॥ ॐ श्री गणपतये नमः ॥

"अनुग्रहस्य मन्त्रिणः"कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यद्यपि सः तरुणावस्थायाः बहिः आसीत्, तथापि स्काव्-महोदयः स्वकीय-जातेः कालस्य अन्येभ्यः भिन्नः इति प्रसिद्धः आसीत्बाह्यरूपेण ; तत्र सः शुद्धं प्रकारं अनुसरति स्मतस्य केशाः हौबिगान्त्-स्मरणं जनयन्ति स्म, तस्य पादत्राणेषु अश्वशालायाः सुगन्धः आसीत्; तस्य मोजाः अस्माकं सम्मानं हरन्तः अस्माकं ध्यानं आकर्षयन्ति स्म; तस्य विश्रान्तिस्थाने स्थितिः व्हिस्लर्-मातुः स्मरणं जनयति स्म, यत् तरुणेषु अत्यन्तं शोभतेअन्तः एव समस्या आसीत्, यदि समस्या इति कथयितुं शक्यते, यत् तं स्वकीय-सहचरेभ्यः भिन्नं करोति स्ममहोदयः धार्मिकः आसीत्शब्दस्य सामान्यार्थेषु ; सः उच्च-चर्च-प्रोत्साहन-मतानां प्रति अल्पं ध्यानं ददाति स्म, सः सर्वेषां आन्दोलनानां मिशनानां पन्थानां धर्मयुद्धानां बाह्यः आसीत्, उदासीनः अनासक्तः तथापि स्वकीये मायावी-प्रायोगिके मार्गे, यः तं बाल्यावस्थायाः चञ्चलवर्षेषु अक्षतं अचलं रक्षति स्म, सः अत्यन्तं गाढं धार्मिकः आसीत्तस्य परिवारः स्वाभाविकरूपेण, यद्यपि अप्रकटरूपेण, तस्मिन् विषये दुःखितः आसीत्। "अहं भीतास्मि यत् तस्य ब्रिज्-क्रीडां प्रभावितं करोति इति," इति तस्य माता अवदत्

महोदयः सेंट्-जेम्स्-उद्याने एकपेनीमूल्यस्य आसने उपविष्टः आसीत्, बेल्टर्बेट्-स्य निराशावादान् शृण्वन्, यः वर्तमानं राजनीतिकं परिस्थितिं अत्यन्तं निराशापूर्णदृष्टिकोणात् पुनरावलोकयति स्म

"यत्र अहं मन्ये यूयं राजनीतिकाः कर्मकराः अत्यन्तं मूर्खाः इति," इति महोदयः अवदत्, "सः युष्माकं प्रयासानां दिशा-भ्रंशःयूयं सहस्रशः पौण्डानां धनं, स्वर्गः जानाति कियत् मस्तिष्कशक्तेः व्यक्तिगतशक्तेः गतिशीलं बलं, व्यययन्ति, एतं वा तं पुरुषं निर्वाचयितुं वा विस्थापयितुं वा प्रयत्ने, यदा यूयं युष्माकं उद्देश्यं प्राप्तुं अत्यन्तं सरलतया शक्नुथ यदि यूयं पुरुषान् यथास्थितान् उपयुज्ययदि ते युष्माकं उद्देश्याय अनुकूलाः सन्ति, तर्हि तान् अधिकं सन्तोषजनकं किमपि रूपान्तरितं कुरुत।"

"किं त्वं सम्मोहन-सूचनां प्रति उद्दिशसि?" इति बेल्टर्बेट् पृष्टवान्, यः एकेन सह तुच्छतया व्यवह्रियते इति भावः आसीत्

"तादृशं किमपि किं त्वं जानासि यत् अहं क्रियापदं कोपेनिक् इति किमर्थं उपयुजामि? अर्थात्, प्राधिकारिणं मिथ्या-अनुकृत्या प्रतिस्थापयितुं, या क्षणं यावत् विस्थापितमूलस्य तुल्यं भारं वहति; लाभः, निश्चयेन, सः यत् कोपेनिक्-प्रतिकृतिः युष्माकं इच्छितं करिष्यति, यदा मूलं स्वकीये दृष्टिकोणे श्रेष्ठं इति मन्यते।"

"अहं मन्ये यत् प्रत्येकः सार्वजनिकः पुरुषः द्वितीयः अस्ति, यदि द्वौ वा त्रयः वा," इति बेल्टर्बेट् अवदत्; "किन्तु तेषां समूहं कोपेनिक् कर्तुं मूलानि दूरे स्थापयितुं अत्यन्तं कठिनं कार्यं भविष्यति।"

"यूरोपीय-इतिहासे अत्यन्तं सफल-कोपेनिकरी-स्य उदाहरणानि सन्ति," इति महोदयः स्वप्निलरूपेण अवदत्

"ओह्, निश्चयेन, असत्य-दिमित्रिस् पर्किन्-वार्बेक्स् सन्ति, ये कालं यावत् जगति प्रभावं कृतवन्तः," इति बेल्टर्बेट् स्वीकृतवान्, "किन्तु ते तान् पुरुषान् प्रतिनिधायन्ति स्म ये मृताः वा सुरक्षितरूपेण दूरे स्थिताः आसन्तत् तुलनात्मकरूपेण सरलं विषयः आसीत्मृत-हनिबल्-स्य रूपेण स्वयं प्रस्तुतुं सरलं भविष्यति यथा जीवित-हाल्डेन्-स्य रूपेण, उदाहरणार्थम्।"

"अहं चिन्तयामि," इति महोदयः अवदत्, "सर्वेषु प्रसिद्धेषु विषयेषु, यः देवदूतः सिसिली-स्य राज्ञं बर्टं कोपेनिक् कृतवान् येन अत्यन्तं दीप्तिमान् परिणामः अभवत्कल्पयतु यत् कियान् लाभः भविष्यति यदि देवदूताः प्रतिनिधित्वं कुर्वन्ति, घृणितं किन्तु सुविधाजनकं शब्दं उपयुज्य, क्विन्स्टन् र्ड् ह्यूगो सिजल् उदाहरणार्थम्संसदीयं यन्त्रं वर्तमानात् अधिकं सुगमतया कार्यं करिष्यति!"

"अधुना त्वं निरर्थकं वचः वदसि," इति बेल्टर्बेट् अवदत्; "देवदूताः अधुना सन्ति, कम्तया तादृशे मार्गे, अतः तान् गम्भीरे विचारे आकृष्य कः लाभः? एतत् केवलं मूर्खतापूर्णम्।"

"यदि त्वं मां तादृशं वदसि, तर्हि अहं एवं करिष्यामि," इति महोदयः अवदत्

"किं करिष्यसि?" इति बेल्टर्बेट् पृष्टवान्तस्य तरुणमित्रस्य अद्भुतवचनानि कदाचित् तं भीतं कुर्वन्ति स्म

"अहं दिव्यशक्तीन् आह्वयिष्यामि यत् अस्माकं सार्वजनिकजीवनस्य कतिपयान् अधिकं कष्टदायकान् व्यक्तित्वान् गृह्णन्तु, अहं विस्थापितमूलान् उचितेषु प्राणिषु अस्थायीविरामे प्रेषयिष्यामिएतत् कर्तुं आवश्यकं ज्ञानं शक्तिं वा प्रत्येकः प्राप्नोति—"

"ओह्, तत् निरर्थकं वचः विरमय," इति बेल्टर्बेट् क्रोधेन अवदत्; "एतत् क्लान्तिकरं भवतिअत्र क्विन्स्टन् आगच्छति," इति सः अवदत्, यदा अल्पप्रचलितं पथं अनुसृत्य एकः प्रसिद्धः युवा मन्त्री आगच्छति स्म, यस्य व्यक्तित्वं जनसामान्यस्य रुचिं अप्रियतां मिश्रितं कौतूहलं जनयति स्म

"शीघ्रं गच्छ, प्रिय पुरुष," इति युवा महोदयः मन्त्रिणं प्रति अवदत्, यः तस्मै अनुग्रहपूर्णं शिरःकम्पनं दत्तवान्; "त्वमाकालः संकुचितः," इति सः उत्तेजकशैल्या अवदत्; "त्वमाकालः अयोग्यः समूहः शीघ्रं जगतः अपरिष्कृतपत्रपेटिकायां प्रक्षिप्तः भविष्यति।"

"त्वं दीनः लघुः स्ट्रबेरी-पत्र-अभिज्ञः," इति मन्त्री अवदत्, स्वकीये गतौ क्षणं यावत् स्वयं नियन्त्रयन् स्वकीयान् शब्दान् स्पन्दनशीलरूपेण उच्चारयन्; "कः अस्मान् प्रक्षेप्तुं इच्छति, अहं ज्ञातुं इच्छामि? मतदातृजनाः अस्माकं पक्षे सन्ति, सर्वं योग्यता प्रशासनिकप्रतिभा अस्माकं पक्षे अस्तिपृथिव्याः स्वर्गस्य वा कोऽपि बलः अस्मान् अस्माकं स्थानात् चालयितुं शक्नोति यावत् वयं तत् त्यक्तुं इच्छामिपृथिव्याः स्वर्गस्य वा—"

बेल्टर्बेट् दृष्टवान्, उन्नतनेत्रैः, एकं शून्यं यत्र क्षणपूर्वं मन्त्री आसीत्; शून्यं एकेन फुल्लितेन विस्मितदृष्टिना गौरैकेन सह अधिकं प्रकटितं कृतं, यः क्षणं यावत् मूढवत् उत्प्लुत्य ततः उग्रं चीत्कारं निन्दां करोति स्म

"यदि वयं गौरैकभाषां बुध्येमहि," इति महोदयः शान्तरूपेण अवदत्, "अहं मन्ये यत् वयं 'स्ट्रबेरी-पत्र-अभिज्ञ' इति अत्यन्तं निकृष्टं किमपि श्रोतुं शक्नुमः।"

"किन्तु हे देव, यूजीन्," इति बेल्टर्बेट् कर्कशस्वरेण अवदत्, "किं अभवत्किमर्थं, सः अत्र अस्ति! कथं सः तत्र प्राप्तवान्?" इति सः कम्पितेन अङ्गुलिना एकं विलुप्तमन्त्रिणः प्रतिरूपं प्रति अङ्गुलिं निर्दिशति स्म, यः पुनः अल्पप्रचलितं पथं अनुसृत्य आगच्छति स्म

महोदयः अहसत्

"एतत् क्विन्स्टन् इति बाह्यरूपेण अस्ति," इति सः संयतरूपेण अवदत्, "किन्तु अहं मन्ये यत् त्वं निकटतया अन्वेषणे वास्तविकवस्तुनः देवदूतः प्रतिनिधिः इति प्राप्स्यसि।"

देवदूतः-क्विन्स्टन् तौ मित्रभावेन स्मित्वा अभिवादितवान्

"युवां तत्र उपविष्टौ कियत् भयङ्करं सुखिनौ दृश्येथे!" इति सः इच्छापूर्वकं अवदत्

"अहं मन्ये यत् त्वं अस्माकं दीनयोः स्थानं परिवर्तयितुं इच्छसि," इति महोदयः परिहासपूर्वकं उत्तरितवान्

"अस्माकं दीनस्य किम्?" इति देवदूतः विनयपूर्वकं अवदत्। "अहं लोकप्रियतायाः चक्राणां पृष्ठतः धावितुं बाध्यः अस्मि, यथा रथस्य पृष्ठतः चित्रितः श्वानः, सर्वं धूलिं प्राप्नोति यथा अहं यन्त्रस्य महत्त्वपूर्णः अंशः इति दृश्येअहं कदाचित् दर्शकानां प्रति पूर्णः मूर्खः इति प्रतीये।"

"अहं मन्ये यत् त्वं पूर्णः देवदूतः असि," इति महोदयः अवदत्

देवदूतः-यः-क्विन्स्टन् आसीत् सः स्मित्वा स्वकीयं मार्गं गतवान्, यं होर्स्-गार्ड्स्-परेड्-स्य विस्तारेण एकः कष्टदायकः लघुः गौरैकः अनुसरति स्म यः निरन्तरं उग्रं चीत्कारं करोति स्म

"एतत् केवलं आरम्भः," इति महोदयः आत्मसन्तुष्टरूपेण अवदत्; "अहं तत् सर्वेषां सह कार्यान्वितं कृतवान्, दलानां विवेकं विना।"

बेल्टर्बेट् सुस्पष्टं उत्तरं दत्तवान्; सः स्वकीयं नाडीस्पन्दनं अनुभवति स्ममहोदयः कस्यचित् काले हंसस्य प्रति किञ्चित् रुचिं स्थापितवान्, यः गर्वितं कठिनग्रीवं दूरस्थतां प्रदर्शयन् अल्पजलपक्षिणां समूहस्य मध्ये स्नानं करोति स्मतस्य गर्वे किमपि तं क्षोभयति क्रोधयति ; तस्य मार्गे सः गौरैकस्य तुल्यं क्रुद्धः विस्मितः आसीत्

तस्मिन् एव क्षणे एकः मानवाकृतिः पथं अनुसृत्य आगच्छति स्मबेल्टर्बेट् भयेन उन्नतदृष्टिः आसीत्

"केद्जन्," इति सः संक्षिप्तरूपेण अवदत्

"देवदूतः-केद्जन्, यदि अहं भ्राम्ये," इति महोदयः अवदत्। "पश्य, सः मानवेन सह मित्रभावेन वार्तालापं करोतिएतत् निर्णयं करोति।"

एकः जीर्णवस्त्रधारी आलसी यः विभवपूर्णे पूर्वे वायसराय आसीत्, तं पुरुषं सम्बोधितवान्, यः हिमालय-हिमशिखराणां शीतलं गौरवं स्वकीये आचरणे प्रतिबिम्बयति स्म

"भवान् मां कथयितुं शक्नोति किम्, महोदय, यत् ते श्वेताः पक्षिणः सारसाः वा हल्बट्रसेस् वा? मम एकः वादः आसीत्—"

शीतलं गौरवं तत्क्षणं मैत्रीपूर्णं स्नेहं परिवर्तितवान्

"ते पेलिकनाः सन्ति, मम प्रिय महोदयभवान् पक्षिषु रुचिं धत्ते वा? यदि भवान् मया सह तत्रस्थे पण्यस्थाने एकं पिष्टकं दुग्धस्य पात्रं स्वीकुर्यात्, अहं भारतीयपक्षिषु किञ्चित् रोचकं वक्तुं शक्नोमिअधुना उदाहरणार्थं गिरिमयूरः—"

तौ पुरुषौ पिष्टकपण्यस्थानस्य दिशि वार्तालापं कुर्वन्तौ अन्तर्धानं गतौ, तयोः अन्यतो रोधकप्राङ्गणस्य पार्श्वे कृष्णहंसः छायां कृत्वा स्थितः, यस्य क्रोधः अवाच्यरोषस्य सीमां प्राप्तः आसीत्

बेल्टर्बेटः पृष्ठतः गच्छन्तौ तौ युगलौ विस्मयेन मुखविकाशं कृत्वा अवलोकितवान्, ततः क्रुद्धस्य हंसस्य प्रति ध्यानं नीतवान्, अन्ते भयाकुलबुद्ध्या स्वस्य युवसखायं निश्चिन्तं स्थितं दृष्टवान्यत् घटितं तस्य विषये सन्देहस्य अवकाशः आसीत्। "मूर्खवार्ता" भयङ्करक्रियायां परिणता आसीत्

"मम बुद्धिं रक्षितुं प्रेयरी-ओयस्टरः दृढब्राण्डी-सोडायाः उपरि उपयुक्तः स्यात्," इति बेल्टर्बेटः दुर्बलतया उक्तवान्, यावत् सः स्वस्य क्लबं प्रति लङ्घनं कुर्वन् गच्छति

दिनस्य अन्ते सः स्वस्य स्नायून् स्थिरीकर्तुं समर्थः अभवत्, यावत् सायंकालीनपत्राणि पश्यतिसंसदीयवृत्तान्तः महत्त्वपूर्णः आसीत्, यः तस्य भयानि निराकर्तुं प्रयतमानस्य भयानि दृढीकृतवान्मन्त्री श्री अप डेवः, यस्य जीवन्तः विवादशैलीः तस्य समर्थकान् प्रीणयति स्म, राजनीतिकदृष्ट्या तस्य विरोधिनः कटुकान् करोति स्म, सः स्वस्थाने उत्थाय निरुद्देश्यं क्षमाप्रार्थनां कृतवान्, यत् सः अर्वाचीनभाषणे किञ्चित् करदातॄन् "पलायनकर्तॄन्" इति उक्तवान्चिन्तनानन्तरं सः अवगतवान् यत् ते नूतनवित्तीयनियमानां कानिचित् विधिकटकटाभिः अवगन्तुं असमर्थाः सन्ति इतिगृहं तस्मात् संवेगात् उद्धर्तुं शक्तवत्, यावत् लार्ड् ह्यूगो सिजलः चकितं कृत्वा चान्सेलरस्य, मन्त्रिमण्डलस्य सर्वेषां सदस्यानां न्याय्यतायाः, निष्ठायाः, सरलतायाः प्रशंसां कृत्वा अतिरिच्य गतःएकः विनोदी गम्भीरतया गृहस्य स्थगनं प्रस्तावयितुं सुचितवान्, यतः अप्रत्याशिताः परिस्थितयः उत्पन्नाः आसन्

बेल्टर्बेटः चिन्तितः संसदीयवृत्तान्तस्य अधः मुद्रितं अन्यं समाचारं शीघ्रं पठितवान्: "प्रासादप्राङ्गणे श्रान्तावस्थायां वन्यमार्जारः प्राप्तः।"

"अधुना अहं चिन्तयामि यत् तेषु कः—" इति सः चिन्तितवान्, ततः एका भयङ्करा कल्पना तस्य मनसि आगता। "यदि सः उभौ एकस्मिन् पशौ स्थापितवान्!" इति सः शीघ्रं अन्यं प्रेयरी-ओयस्टरम् आदिष्टवान्

बेल्टर्बेटः स्वस्य क्लबे नियमितमद्यपानकर्ता इति प्रसिद्धः आसीत्; तस्य दिनस्य मद्यपानं विशेषचर्चां जनितवत्

अग्रिमदिनानां घटनाः जगतः विषये विचित्राः आसन्; बेल्टर्बेटस्य विषये, यः अस्पष्टतया जानाति स्म यत् किं घटितं तिष्ठति, परिस्थितिः पुनरावर्तकभयैः पूर्णा आसीत्राजनीतौ अप्रत्याशितं सर्वदा घटति इति पुरातनवचनं यत् अद्यावधि किञ्चित् अभावितं आसीत्, तस्य समर्थनं प्राप्तवत्, आश्चर्यजनकव्यक्तिगतपरिवर्तनानां महामारी वास्तविकराजनीतेः क्षेत्रे एव आसीत्प्रख्यातः चाकलेटमहोदयः सैड्बरी, यस्य टर्फस्य सर्वेषां सम्बद्धानां प्रति द्वेषः सामान्यज्ञानविषयः आसीत्, सः स्पष्टतया एन्जल-सैड्बरी इति प्रतिस्थापितः आसीत्, यः जनानां विद्युतीकरणं कृत्वा अश्वधावनस्य स्वामी इति प्रकटितवान्, यतः तस्य परिपक्वा धारणा आसीत् यत् एषः क्रीडा सर्वेषां वर्गाणां जनानां स्वास्थ्यकरं बहिरङ्गविनोदं ददाति, तथा अश्वप्रजननस्य महत्त्वपूर्णं उद्योगं प्रोत्साहयति इतितस्य वर्णाः, चाकलेट-क्रीमचक्राणि पाङ्क्तारुण्यैः सह, टर्फे कस्यापि वर्णस्य इव प्रियाः भवितुं प्रतिज्ञाताः आसन्तथैव, मजूरीवर्गेषु जुयाखेलस्य प्रसारस्य दुष्परिणामानां निन्दां प्रभावीकर्तुं, ये अधिकतया हस्तमुखात् जीवन्ति, सः स्वस्य नियन्त्रणे स्थिते लोकप्रियसायंकालीनपत्रे सर्वाणि बेटिंगसमाचाराणि टिप्स्टर्सस्य पूर्वानुमानानि निषिद्धवान्तस्य क्रिया एवनिंग व्यूजस्य प्रमुखप्रतिद्वन्द्विसायंकालीनार्धपेनिपत्रस्य एन्जल-स्वामिनः तत्कालं मान्यतां समर्थनं प्राप्तवत्, यः तत्कालं बेटिंगसमाचारेषु समाननिषेधस्य आज्ञां प्रदत्तवान्, तथा अल्पकालान्तरे नियमितसायंकालीनमुद्रणे सर्वेषां प्रारम्भिकमूल्यानां सम्भाव्यविजेतॄणां उल्लेखः निर्मूलितःतेषां पत्राणां प्रसारे महान् अवनतिः तत्कालं परिणामः आसीत्, तथा विज्ञापनमूल्ये अवनतिः, यावत् नूतनरूपेण सृजितस्य आवश्यकतायाः पूर्त्यर्थं विशेषबेटिंगपत्रिकानां समूहः उत्पन्नःतेषां प्रभावेण बेटिंगस्य व्यसनं पूर्वं अपेक्षया अधिकं व्याप्तं जातम्ड्यूकः सम्भवतः राष्ट्रस्य नेतॄणां उत्तमाभिप्रायैः एन्जल-अधीनसहायकैः कोपेनिकिंगस्य निष्फलतां अवगन्तुं विस्मृतवान्, यावत् जनसामान्यं स्वस्य मूलावस्थायां स्थापितवान्

मुद्रणजगति अन्यः संवेगः विघटनं एन्जल-सम्पादकस्य स्क्रुटेटरस्य एन्जल-सम्पादकस्य एङ्ग्लियन रिव्यूस्य मध्ये अकस्मात् नाटकीयः समीपीकरणः जातः, यौ केवलं परस्परस्य प्रकाशनस्य स्वरस्य प्रवृत्तेश्च आलोचनां निन्दां त्यक्तवन्तौ, अपितु पर्यायकालानां कृते सम्पादकत्वानि विनिमयं कर्तुं सहमतौअत्र पुनः जनसमर्थनं एन्जलानां पक्षे आसीत्; स्क्रुटेटरस्य नियमितपाठकाः तीव्रं मांसं विषये कटुतया शिकायतं कृतवन्तः, यत् तेषां विश्वासेन अभ्यस्तस्य प्रायः शाकाहारस्य आहारस्य स्थाने विच्छेदकालेषु तेषां उपरि आरोपितम् आसीत्; ये मानसिकतया तीव्रमांसं पृथक् पाठ्यक्रमेण विरुद्धं आसन्, ते अपि स्क्रुटेटरस्य पृष्ठेषु तस्य प्रदानेन क्षम्यतया कुपिताः आसन्चाय-टोस्टस्य अनुकूलितस्य जनस्य समक्षं अकस्मात् तीक्ष्णं हेरिंगसलादं प्रस्तुतं कर्तुं, वा पाटे डे फोयस्य समृद्धं ट्रफलयुक्तं खण्डं रोटीदुग्धस्य पात्रे गूढं कर्तुं, एषः अनुभवः सर्वाधिकं शान्तप्रकृतिं धारयितुं शक्नोतिएङ्ग्लियन रिव्यूस्य नियमितसदस्याः अपि समानं उग्रं आक्रोशं कृतवन्तः, ये कालान्तरेण साहित्यिकाहारं प्राप्तुं विरोधं कृतवन्तः, यं षोडशवर्षीयः युवकः गुप्तं भक्षयितुं इच्छति स्मते शिकायतं कृतवन्तः यत् एतादृशस्य अत्यन्तं निर्दोषस्य साहित्यस्य बालकैः पठनस्य विषये अनन्ताः सावधानताः ग्रहीतुं निर्जनद्वीपे दंगलनियमं पठितुं इव आसीत्उभयोः समीक्षयोः प्रसारे प्रभावे गम्भीरा अवनतिः जाताशान्तिः युद्धस्य इव विनाशं करोति

प्रख्यातसार्वजनिकपुरुषाणां पत्न्यः अन्यः विघटनस्य अंशः आसीत्, यं युवड्यूकः प्रायः स्वस्य गणनातः विस्मृतवान् आसीत्मानवपतिं साम्प्रदायिकसीमाः उल्लङ्घितुं स्खलितुं वा शक्तिं दुर्बलतां वा धारयितुं समकालिकं कर्तुं पर्याप्तं कष्टकरं भवति; एतस्य कारणात् दयालुः राजनीतिज्ञः प्रायः जीवनस्य अन्ते विवाहं करोति, यदा सः निश्चितं करोति यत् कस्य पक्षस्य विषये सः स्वस्य पत्नीं सामाजिकदृष्ट्या मूल्यवतीं कर्तुं इच्छतिपरं एताः परीक्षाः एन्जल-पतिभिः जनितस्य विस्मयस्य तुलनायां किञ्चित् आसन्, ये किञ्चित् प्रकरणेषु प्रातराशस्य रात्रिभोजस्य मध्ये स्वस्य जीवनदृष्टिं क्रान्तिकारीकृतवन्तः, पूर्वसूचनां प्रस्तुतिं वा विना, तथा पश्चात् व्याख्यानस्य अल्पतमं आवश्यकतां अपि अनभिज्ञाः इवसंसदीयपरिस्थितौ विद्यमानः अस्थायिशान्तिः प्रमुखराजनीतिज्ञानां राजनीतिज्ञानां गृहवृत्तेषु पुनरावृत्ता आसीत्श्रीमत्याः एक्से इति बहुधा विस्तृततया उक्तं आसीत् यत् सा एन्जलस्य धैर्यं परीक्षयेत्; अधुना स्थितिः परिवर्तिता, तथा सा अनभिज्ञतया अवसरं प्राप्तवती यत् क्रुद्धव्यवहारस्य क्षमता एकपक्षे एव आसीत् इति

ततः नौसेनायाः अनुमानानां प्रवेशेन सहसैव संसदीयशान्तिः विलीनाऽभवत्मन्त्रिणां प्रतिपक्षिणां मध्ये पुरातनः विवादः आसीत् यत् सरकारस्य नौसेनायाः कार्यक्रमस्य पर्याप्तता अथवा तद्विपरीतं किम् इतिदेवदूतः-क्विन्स्टन् देवदूतः-ह्यूगो-सिजल् वादविवादान् व्यक्तिगत-आक्षेपैः क्षुद्र-आक्षेपैः मुक्तान् कर्तुं प्रयत्नं कृतवन्तौ, परं महती सनसनिका उत्पन्ना यदा सुशोभनः अलसः हाफन् हाफौर् इति सः धमकीं दत्तवान् यत् यदि अनुमानानि द्वैशक्तिक-आधारेण तत्क्षणमेव संशोधितानि भवेयुः तर्हि सः पञ्चाशत्सहस्राणां वीराणां सहायतया सदनं भञ्जयिष्यति इतिसः स्वस्थाने उत्थाय, स्वस्य विरोधिनां क्रुद्धानां चीत्काराणां प्रत्युत्तरं दत्त्वा, गर्जितवान्, "महोदयाः, अहं अपाचे इति नाम्नि गर्वं करोमि।"

बेल्टर्बेट्, यः भाग्यविपर्ययस्य प्रातःकाले सेंट् जेम्स् पार्के स्वस्य युवसखायाः सम्पर्कं कर्तुं बहुवारं प्रयत्नं कृतवान्, एकदा अपराह्णे स्वस्य क्लबे तं स्निग्धं सुसज्जितं अविचलितं प्राप्तवान्

"कथय, त्वं काक्स्ले कोक्सनं किं रूपेण परिवर्तितवान्?" इति बेल्टर्बेट् चिन्तितः पृष्टवान्, एङ्ग्लिकन् चर्चस्य एकस्य अप्रामाणिकतायाः स्तम्भस्य नामोल्लेखं कुर्वन्। "अहं मन्ये यत् सः देवदूतेषु विश्वसिति, यदि सः स्वस्य प्रवचनस्थानात् एकः देवदूतः प्रामाणिकान् प्रवचनान् कुर्वन् दृश्यते यदा सः स्वयं एकः श्वा-टेरियर् इति रूपेण परिवर्तितः अस्ति, तर्हि सः अल्पकालेन एव जलांतकरोगं प्राप्स्यति।"

"अहं तु मन्ये यत् सः श्वा-टेरियर् आसीत्," इति ड्यूकः आलस्येन उक्तवान्

बेल्टर्बेट् गुरुतरं निःश्वस्य, आसने न्यषीदत्

"अत्र पश्य, यूजीन्," इति सः कर्कशं कण्ठेन उक्तवान्, प्रथमं सर्वतः दृष्ट्वा यत् कोऽपि श्रवणसीमायां नास्ति, "त्वं इदं निवारयितुं अवश्यं प्रयत्नं कर्तव्यःकन्सोल्स् अश्ववत् उपरि अधः कूर्दन्ति, हाफौरस्य कलरात्रौ सदने कृतं भाषणं सर्वान् एव भीतान् कृतवान्ततः अस्योपरि, थिस्ल्बेरी—"

"सः किं वदन् आसीत्?" इति ड्यूकः शीघ्रं पृष्टवान्

"किमपि एतदेव तु अत्यन्तं चिन्ताजनकम् अस्तिसर्वे मन्यन्ते स्म यत् अस्य क्षणे सः महत् युगप्रवर्तकं भाषणं दातुं अवश्यं प्रवर्तिष्यते, परं अहं टेपे दृष्टवान् यत् सः इदानीं कस्यापि सभायाः सम्बोधनं कर्तुं निषेधं कृतवान्, कारणत्वेन स्वस्य मतं दत्त्वा यत् केवलं भाषणकरणात् अधिकं किमपि आवश्यकम् अस्ति इति।"

युवा ड्यूकः किमपि नोक्तवान्, परं तस्य नेत्रे शान्तया उल्लासेन दीप्यमाने आस्ताम्

"एतत् थिस्ल्बेरी-सदृशं नास्ति," इति बेल्टर्बेटः अनुवर्तितवान्; "अथवा," इति सः सन्देहेन उक्तवान्, "एतत् वास्तविकस्य थिस्ल्बेरी-सदृशं नास्ति—"

"वास्तविकः थिस्ल्बेरी कुत्रचित् वाचाल-परिश्रमी टिट्टिभरूपेण उड्डयमानः अस्ति," इति ड्यूकः शान्तेन उक्तवान्; "अहं देवदूतः-थिस्ल्बेरी इति मह्यं महत् अपेक्षते," इति सः अधिकृतवान्

अस्य क्षणे सदस्यानां चुम्बकीयः पलायनः बी-दिशि अभवत्, यत्र टेप-यन्त्राणि कस्यचित् असाधारणस्य महत्त्वस्य समाचारान् प्रकटयन्ति स्म

"उत्तरदिशि राज्यविप्लवःथिस्ल्बेरी एडिन्बर्ग्-दुर्गं आक्रामतिसरकारं नौसेनायाः कार्यक्रमं विस्तारयितुं नोचेत् गृहयुद्धं धमकयति।"

अस्य कोलाहले बेल्टर्बेटः स्वस्य युवसखायाः दर्शनं नाशितवान्अपराह्णस्य उत्तमभागपर्यन्तं सः एकं सम्भावितं स्थानं अन्यत् स्थानं अन्विष्टवान्, पश्चिम-अन्तस्य उपरि सायंकालीन-पत्राणां प्रदर्शितैः सनसनीखेजैः पोस्टरैः प्रेरितः। "जनरल् बाडेन्-बाडेन् बालस्काउट्स् संगठयतिअन्यः राज्यविप्लवः भीतिःविण्ड्सर्-दुर्गं सुरक्षितं किम्?" इति एषः प्रारम्भिकः पोस्टरः आसीत्, ततः अधिकं भयङ्करार्थं युक्तः पोस्टरः अनुसृतवान्: "परीक्षामुख्यं स्थगितं कर्तव्यं किम्?" इति एषः चिन्ताजनकः प्रश्नः लण्डन-जनानां समक्षं परिस्थितेः वास्तविकं गम्भीरतां प्रकटितवान्, जनान् चिन्तयितुं प्रेरितवान् यत् किं पक्षसरकारस्य लाभानां मूल्यं अतिशयेन उच्चं भवेत् इतिबेल्टर्बेटः, समस्यायाः उत्पादकं प्राप्तुं आशया अन्वेषणं कुर्वन्, सामान्यमानवीयस्थितिं प्रतिस्थापयितुं तं प्रेरयितुं समर्थः भविष्यामि इति अस्पष्टया धारणया, एकस्य वृद्धस्य क्लब-परिचितस्य समीपं गतवान्, यः संवेदनशीलतराणि बाजार-प्रतिभूतानि विस्तृतरूपेण व्यापारं करोति स्मसः क्रोधेन पाण्डुः आसीत्, तस्य पाण्डुता गभीरा अभवत् यदा एकः श्वासरुद्धः समाचारवाहकः पोस्टरं धृत्वा धावितवान् यत् "प्रधानमन्त्रिणः निर्वाचनक्षेत्रं स्-ट्रूपरैः उत्पीडितम्हाफौरः दंगायितृभ्यः प्रोत्साहनपूर्णं तारं प्रेषितवान्लेच्वर्थ् गार्डन् सिटी प्रतिशोधं धमकयतिविदेशिनः दूतावासेषु राष्ट्रीय-लिबरल्-क्लबे शरणं गृह्णन्ति।"

"एतत् दैत्यानां कार्यम्!" इति सः क्रुद्धः उक्तवान्

बेल्टर्बेटः अन्यथा जानाति स्म

सेंट् जेम्स्-मार्गस्य अधोभागे एकं समाचारपत्रस्य मोटर-गाडी, या पल् मल्ल् मार्गेण शीघ्रं आगतवती, उत्सुकतया वदतां जनानां समूहेन परिवृता आसीत्, ततः प्रथमवारं तस्य अपराह्णे बेल्टर्बेटः राहत्याः अभिनन्दनस्य अभिव्यक्तिं श्रुतवान्

तस्यां स्वागतस्य घोषणायाः सहितः प्लेकार्डः प्रदर्शितः आसीत्: "संकटं समाप्तम्सरकारः मार्गं दत्तवतीनौसेनायाः कार्यक्रमस्य महत्त्वपूर्णं विस्तारणम्।"

भ्रष्टस्य ड्यूकस्य अन्वेषणस्य तात्कालिकं आवश्यकता प्रतीयते स्म, बेल्टर्बेटः सेंट् जेम्स् पार्केण गृहं प्रति गन्तुं मार्गं प्राप्तवान्तस्य मनः, अपराह्णस्य अलार्मैः उत्साहैः अनुकूलितं, अस्पष्टतया अवगतवान् यत् स्वतन्त्रप्रकृतिकः कश्चित् उत्साहः तस्य समीपे प्रचलति स्ममार्गेषु राजनीतिकः उत्तेजनः विद्यमानः सन् अपि, अलंकारिकजलाशयस्य तीरे घटितस्य एकस्य दुःखान्तस्य प्रदर्शनं द्रष्टुं बहुजनः समूहः एकत्रितः आसीत्एकः महान् कृष्णः हंसः, यः नूतनतया एकस्य क्रूरस्य भयङ्करस्य स्वभावस्य चिह्नानि प्रदर्शितवान्, एकस्य युवकस्य आक्रमणं कृतवान्, यः जलाशयस्य तीरे गच्छन् आसीत्, तं जलस्य अधः आकृष्य, कस्यापि साहाय्यं कर्तुं शक्नोति तावत् पूर्वं तं मग्नं कृतवान्यदा बेल्टर्बेटः तत्र आगतवान्, तदा कतिचन पार्क-रक्षकाः शवं पन्टे उत्थापयन्तः आसन्बेल्टर्बेटः संघर्षस्य स्थलस्य समीपे पतितं एकं टोपं उत्थापितुं नमितवान्सः एकः स्मार्टः मृदुः फेल्ट्-टोपः आसीत्, यः हौबिगान्ट् इति स्मरणं कारयति स्म

एकमासात् अधिकं कालः व्यतीतः यावत् बेल्टर्बेटः स्वस्य स्नायु-शिथिलतायाः आक्रमणात् पुनः राजनीतिकजगति यत् प्रचलति तत्र रुचिं ग्रहीतुं समर्थः अभवत्संसदीयसत्रः अद्यापि पूर्णवेगेन प्रचलति स्म, निकटभविष्ये सामान्यनिर्वाचनं सम्भाव्यते स्मसः प्रातःकालीनपत्राणां समूहं आहूतवान्, चान्सेलर्, क्विन्स्टन्, अन्येषां मन्त्रिणां नेतॄणां भाषणानि शीघ्रं पठितवान्, तथा प्रतिपक्षस्य प्रमुखानां चैम्पियनानां भाषणानि, ततः आसने न्यषीदत् राहत्याः निःश्वासेन सहस्पष्टतया, मन्त्रस्य प्रभावः तस्य आह्वायकस्य उपरि आपतितस्य दुःखान्तस्य अनन्तरं समाप्तः अभवत्कुत्रापि देवदूतस्य चिह्नं नासीत्


Project Gutenberg. 1911CC0/PD. No rights reserved