आर्लिङ्ग्टन् स्ट्रिङ्घमः हाउस् ऑफ् कॉमन्स्-गृहे परिहासं कृतवान्। तद्गृहं तनुम् आसीत्, परिहासश्च अतितनुः; एङ्ग्लो-सैक्सन्-जातेः बहवः कोणाः सन्तीति किमपि। सम्भवतः तत् अनभिप्रेतम् आसीत्, परं सहसदस्यः, यः स्वनिद्रायाः कारणं न ज्ञातुम् इच्छति स्म, यतः तस्य नेत्रे निमीलिते आस्ताम्, हसितवान्। एकद्वयं पत्राणि "हास्यम्" इति कोष्ठकेषु उल्लिखितवन्ति, अन्यत् च, यत् राजनीतिवार्तायाः असावधानतायाः कारणं कुख्यातम् आसीत्, "हास्यम्" इति उक्तवत्। एवं प्रायः वस्तूनि आरभन्ते।
"आर्लिङ्ग्टनः हाउस्-गृहे परिहासं कृतवान् इति" एलिनोर् स्ट्रिङ्घमः स्वमातरम् उक्तवती; "विवाहितौ भूत्वा वर्षाणि बहूनि यावत् न कदापि परिहासं कृतवन्तौ, इदानीं च न मे रोचते। भीतास्मि यत् एषः वीणायाः विदारणस्य आरम्भः।"
"का वीणा?" इति माता पृष्टवती।
"एषः उद्धरणम्" इति एलिनोर् उक्तवती।
किमपि उद्धरणम् इति वक्तुं एलिनोर्-दृष्ट्या उत्तमः उपायः आसीत्, येन तत् विवादात् निष्कासितुं शक्यते, यथा ऋतु-अन्ते मध्यमं मांसं "एतत् मटन्" इति वदन्तः रक्षितुं शक्यते।
तथा च, आर्लिङ्ग्टन् स्ट्रिङ्घमः चेतन-हास्यस्य कण्टकमयम् मार्गम् अनुसरति स्म, यत्र तं भाग्यम् आह्वयति स्म।
"देशः अतीव हरितः दृश्यते, परं तत् एव तस्य प्रयोजनम्" इति सः स्वपत्नीं द्विदिवसानन्तरम् उक्तवान्।
"एतत् अतीव आधुनिकम्, सम्भवतः अतीव चतुरम्, परं भीतास्मि यत् एतत् मयि व्यर्थम्" इति सा शीतलतया उक्तवती। यदि सा ज्ञातवती यत् तस्य उक्तिं कर्तुं कियत् प्रयासः आवश्यकः आसीत्, तर्हि सा तां कृपालुतया स्वीकृतवती। मानवप्रयासस्य एषः दुःखदः पक्षः यत् सः बहुधा अदृष्टः अज्ञातः च भवति।
आर्लिङ्ग्टनः किमपि न उक्तवान्, न तु आहतगर्वात्, अपि तु यत् सः किमपि वक्तुं कठिनं चिन्तयति स्म। एलिनोर् तस्य मौनं सहिष्णु-श्रेष्ठतायाः अभिमानः इति मत्वा, तस्य क्रोधः तां पुनः व्यङ्ग्यं कर्तुं प्रेरितवान्।
"त्वं लेडी इजाबेल्-कथय। निश्चयेन सा तस्य प्रशंसां करिष्यति।"
लेडी इजाबेल् सर्वत्र फॉन्-वर्णस्य कॉली-कुक्कुरेण सह दृश्यते स्म, यदा अन्ये सर्वे केवलं पेकिनीज्-कुक्कुरान् पालयन्ति स्म, तथा च सा एकदा वानस्पत्य-उद्याने अपराह्न-चाये चत्वारि हरितानि सेवफलानि खादितवती, अतः सा अप्रिय-हास्येन युक्ता इति प्रसिद्धा आसीत्। निन्दकाः वदन्ति स्म यत् सा जालकशय्यायां शेते, यीट्स्-काव्यानि च अवगच्छति, परं तस्याः परिवारः उभे कथे निराकृतवान्।
"विदारणम् अब्धिं प्रति विस्तृतम्" इति एलिनोर् तस्याः मातरम् अपराह्ने उक्तवती।
"एतत् कस्मैचित् न वक्तव्यम्" इति माता दीर्घं चिन्तयित्वा उक्तवती।
"स्वाभाविकतया, अहम् एतत् अतीव न वदिष्यामि" इति एलिनोर् उक्तवती, "परं किमर्थं अहम् कस्मैचित् न उक्तव्यम्?"
"यतः वीणायाम् अब्धिः न भवति। तत्र स्थानं नास्ति।"
एलिनोर्-जीवनदृष्टिः अपराह्ने गच्छता सह न उन्नतवती। पृष्ठ-बालकः पुस्तकालयात् बाय् मेर् एण्ड् वोल्ड् इति पुस्तकम् आनीतवान्, यत् बाय् मेर् चान्स् इति पुस्तकस्य स्थाने आसीत्, यत् सर्वे पठितवन्तः इति निराकृतवन्तः। अप्रियः प्रतिस्थापनः प्रकृति-टिप्पणीनां संग्रहः आसीत्, याः लेखकः कस्यचित् उत्तरीय-साप्ताहिकस्य पृष्ठेषु योगदत्तवान्, यदा जनः अनुचित-जीवनानां खेदजनक-वृत्तान्तं निन्दन्मनसा पठितुं सज्जः आसीत्, तदा "सुकुमाराः पीत-हैमराः इदानीं अस्माकं सह सन्ति, ते स्वकीयां पीतवर्णां वेशभूषां प्रत्येकं झाडी-टीले च प्रदर्शयन्ति" इति पठितुं अतीव क्रोधजनकम् आसीत्। तथा च, एतत् स्पष्टतया असत्यम् आसीत्; तेषु प्रदेशेषु झाडी-टीलाः न्यूनाः आसन् वा देशः पीत-हैमरैः अतीव पूर्णः आसीत्। एतत् असत्यं वक्तुं न योग्यम् आसीत्। पृष्ठ-बालकः तत्र स्थितवान्, तस्य स्निग्धं केशविन्यासं कृत्वा, विश्वस्य इच्छाप्रवृत्तिभ्यः निर्लिप्तः निर्दयः च आसीत्। एलिनोर् बालकान् द्वेष्टि स्म, सा च एतं बालकं दीर्घकालं बहुवारं च ताडयितुम् इच्छति स्म। सम्भवतः एषः स्वकीय-सन्तान-रहितायाः नार्याः आकाङ्क्षा आसीत्।
सा यदृच्छया अन्यं अनुच्छेदं पठितवती। "पुरातन-रोवन्-वृक्षस्य अन्तरे फर्न्-ब्रैम्बल्-मध्ये शान्तं लीनं भूत्वा, प्रायः प्रत्येकं सायंकाले प्रारम्भिक-ग्रीष्मकाले एकं युग्मं लेसर् व्हाइटथ्रोट्-पक्षिणौ नेटल्-हेज्-वृद्धिं च आवृत्य तेषां नीडस्थानं गच्छन्तौ द्रष्टुं शक्यते।"
प्रस्तावित-मनोरञ्जनस्य असह्यः एकरसता! एलिनोर् हिज् मैजेस्टीज् थिएटर्-स्य अत्युत्तमं प्रदर्शनम् अपि एकस्मिन् सायंकाले तादृशे असुखकरे परिस्थितौ न दृष्टवती, तथा च ऋतु-शिखरे "प्रायः प्रत्येकं सायंकाले" लेसर् व्हाइटथ्रोट्-पक्षिणौ नेटल्-उपरि गच्छन्तौ द्रष्टुं प्रार्थितुं तस्याः बुद्धेः अपमानः इति मत्वा सा अतीव अपमानिता अभवत्। असहिष्णुतया सा स्वस्य ध्यानं भोजन-सूचीं प्रति नीतवती, यां बालकः चिन्तापूर्वकं साहित्यिक-भोजनस्य विकल्परूपेण आनीतवान्। "शशक-करी" इति तस्याः दृष्टिपथम् आगतवत्, तस्याः सङ्कुचित-भ्रूः निन्दायाः रेखाः गभीरतराः अभवन्। पाचिका परिस्थितेः प्रभावे महतीं श्रद्धां धारयति स्म, तथा च दृढं विश्वसिति स्म यत् यदि शशकं करी-चूर्णं च एकस्मिन् पात्रे संयोजयति, तर्हि शशक-करी भविष्यति। तथा च क्लोविस् अप्रियः बर्टी वान् टान् च भोजनार्थम् आगच्छतः। निश्चयेन, एलिनोर् चिन्तितवती, यदि आर्लिङ्ग्टनः ज्ञातवान् यत् तस्याः दिने कियत् परीक्षणम् अभवत्, तर्हि सः परिहासं कर्तुं विरमिष्यति।
तस्यां रात्रौ भोजने एलिनोर् स्वयम् एकस्य राजनेतुः नाम उक्तवती, यः X इति छद्मना आच्छादितुं शक्यते।
"X" इति आर्लिङ्ग्टन् स्ट्रिङ्घमः उक्तवान्, "मेरिङ्ग्-स्य आत्मा अस्ति।"
एषः उपयोगी उक्तिः आसीत्, यतः सः चतुर्णां प्रमुखराजनेतॄणां समानरूपेण लागूः भवति स्म, येन तस्य उपयोगस्य अवसराः चतुर्गुणाः अभवन्।
"मेरिङ्ग्-स्य आत्मा नास्ति" इति एलिनोर्-माता उक्तवती।
"एषः दयाः विषयः यत् तेषां आत्मा नास्ति" इति क्लोविस् उक्तवान्; "ते तेषां आत्मानं सर्वदा हरिष्यन्ति, तथा च मम मातुली-तुल्याः जनाः मेरिङ्ग्-प्रति मिशन्-आरम्भिष्यन्ति, तथा च वदिष्यन्ति यत् एतावत् शिक्षितुं शक्यते, तथा च एतस्मात् अधिकं ज्ञातुं शक्यते इति अद्भुतम्।"
"मेरिङ्ग्-तः किं ज्ञातुं शक्यते?" इति एलिनोर्-माता पृष्टवती।
"मम मातुली पूर्व-वायसराय-तः विनयं शिक्षितवती" इति क्लोविस् उक्तवान्।
"अहं इच्छामि यत् पाचिका करी-निर्माणं शिक्षेत वा तत् त्यक्तुं बुद्धिं कुर्यात्" इति आर्लिङ्ग्टनः अकस्मात् क्रोधेन उक्तवान्।
एलिनोर्-मुखं मृदुतां प्राप्तवत्। एषः तस्य पुरातन-उक्तिः आसीत्, यदा तयोः मध्ये अब्धिः न आसीत्।
विदेश-कार्यालय-मतदानस्य वादे सति स्ट्रिङ्घमः स्वस्य महतीं उक्तिं कृतवान् यत् "क्रीट्-देशस्य जनाः दुर्भाग्यवशं स्थानीयरूपेण उपभोक्तुं शक्यात् अधिकं इतिहासं निर्मान्ति।" एषः अत्युत्तमः न आसीत्, परं नीरस-भाषणस्य मध्ये आगतवान्, तथा च गृहः तेन सन्तुष्टः अभवत्। दुर्स्मरणशीलाः वृद्धाः जनाः वदन्ति स्म यत् एषः डिजरायली-स्य स्मरणं करोति।
एलिनोर्-सखी, गर्ट्रूड् इल्प्टन्, एलिनोर्-स्य ध्यानं आर्लिङ्ग्टन्-स्य नूतन-प्रकोपं प्रति आकर्षितवती। एलिनोर् तस्मिन् काले प्रातःकालीन-पत्रिकाः परिहरति स्म।
"एतत् अतीव आधुनिकम्, सम्भवतः अतीव चतुरम्" इति सा उक्तवती।
"निश्चयेन, एतत् चतुरम्" इति गर्ट्रूड् उक्तवती; "लेडी इजाबेल्-स्य सर्वाः उक्तयः चतुराः सन्ति, तथा च सौभाग्यवशं ताः पुनः वक्तुं योग्याः सन्ति।"
"त्वं निश्चिनोषि यत् एषा तस्याः उक्तिः?" इति एलिनोर् पृष्टवती।
"प्रिये, अहं तां तया उक्तां बहुवारं श्रुतवती।"
"तर्हि एषः तस्य हास्यं प्राप्नोति" इति एलिनोर् मन्दं मन्दं उक्तवती, तस्याः मुखस्य कठोराः रेखाः गभीरतराः अभवन्।
एलिनोर् स्ट्रिङ्घम्-स्य क्लोरल्-अतिमात्रायाः मृत्युः, यः एकस्य नीरस-ऋतोः अन्ते अभवत्, किञ्चित् निर्लक्ष्यं अनुमानं जनितवान्। क्लोविस्, यः गृहे करी-स्य महत्त्वं अतिशयितवान्, गृह-दुःखस्य संकेतं दत्तवान्।
तथा च, आर्लिङ्ग्टनः कदापि न ज्ञातवान्। तस्य जीवनस्य दुःखदः पक्षः आसीत् यत् सः स्वस्य परिहासस्य पूर्णं प्रभावं न प्राप्नोति।