विला एल्सिनोरस्य उपरि एका अप्रत्याशिता शान्तिः आसीत्, किन्तु बहुधा विरामिता, विविधैः कोलाहलपूर्णैः विलापैः ये विमूढस्य शोकस्य सूचकाः आसन्। मोमेबी-कुटुम्बं स्वस्य शिशुं हृतवन्तः; अतः तस्य अभावेन उत्पन्ना शान्तिः; ते तं अन्विष्यन्ति स्म विकृतं, अनियन्त्रितं प्रकारेण, सर्वदा आक्रोशन्तः, येन गृहे उद्याने च प्रतिध्वनितः आक्रोशः आसीत् यदा ते पुनः गृहस्य आवरणानि अन्वेष्टुं आगच्छन्ति स्म। क्लोविसः, यः अस्थायिरूपेण अनिच्छया विलायां अतिथिः आसीत्, उद्यानस्य दूरस्थे हम्मके निद्रां कुर्वन् आसीत् यदा श्रीमती मोमेबी तस्मै समाचारं अकथयत्।
"वयं शिशुं हृतवन्तः," सा चीत्कारं कृतवती।
"किं त्वं इच्छसि यत् सः मृतः, अथवा पलायितः, अथवा यत् त्वं तं कार्डेषु दांवे न्यस्य हृतवती?" इति क्लोविसः आलस्येन पृष्टवान्।
"सः तृणे सुखेन चलन् आसीत्," इति श्रीमती मोमेबी अश्रुपूर्णं कथयति स्म, "आर्नोल्डः अभ्यागतः आसीत्, अहं तं पृष्टवती अस्मि यत् सः अस्पारगसस्य साथं किं प्रकारं सॉसम् इच्छति—"
"अहं आशां करोमि यत् सः होलैण्डेज् इति अकथयत्," इति क्लोविसः अवरुद्धवान्, तीव्रस्य रुचेः प्रदर्शनेन, "यतः यदि किमपि अस्ति यत् अहं द्वेष्मि—"
"अकस्मात् अहं शिशुं न प्राप्तवती," इति श्रीमती मोमेबी उच्चतरे स्वरे अवदत्। "वयं उच्चं नीचं च अन्विष्टवन्तः, गृहे उद्याने च गृहस्य द्वारात् बहिः, सः कुत्रापि न दृश्यते।"
"किं सः कुत्रापि श्रूयते?" इति क्लोविसः पृष्टवान्; "यदि न, तर्हि सः न्यूनातिन्यूनं द्विमीलदूरे अस्ति।"
"किन्तु कुत्र? कथं च?" इति व्याकुला माता पृष्टवती।
"कदाचित् गरुडः अथवा वन्यमृगः तं हृतवान्," इति क्लोविसः सूचितवान्।
"सरे-प्रदेशे गरुडाः वन्यमृगाः च न सन्ति," इति श्रीमती मोमेबी अवदत्, किन्तु भयस्य स्वरः तस्याः वाचि प्रविष्टः।
"ते प्रवासिनां प्रदर्शनेभ्यः कदाचित् पलायन्ते। कदाचित् अहं मन्ये यत् ते तान् मुक्तान् कुर्वन्ति विज्ञापनस्य हेतोः। चिन्तयतु यत् स्थानीयपत्रेषु किं सनसनीयं शीर्षकं भवेत्: 'प्रमुखस्य नॉन्कन्फर्मिस्टस्य शिशुः चित्रितेन ह्येनया भक्षितः।' तव पतिः प्रमुखः नॉन्कन्फर्मिस्टः नास्ति, किन्तु तस्य माता वेस्लेयन-वंशीया आसीत्, त्वं पत्रिकाभ्यः किञ्चित् स्वातन्त्र्यं दातुं अर्हसि।"
"किन्तु वयं तस्य अवशेषान् प्राप्तवन्तः अस्मः," इति श्रीमती मोमेबी रुदती।
"यदि ह्येना सत्यमेव क्षुधार्ता आसीत् न तु केवलं भोजनेन क्रीडन्ती, तर्हि अवशेषेषु बहु न भवेत्। एतत् बालक-सेब-कथावत् भवेत्—कोरः न भविष्यति।"
श्रीमती मोमेबी शीघ्रं परावृत्य अन्यत्र सान्त्वनां परामर्शं च अन्विष्टुं प्रयत्नं कृतवती। युवमातृत्वस्य स्वार्थपरायणतया सा क्लोविसस्य अस्पारगस-सॉस-विषये स्पष्टं चिन्तां अवहेलितवती। सा एकं यार्दं गतवती, किन्तु पार्श्वद्वारस्य क्लिक्-ध्वनिः तां तीव्रं स्थगितुं कारितवती। मिस् गिल्पेट्, विला पीटरहोफ्-तः, आगत्य शोकस्य विवरणं श्रोतुं आगतवती। क्लोविसः कथायाः कृते पूर्वमेव किञ्चित् क्लान्तः आसीत्, किन्तु श्रीमती मोमेबी तया निर्दयेन शक्त्या सहिता आसीत् या नवतितमे वारे कथने यावत् आनन्दं प्राप्नोति यावत् प्रथमे वारे।
"आर्नोल्डः अभ्यागतः आसीत्; सः वातरोगस्य शिकायतां करोति स्म—"
"अत्र गृहे बहवः शिकायताः सन्ति यत् मम वातरोगस्य शिकायतां कर्तुं कदापि न आगतवती," इति क्लोविसः मर्मरितवान्।
"सः वातरोगस्य शिकायतां करोति स्म," इति श्रीमती मोमेबी अवदत्, शीतलं स्वरं प्रयत्नं कुर्वती यः पूर्वमेव बहु रुदन् उच्चस्वरे च कथनं करोति स्म।
सा पुनः अवरुद्धा।
"वातरोगः नाम नास्ति," इति मिस् गिल्पेट् अवदत्। सा तत् सचेतनं प्रतिरोधं कुर्वती अवदत् यथा सेवकः वाइन-सूच्यां सर्वाधिक-सस्तं क्लेरेट् नास्ति इति घोषयति। सा तु न अवदत् यत् किमपि अधिकमूल्यं रोगं प्रस्तौति, किन्तु सर्वेषां अस्तित्वं निराकृतवती।
श्रीमती मोमेबी-मनः शोकात् प्रकाशितं भवितुं आरब्धम्।
"अहं अनुमानं करोमि यत् त्वं अग्रे कथयिष्यसि यत् शिशुः वास्तविकरूपेण न अदृश्यः।"
"सः अदृश्यः," इति मिस् गिल्पेट् स्वीकृतवती, "किन्तु केवलं यतः तव विश्वासः न्यूनः अस्ति येन तं प्राप्तुं। तव विश्वासस्य अभावः एव तं सुरक्षितं स्वस्थं च तव पुनः प्राप्तुं निवारयति।"
"किन्तु यदि सः एतावता ह्येनया भक्षितः अंशतः पचितः च," इति क्लोविसः अवदत्, यः स्वस्य वन्यमृग-सिद्धान्ते स्नेहेन आसक्तः आसीत्, "नूनं किञ्चित् दुष्प्रभावः दृश्येत?"
मिस् गिल्पेट् प्रश्नस्य एतया जटिलतया किञ्चित् आक्रान्ता आसीत्।
"अहं निश्चितं मन्ये यत् ह्येना तं न भक्षितवती," इति सा दुर्बलं अवदत्।
"ह्येना अपि निश्चितं मन्यते यत् सा तं भक्षितवती। पश्य, तव इव तस्याः अपि विश्वासः अस्ति, तथा शिशोः वर्तमानस्थानस्य विषये अधिकं विशेषज्ञानं अस्ति।"
श्रीमती मोमेबी पुनः अश्रुपूर्णा आसीत्। "यदि तव विश्वासः अस्ति," इति सा रुदती, एकया सुखदया प्रेरणया प्रेरिता, "किं त्वं अस्माकं लघुं एरिकं अस्मभ्यं प्रापयिष्यसि? अहं निश्चितं मन्ये यत् तव शक्तयः सन्ति याः अस्मभ्यं न प्रदत्ताः।"
रोज-मेरी गिल्पेट् क्रिश्चियन-साइन्स-सिद्धान्तेषु सत्यनिष्ठा आसीत्; किं सा तान् अवगच्छति स्म अथवा सम्यक् प्रतिपादयति स्म इति तत् विद्वांसः निर्णेतुं अर्हन्ति। वर्तमाने प्रकरणे सा निश्चितरूपेण महत् अवसरं प्राप्तवती, यथा सा अस्पष्टं अन्वेषणं आरभत, सा स्वस्य विश्वासस्य प्रत्येकं अंशं साहाय्याय आह्वयति स्म। सा नग्नं विवृतं च राजमार्गं प्रविष्टवती, श्रीमती मोमेबी-स्य चेतावनीं अनुसृत्य, "तत्र गन्तुं निरर्थकम्, वयं तत्र दशवारं अन्विष्टवन्तः।" किन्तु रोज-मेरी-स्य कर्णाः स्व-अभिनन्दनं विना सर्वं बधिरं कृतवन्तः; यतः राजमार्गस्य मध्ये धूलिं म्लानान् बटरकप्स् च सह क्रीडन्तं श्वेत-पिनाफोर-धारिणं शिशुं दृष्टवती यस्य एकं कपोलं पेल-नील-रिबन-बद्धं तो-वर्णस्य केशाः आसन्। प्रथमं स्त्रीणां सामान्यं सावधानतां कृत्वा यत् दूरस्थे क्षितिजे कोऽपि मोटर-कारः नास्ति इति दृष्ट्वा, रोज-मेरी शिशुं प्रति धावितवती तं च, तस्य प्रबलं प्रतिरोधं विना, एल्सिनोर-स्य द्वारेषु प्रवेशितवती। शिशोः उग्राः चीत्काराः तस्य आविष्कारस्य तथ्यं घोषितवन्तः, तथा उन्मत्तौ मातापितरौ तृणं प्रति धावितवन्तौ स्वस्य पुनःप्राप्तस्य सन्तानस्य साक्षात्काराय। दृश्यस्य सौन्दर्यं किञ्चित् मलिनं जातं रोज-मेरी-स्य शिशुं धारणे कठिनतया, यः संघर्षं कुर्वन् विपरीत-दिशायां तस्य कुटुम्बस्य व्याकुलस्य हृदयस्य प्रति नीतः। "अस्माकं स्वस्य लघुः एरिकः अस्मभ्यं पुनः प्राप्तः," इति मोमेबी-कुटुम्बं एकस्वरे अवदत्; यतः शिशुः स्वस्य मुष्टिं नेत्रकोटरेषु दृढं निक्षिप्तवान् तस्य मुखं विना किमपि न दृश्यते स्म, पहचानं स्वयं विश्वासस्य कार्यं आसीत्।
"किं सः पितरं मातरं च पुनः प्राप्य प्रसन्नः अस्ति?" इति श्रीमती मोमेबी मधुरं अवदत्; शिशोः धूलिं बटरकप्स् च प्रति प्रदर्शितं प्राथम्यं इतिवत् स्पष्टं आसीत् यत् प्रश्नः क्लोविस-स्य अनावश्यकं असंवेदनशीलं प्रतीतवान्।
"तस्य रोली-पोली-याने आरोहणं ददातु," इति पिता प्रतिभावत् सूचितवान्, यतः चीत्काराः निरन्तरं आसन् न प्रारम्भिकं निवारणं च। क्षणेन शिशुः महति उद्यान-रोलर-स्य उपरि आरोपितः प्रारम्भिकं आकर्षणं च तस्य गतिं प्रारभ्य। नलिकायाः गभीरात् गर्जनं श्रुतवन्तः, शिशोः चीत्कारान् अपि मुखरान् कुर्वन्तः, तत्क्षणात् च श्वेत-पिनाफोर-धारिणः शिशुः निर्गतवान् यस्य एकं कपोलं पेल-नील-रिबन-बद्धं तो-वर्णस्य केशाः आसन्। नवागतस्य मुखाकृतिः फुफ्फुसशक्तिः च निर्विवादा आसीत्।
"अस्माकं स्वस्य लघुः एरिकः," इति श्रीमती मोमेबी चीत्कारं कृतवती, तं आक्रम्य प्रायः चुम्बनैः अवरुद्धवती; "किं सः रोली-पोली-याने गुप्तः आसीत् येन अस्मान् महत् भयं ददातु?"
एतत् शिशोः अकस्मात् अदृश्यतायाः समानरूपेण अकस्मात् आविष्कारस्य स्पष्टं व्याख्यानं आसीत्। किन्तु अन्तरायस्य शिशोः समस्या अवशिष्टा आसीत्, यः इदानीं तृणे रुदन् उपेक्षितः आसीत् यस्य पूर्वस्य लोकप्रियता अप्रियः आसीत्। मोमेबी-कुटुम्बं तं क्रूरं अवलोकितवन्तः यथा सः निर्दयैः अयोग्यैः प्रतिरूपैः स्वस्य अल्पकालिकान् स्नेहान् प्रविष्टवान्। मिस् गिल्पेट्-स्य मुखं श्वेतवर्णं जातं यतः सा असहाया सङ्कुचितं रूपं अवलोकितवती यत् किञ्चित् क्षणात् पूर्वं तस्याः नेत्रयोः इतिवत् आनन्ददायकं आसीत्।
"प्रेमे समाप्ते, प्रेमस्य किञ्चिदपि प्रेमी न जानाति," इति क्लोविसः स्वयं प्रोवाच।
रोज-मारी प्रथमा मौनं भङ्क्तुम्।
"यदि एषः एरिकः तव बाहुभ्यां अस्ति, कः—सः?"
"सः, मम मते, त्वया व्याख्यातुं योग्यः," इति श्रीमती मोमेबी कठोरतया उक्तवती।
"स्पष्टम्," इति क्लोविसः उक्तवान्, "एषः एरिकस्य प्रतिरूपः यं तव श्रद्धाशक्तिः सृष्टवती। प्रश्नः एषः—किं त्वं तेन करिष्यसि?"
रोज-मार्याः गण्डयोः धूसरवर्णः गाढतरः अभवत्। श्रीमती मोमेबी सत्यं एरिकं स्वपार्श्वे निकटतरं आकृष्य, यथा सा भीता आसीत् यत् तस्याः अद्भुताः पार्श्ववासिनः केवलं क्रोधात् तं स्वर्णमत्स्यपात्रं करिष्यन्ति।
"अहं तं मार्गमध्ये उपविष्टं प्राप्तवती," इति रोज-मारी दुर्बलतया उक्तवती।
"त्वं तं पुनः नेतुं न शक्नोषि तत्र त्यक्तुं," इति क्लोविसः उक्तवान्; "राजमार्गः यातायाताय अभिप्रेतः, न तु अनुपयुक्तानां चमत्काराणां स्थानम्।"
रोज-मारी रुरोद। "रोदनं कुरु त्वं एकाकी रोदिषि," इति लोकोक्तिः अधिकांशेषु इव प्रयोगे दुर्बलतया विफला अभवत्। उभौ शिशू रुदन्तौ आस्ताम्, मोमेबी-मातापितरौ पूर्वस्य अश्रुपूर्णस्य अवस्थायाः अपि न सम्यक् निर्गतौ आस्ताम्। क्लोविसः एकः एव अविचलितः प्रसन्नः आसीत्।
"किं अहं तं सर्वदा धारयिष्यामि?" इति रोज-मारी दुःखेन पृष्टवती।
"न सर्वदा," इति क्लोविसः सान्त्वनया उक्तवान्; "सः त्रयोदशवर्षे नौसेनायां गमिष्यति।" रोज-मारी पुनः रुरोद।
"निश्चयेन," इति क्लोविसः योजयित्वा उक्तवान्, "तस्य जन्मप्रमाणपत्रे महान् क्लेशः भविष्यति। त्वं एतत् विषयं नौसेनायां व्याख्यातुं योग्या असि, ते च अतीव कठोराः सन्ति।"
यदा विला चार्लोटेनबर्गस्य श्वासरुद्धा धात्री मार्गात् लतामण्डपं धावन्ती आगत्य लघुं पर्सिं स्वीकर्तुम्, यः प्राङ्गणद्वारात् स्खलित्वा राजमार्गात् तारकेव अदृश्यः अभवत्, तदा किञ्चित् सान्त्वना अभवत्।
तदपि क्लोविसः शतावरीसस्यस्य सस्यं निश्चितं कर्तुं स्वयं रसोडगारं गन्तुं आवश्यकं मेने।