॥ ॐ श्री गणपतये नमः ॥

आद्रियान्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अनुकूलनस्य एकः अध्यायः

तस्य जन्मपत्रिका तं न् हेन्री इति निराशया उक्तवती, परं सः तत् बाल्यस्य अन्यैः रोगैः सह त्यक्तवान्, तस्य मित्राणि तं आद्रियान् इति नाम्ना जानन्ति स्मतस्य माता बेथ्नल् ग्रीन् इति स्थाने निवसति स्म, यत् तस्य सर्वथा दोषः आसीत्; जनः स्वकुटुम्बे अतिवृत्तं इतिहासं निरुत्साहयितुं शक्नोति, परं भूगोलं निवारयितुं शक्नोतितथा , बेथ्नल् ग्रीन् इति व्यसनं इदं गुणं धारयतियत् तत् अग्रिमे पिढौ सामान्यतया प्रसार्यतेआद्रियान् एकस्मिन् कक्षे निवसति स्म, यः W इति शुभनक्षत्रस्य अधीनः आसीत्

सः कथं जीवति स्म इति महता अंशेन स्वस्य अपि गूढम् आसीत्; तस्य अस्तित्वस्य संघर्षः बहुषु भौतिकविवरणेषु तस्य सहानुभूतिपूर्णपरिचितानां समक्षं दत्तानां नाटकीयवर्णनानां सह सम्पातं करोति स्मनिश्चितं ज्ञातं यत् सः कदाचित् संघर्षात् निर्गत्य रिट्ज् अथवा कार्ल्टन् इति स्थाने भोजनं करोति स्म, सम्यक् वस्त्रधारी सन् सम्यक् समीक्षकीयक्षुधया सहएतेषु अवसरेषु सः सामान्यतया ल्यूकस् क्रयडन् इति एकस्य सौम्यस्य विश्वव्यवहारज्ञस्य अतिथिः भवति स्म, यस्य त्रिसहस्रं वार्षिकं आयः आसीत्, अशक्यानां जनानां निर्दोषपाककलायां परिचयस्य रुचिः आसीत्त्रिसहस्रं वार्षिकं आयं अनिश्चितं पाचनं योजयन्तः बहवः जनाः यथा सामाजिकवादिनः भवन्ति, तथा ल्यूकस् अपि सामाजिकवादी आसीत्, सः तर्कयति स्म यत् जनसमूहान् उन्नतं कर्तुं शक्नोति यावत् तेषां जीवने प्लोवर्स् अण्डानि आनीतानि सन्ति, तेषां कूपे जैक्स् माकेदोइन् दि फ्रूट्स् इति मध्ये भेदं प्रशंसितुं शिक्षितानि सन्तितस्य मित्राणि उक्तवन्तः यत् द्रापरीकाउन्टर् पृष्ठतः एकं बालकं उच्चतरपाककलायाः आशीर्वादेषु प्रवेशयितुं संदिग्धं दयालुत्वम् आसीत्, यस्मिन् ल्यूकस् नित्यं उत्तरं ददाति स्म यत् सर्वाणि दयालुत्वानि संदिग्धानि सन्तियत् कदाचित् सत्यम् आसीत्

तस्य आद्रियान् सायंकालानां एकस्य अनन्तरं ल्यूकस् स्वस्य मातुलीं, श्रीमतीं मेब्बर्लेयीं, एकस्मिन् फैशनेबल् चायगृहे मिलितवान्, यत्र कुटुम्बजीवनस्य दीपः अद्यापि प्रज्वलति, यत्र सम्बन्धिनः मिलन्ति ये अन्यथा स्मरणात् स्खलिताः भवेयुः

"कः सः सुन्दरः बालकः यः त्वया सह कल्यं भोजनं करोति स्म?" सा पृष्टवती। "सः त्वयि त्यक्तुं अतीव सुन्दरः आसीत्।"

सुसन् मेब्बर्लेयी एका मनोहरा स्त्री आसीत्, परं सा मातुली अपि आसीत्

"तस्य जनाः के सन्ति?" सा पुनः पृष्टवती, यदा तस्य प्रोटेजेस्य नाम (संशोधितं संस्करणं) तस्यै दत्तम् आसीत्

"तस्य माता बेथ्—"

ल्यूकस् स्वयं तस्य प्रारम्भे नियन्त्रितवान् यत् कदाचित् सामाजिकं अशिष्टत्वम् आसीत्

"बेथ्? कुत्र अस्ति? एषः एशिया माइनर् इति शब्दः इव श्रूयतेकिं सा कन्सुलर् जनैः सह मिश्रिता अस्ति?"

", तस्याः कार्यं दरिद्रेषु अस्ति।"

एषः सत्यस्य एकः पार्श्वस्खलनम् आसीत्आद्रियान् इति माता एकस्मिन् न्ड्री इति स्थाने नियुक्ता आसीत्

"अहं पश्यामि," श्रीमती मेब्बर्लेयी उक्तवती, "कस्यचित् प्रकारस्य मिशन् कार्यम्तथा बालकस्य रक्षणाय कोऽपि नास्तिएषः मम कर्तव्यं यत् सः हानिं प्राप्नोति इति द्रष्टुंतं मम समीपं आनेतुं आनय।"

"प्रिये मातुलि सुसन्," ल्यूकस् निवारितवान्, "अहं तस्य विषये अल्पं जानामिसः अतीव सुन्दरः भवेत्, त्वं जानासि, अधिकपरिचये।"

"तस्य मनोहराः केशाः दुर्बलं मुखं सन्तिअहं तं होम्बर्ग् अथवा कैरो इति स्थानं नेष्यामि।"

"एषः मम श्रुतानां मध्ये अत्यन्तं उन्मत्तः विषयः," ल्यूकस् क्रोधेन उक्तवान्

"भवतु, अस्माकं कुटुम्बे उन्मादस्य एकः बलवान् प्रवाहः अस्तियदि त्वं स्वयं तत् अनुभूतवान्, तर्हि तव सर्वे मित्राः अनुभूतवन्तः स्युः।"

"होम्बर्ग् इति स्थाने सर्वेषां दृष्टिषु अतीव भवतिअल्पं न्यूनं त्वं तं एत्रेतात् इति स्थाने प्रारम्भिकं परीक्षणं दद्याः।"

"अमेरिकन् जनैः परिवृतः भूत्वा फ्रेंच् भाषां वक्तुं प्रयतमानैः? , धन्यवादःअहं अमेरिकन् जनान् प्रेमि, परं ते फ्रेंच् भाषां वक्तुं प्रयतन्ते इति किं वरं यत् ते कदापि आङ्ग्लभाषां वक्तुं प्रयतन्तेश्वः पञ्चवादने त्वं तव युवानं मित्रं मम समीपं आनेतुं शक्नोषि।"

ल्यूकस्, एतत् अनुभूय यत् सुसन् मेब्बर्लेयी एका स्त्री अपि आसीत्, मातुली अपि आसीत्, दृष्टवान् यत् तस्याः स्वस्य मार्गं अनुमोदयितव्यम् आसीत्

आद्रियान् यथावत् मेब्बर्लेयी इति पक्षस्य अधीनं विदेशं नीतः; परं विवेकस्य एकस्य अनिच्छापूर्णं रियायत् इति रूपेण होम्बर्ग् अन्येषु असुविधाजनकफैशनेबल् स्थानेषु विस्तृतं परिहारं दत्तम्, मेब्बर्लेयी इति परिवारः डोह्लेडोर्फ् इति एकस्मिन् आल्पाइन् नगरे एङ्गाडिन् पृष्ठतः कुत्रचित् उत्तमे होटेले स्थापितःएषः सामान्यः प्रकारः स्थानः आसीत्, सामान्यः प्रकारः आगन्तुकानां सह, यः स्विट्जरलैण्डस्य अधिकांशे ग्रीष्मऋतौ दृश्यते, परं आद्रियान् इति कृते सर्वं असामान्यम् आसीत्पर्वतवायुः, नियमितप्रचुरभोजनस्य निश्चितता, विशेषतः सामाजिकवातावरणं, तं प्रभावितवन्तः यथा एकस्य फोर्सिंग्हाउस् इति अविवेकपूर्णं उत्साहः एकं तृणं प्रभावयेत् यत् तस्य सीमान्तरेण प्रविष्टम् आसीत्सः एकस्मिन् जगति पालितः आसीत् यत्र भङ्गाः अपराधाः इति मन्यन्ते स्म, तथा तेषां प्रायश्चित्तं क्रियते स्म; एतत् नूतनं सर्वथा उत्साहजनकं आसीत् यत् यदि त्वं सम्यक् प्रकारेण मान्येषु समयेषु वस्तूनि भञ्जसि तर्हि त्वं मनोरञ्जकः इति मन्यते स्मसुसन् मेब्बर्लेयी आद्रियान् इति जगतः एकं अंशं दर्शयितुं इच्छां व्यक्तवती; डोह्लेडोर्फ् इति प्रतिनिधित्वं कुर्वतः जगतः तस्य अंशस्य आद्रियान् इति बहु प्रदर्शितम् आसीत्

ल्यूकस् आल्पाइन् निवासस्य कदाचित् दर्शनानि प्राप्नोति स्म, तस्य मातुल्याः आद्रियान् इति वा, परं क्लोविस् इति एकस्य परिश्रमीलेखकस्य लेखनात्, यः अपि मेब्बर्लेयी इति नक्षत्रस्य एकः उपग्रहः इति रूपेण चलति स्म

"सुसन् इति रचितं मनोरञ्जनं कल्यं दुर्घटनायां समाप्तम् अभवत्अहं मन्ये यत् एवं भविष्यति स्मग्रोब्मायर् इति बालकः, विशेषतः घृणास्पदः पञ्चवर्षीयः, 'बबल्स्' इति रूपेण सायंकालस्य प्रारम्भे प्रकटितः आसीत्, अन्तराले शयनाय नीतः आद्रियान् स्वस्य अवसरं प्रतीक्षितवान्, नर्सः अधःस्थले सति तं अपहृतवान्, द्वितीयार्धे मनोरञ्जने एकस्य प्रदर्शनशूकरस्य इति रूपेण सूक्ष्मं वेषं धारयित्वा प्रवेशितवान्सः निश्चितं शूकरः इव दृश्यते स्म, गुञ्जति स्म लालायते यथा वास्तविकं वस्तु; कः तत् आसीत् इति कोऽपि जानाति स्म, परं सर्वे उक्तवन्तः यत् एतत् अतीव चतुरम् आसीत्, विशेषतः ग्रोब्मायराःतृतीये पटे आद्रियान् तं अतीव कठोरं चिम्टितवान्, सः 'मर्मर्' इति चिल्लितवान्! अहं वर्णनेषु कुशलः इति मन्यते, परं मां मा पृच्छ ग्रोब्मायराणां तस्मिन् क्षणे वचनानि कर्माणि वर्णयितुं; एषः क्रोधिष्ठानां स्तोत्राणां एकः स्ट्रस् इति संगीतस्य सह विन्यस्तः आसीत्वयं उपत्यकायाः उच्चतरे होटेले स्थानान्तरिताः स्मः।"

क्लोविस् इति अग्रिमः पत्रः पञ्चदिनानाम् अनन्तरं आगतवान्, होटेल् स्टीन्बक् इति स्थानात् लिखितः आसीत्

"वयम् होटेल् विक्टोरिया इति स्थानात् प्रातः प्रस्थितवन्तःतत् सामान्यतः सुखदं शान्तं आसीत्अल्पं न्यूनं वयम् आगतवन्तः इति समये तत्र शान्तेः वातावरणम् आसीत्वयम् निवासे चतुर्विंशतिघण्टाः भवितुं प्राक् अधिकांशः शान्तिः 'एकस्य कर्तव्यपरायणस्य ब्रीम् इति मीनस्य' इव, यथा आद्रियान् इति उक्तवान्, अदृश्यततथापि, किमपि अत्यधिकं अशिष्टं घटितम् यावत् कल्यं, यदा आद्रियान् अनिद्रायाः एकः आक्रमणं प्राप्तवान्, स्वस्य तलस्य सर्वेषां शयनकक्षाणां संख्याः अनावृतवान् परिवर्तितवान् सः स्नानगृहस्य लेबलं समीपस्थस्य शयनकक्षस्य द्वारे स्थानान्तरितवान्, यत् फ्राउ होफ्राथ् शिलिंग् इति स्य द्वारम् आसीत्, प्रातः सप्तवादनात् आरभ्य वृद्धा स्त्री अनैच्छिकानां आगन्तुकानां प्रवाहं प्राप्तवती; सा अतीव भीता आसीत्, घोरं आसीत् इति प्रतीयते यत् सा उत्थाय स्वस्य द्वारं बद्धुं शक्तवतीस्नानं कर्तुम् इच्छवः जनाः भ्रमेण स्वकक्षान् प्रति धावितवन्तः, निश्चितं संख्यानां परिवर्तनं तान् पुनः भ्रान्तान् कृतवत्, गलिः क्रमेण भयाक्रान्तैः अल्पवस्त्रधारिभिः मानवैः पूर्णा अभवत्, ये एकस्य फेरेट् इति मूषकैः आक्रान्ते एकस्य खाते शशकाः इव उन्मत्ताः धावन्ति स्मसर्वे अतिथयः स्वकक्षेषु वर्गीकृताः भवितुं प्रायः एकघण्टा यावत् समयः अभवत्, फ्राउ होफ्राथ् इति स्थितिः अद्यापि चिन्ताजनकम् आसीत् यदा वयम् प्रस्थितवन्तःसुसन् अल्पं चिन्तिता दृश्यतेसा बालकं त्यक्तुं शक्नोति, यतः तस्य कोऽपि धनं नास्ति, सा तं तस्य जनानां समीपं प्रेषयितुं शक्नोति यतः सा जानाति यत् ते कुत्र सन्तिआद्रियान् इति उक्तवान् यत् तस्य माता बहु चलति स्म, सः तस्याः पत्त्रं विलुप्तवान्सम्भवतः, यदि सत्यं ज्ञातं स्यात्, सः गृहे एकः विवादः अभवत्अधुना बहवः बालकाः मन्यन्ते यत् स्वकुटुम्बेन सह विवादः एकः मान्यः व्यवसायः अस्ति।"

ल्यूकस् इति यात्रिणां अग्रिमः सम्पर्कः श्रीमती मेब्बर्लेयी इति स्वस्य एकस्य तारस्य रूपेण आगतवान्सः "प्रत्युत्तरं पूर्वं दत्तम्" इति प्रेषितः आसीत्, एकस्य वाक्यस्य समाविष्टः आसीत्: "स्वर्गस्य नाम्नि, बेथ् कुत्र अस्ति?"


Project Gutenberg. 1911CC0/PD. No rights reserved