस्मात् बहिः मार्गात् उग्रः कोलाहलः आगतः, तत्र खड्गधारिणः नोबिलाः, पिच्छधारिणः, लिशितस्टीलस्य ढालधारिणः प्रविष्टवन्तः। "कुत्र अयं स्वप्नद्रष्टा?" इति ते अक्रन्दन्। "कुत्र अयं राजा यः भिक्षुकवत् वस्त्रधारीअयं बालकः यः अस्माकं राज्यं लज्जां आनयति? नूनं वयं तं हनिष्यामः, यतः सः अस्माकं शासनाय अयोग्यः।"

युवराजः पुनः शिरः नमयित्वा प्रार्थनां कृतवान्, प्रार्थनां समाप्य उत्थाय तान् दुःखेन अवलोकितवान्

अहो! रङ्गितगवाक्षेभ्यः सूर्यप्रकाशः तं प्रति प्रसृतवान्, सूर्यकिरणाः तं परितः एकं सुन्दरं वस्त्रं निर्मितवन्तः यत् तस्य आनन्दाय निर्मितं वस्त्रं अपेक्षया अधिकं सुन्दरम् आसीत्मृतं दण्डं पुष्पितं, मुक्ताभिः अपेक्षया श्वेतानि कुमुदानि उत्पादितवान्शुष्कः कण्टकः पुष्पितः, माणिक्यैः अपेक्षया रक्तानि गुलाबानि उत्पादितवान्मुक्ताभिः अपेक्षया श्वेतानि कुमुदानि आसन्, तेषां स्तम्भाः दीप्तिमन्तः रजतस्य आसन्माणिक्यैः अपेक्षया रक्तानि गुलाबानि आसन्, तेषां पत्राणि स्वर्णस्य आसन्

सः तत्र राज्ञः वस्त्रे स्थितवान्, मणिमयस्य मन्दिरस्य द्वाराणि उद्घाटितानि, बहुकिरणमयस्य मोन्स्ट्रान्सस्य स्फटिकात् आश्चर्यकरः मायावी प्रकाशः प्रकाशितःसः तत्र राज्ञः वस्त्रे स्थितवान्, ईश्वरस्य महिमा स्थानं पूरितवती, खोदितनिक्षेपेषु सन्ताः चलिताः इव प्रतीयन्तेसः तेषां सम्मुखं राज्ञः सुन्दरवस्त्रे स्थितवान्, वाद्ययंत्रस्य स्वराः प्रसृताः, तुरीवादकाः स्वकीयाः तुरीः वादितवन्तः, गायकाः गीतानि गीतवन्तः

जनाः भयेन जानुभ्यां पतिताः, नोबिलाः खड्गान् कोशे स्थापितवन्तः, नमस्कारं कृतवन्तः, बिशपस्य मुखं पाण्डुवर्णं जातं, हस्ताः कम्पिताः। "मत्तः महान् त्वां मुकुटितवान्," इति सः अक्रन्दत्, सः तस्य सम्मुखं प्रणनाम

युवराजः उच्चयज्ञवेद्याः अवतीर्य जनानां मध्ये गृहं प्रति गतवान्किन्तु कोऽपि तस्य मुखं द्रष्टुं साहसवान्, यतः तत् देवदूतस्य मुखम् इव आसीत्


Standard EbooksCC0/PD. No rights reserved