॥ ॐ श्री गणपतये नमः ॥

अशान्ति-चिकित्साकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

रेलयानस्य शय्यायां क्लोविसस्य सम्मुखं दृढं निर्मितं यात्रा-सूचकं पेटिकं आसीत्, यस्य सावधानतया लिखितं नामपत्रं आसीत्, यत्र अभिलिखितम् आसीत्, "जे. पी. हडल्, वारेन्, टिल्फील्ड्, स्लोबोरोनगरस्य समीपे।" सूचकस्य नीचे एव तस्य मानवीयं रूपम् आसीत्, एकः दृढः, शान्तः व्यक्तिः, शान्तवेषः, शान्तसंभाषणःतस्य संभाषणं विना अपि (यत् तस्य पार्श्वे उपविष्टं मित्रं प्रति आसीत्, यत्र रोमन्-हयासिन्थस्य पश्चात्गामित्वं रेक्टोरी-गृहे मसूरिकायाः प्रचलनं प्रमुखविषयाः आसन्), यात्रा-सूचकस्य स्वामिनः स्वभावं मानसिकं दृष्टिकोणं निश्चितरूपेण अनुमातुं शक्यम् आसीत्किन्तु सः कस्यचित् आकस्मिकस्य द्रष्टुः कल्पनायै किमपि अवशिष्टं कर्तुं अनिच्छुकः आसीत्, तस्य वार्तालापः शनैः व्यक्तिगतः आत्मनिरीक्षकः अभवत्

"अहं जानामि कथम् एतत् भवति," सः स्वमित्रं अकथयत्, "अहं चत्वारिंशत् वर्षाणां अधिकं अस्मि, किन्तु अहं वृद्धमध्यवयसः गभीरे गर्ते स्थिरः अभवम्मम भगिनी अपि एतां प्रवृत्तिं दर्शयतिअस्माकं सर्वं स्वस्थाने एव भवितुं इच्छा, अस्माकं सर्वं नियतकाले एव घटितुं इच्छा, अस्माकं सर्वं सामान्यं, व्यवस्थितं, समयानुसारं, पद्धतिपूर्णं, केशाग्रपर्यन्तं, मिनटपर्यन्तं भवितुं इच्छायदि एतत् भवति तर्हि अस्मान् दुःखं व्याकुलता आगच्छतिउदाहरणार्थं, अत्यल्पं विषयं गृहीत्वा, एकः क्षुद्रपक्षी प्रतिवर्षं नस्य कैट्किन्-वृक्षे स्वनीडं निर्माति; इदानीं, किमपि स्पष्टं कारणं विना, सः उद्यानस्य भित्तौ आरोहिण्यां नीडं निर्मातिअस्माभिः अत्यल्पं एव उक्तम्, किन्तु अहं मन्ये यत् अस्माभ्यां उभाभ्यां एतत् परिवर्तनं अनावश्यकं, अल्पं कष्टकरं इति अनुभूतम्।"

"कदाचित्," मित्रः अकथयत्, "एषः भिन्नः क्षुद्रपक्षी अस्ति।"

"अस्माभिः एतत् संशयितम्," जे. पी. हडल् अकथयत्, "अहं मन्ये यत् एतत् अस्माकं कष्टस्य अधिकं कारणं ददातिअस्माकं जीवने क्षुद्रपक्षिपरिवर्तनस्य इच्छा नास्ति; तथापि, यथा अहं उक्तवान्, अस्माभिः एतावत् वयः प्राप्तं यत् एतानि विषयाः गम्भीरतया अनुभूताः भवेयुः।"

"भवतः यत् आवश्यकम् अस्ति," मित्रः अकथयत्, "सा अशान्ति-चिकित्सा अस्ति।"

"अशान्ति-चिकित्सा? अहं एतादृशं किमपि श्रुतवान्।"

"भवतः अतिशयचिन्तायाः अतिशयजीवनस्य तनावेन पीडितानां विश्राम-चिकित्सायाः विषये श्रुतवान्; भवान् अतिशयशान्तेः अतिशयस्थिरतायाः पीडितः अस्ति, भवते विपरीतप्रकारस्य चिकित्सा आवश्यकी अस्ति।"

"किन्तु कुत्र गन्तव्यं भवेत् एतादृशस्य विषयस्य?"

"भवान् किल्केन्नीनगरस्य नारङ्गी-उम्मेद्वाररूपेण उभयतः स्थातुं शक्नोति, वा पेरिसनगरस्य अपाचे-प्रदेशेषु एकस्मिन् प्रदेशे भ्रमणस्य अभ्यासं कर्तुं शक्नोति, वा बर्लिन्नगरे व्याख्यानं दातुं शक्नोति यत् वाग्नरस्य बहुसंख्यकं संगीतं गाम्बेत्ता-महोदयेन लिखितम् इति सिद्धं कर्तुं; मोरोक्कोनगरस्य अन्तः भ्रमणं कर्तुं सदैव अवसरः अस्तिकिन्तु, वास्तविकरूपेण प्रभावी भवितुं, अशान्ति-चिकित्सा गृहे एव प्रयोक्तव्याभवान् कथं करिष्यति इति अहं जानामि।"

एतस्मिन् काले एव क्लोविसः सावधानतायाः प्रति प्रेरितः अभवत्अन्ततः, स्लोबोरोनगरे वृद्धबन्धुं प्रति तस्य द्विदिवसीयः भ्रमणः अधिकं उत्साहं प्रतिज्ञातवान्रेलयानः स्थगितः भवितुं पूर्वम् एव सः स्वस्य अशुभं शर्ट-कफं "जे. पी. हडल्, वारेन्, टिल्फील्ड्, स्लोबोरोनगरस्य समीपे" इति अभिलेखेन अलङ्कृतवान्


द्वौ प्रातः अनन्तरं श्रीमान् हडल् स्वस्य भगिन्याः एकान्तं प्रति प्रविष्टवान् यदा सा प्रातःकाले देशजीवनं पठन्ती आसीत्तस्याः दिनः समयः स्थानं देशजीवनं पठितुं आसीत्, तस्याः प्रवेशः अत्यन्तं अनियमितः आसीत्; किन्तु सः स्वहस्ते तारं धारयन् आसीत्, तस्मिन् गृहे ताराः ईश्वरस्य हस्तेन घटिताः इति मन्यन्ते स्मएषः विशिष्टः तारः वज्रस्य स्वरूपं धारयति स्म। "परिसरे स्थितं दीक्षाकक्षं परीक्षमाणः धर्माध्यक्षः मसूरिकायाः कारणात् रेक्टोरी-गृहे स्थातुं असमर्थः भवति, भवतः आतिथ्यं आह्वयति, सचिवं प्रेषयति व्यवस्थां कर्तुं।"

"अहं धर्माध्यक्षं जानामि; अहं तेन एकवारं एव संभाषितवान्," जे. पी. हडल् अकथयत्, यः अनुचितधर्माध्यक्षसंभाषणस्य अनुचिततां अतिविलम्बेन अनुभवतिश्रीमती हडल् प्रथमा सङ्घटितवती; सा वज्राणि तीव्रतया अनिच्छति स्म यथा तस्य भ्राता, किन्तु तस्याः नारीत्वस्य प्रवृत्तिः तां अकथयत् यत् वज्राणि पोषितव्यानि

"अस्माभिः शीतलं बतकं करीकर्तुं शक्यते," सा अकथयत्करीकरणस्य नियतदिनः आसीत्, किन्तु लघु नारङ्गी आवरणं नियमस्य प्रथाचारस्य किञ्चित् विचलनं समाविष्टवत्तस्य भ्राता किमपि अकथयत्, किन्तु तस्य नेत्रे साहसिनी भवितुं तां धन्यवादं ददातुः

"भवन्तं द्रष्टुं एकः युवकः," परिवार-सेविका अकथयत्

"सचिवः!" हडल्-द्वयम् एकस्वरे अकथयत्; तौ तत्क्षणम् एकं व्यवहारं प्रति दृढीभूतौ यत्, यद्यपि तौ सर्वान् अज्ञातान् दोषिणः मन्येते, तथापि तौ तेषां समर्थनार्थं किमपि श्रोतुं इच्छन्तौयुवकः, यः किञ्चित् सुसज्जितं गर्वं धारयन् कक्षं प्रविष्टवान्, हडलस्य धर्माध्यक्षस्य सचिवस्य कल्पनायाः अनुरूपः आसीत्; सः मन्यते स्म यत् धर्माध्यक्षीयसंस्था एतादृशं महामूल्यं सज्जितं वस्तुं क्रेतुं शक्नोति यदा तस्य संसाधनेषु अन्याः अनेकाः मांगाः सन्तिमुखं क्षणिकरूपेण परिचितम् आसीत्; यदि सः द्विदिवसात् पूर्वं रेलयानस्य शय्यायां सम्मुखे उपविष्टं सहयात्रिणं प्रति अधिकं ध्यानं दत्तवान् तर्हि सः क्लोविसं तस्य वर्तमाने अतिथौ अभिज्ञातवान्

"भवान् धर्माध्यक्षस्य सचिवः अस्ति?" हडलः अकथयत्, सचेतनरूपेण आदरपूर्वकं

"तस्य गोपनीयः सचिवः," क्लोविसः उत्तरं दत्तवान्। "भवान् मां स्टानिस्लास् इति आह्वयितुं शक्नोति; मम अन्यं नाम महत्त्वपूर्णम्धर्माध्यक्षः कर्नल् अल्बर्टी मध्याह्नभोजनार्थम् अत्र भवेयुःअहं कस्यचित् स्थितौ अत्र भविष्यामि।"

एतत् राजकीयभ्रमणस्य कार्यक्रमस्य इव श्रूयते स्म

"धर्माध्यक्षः परिसरे स्थितं दीक्षाकक्षं परीक्षते, वा?" श्रीमती हडल् अकथयत्

"प्रत्यक्षतः," इति कृष्णवर्णं उत्तरम् आसीत्, अनन्तरं प्रदेशस्य विस्तृतं मानचित्रं प्रार्थितम्

क्लोविसः मानचित्रस्य गम्भीरं अध्ययनं कर्तुं निमग्नः आसीत् यदा अन्यः तारः आगतःसः "प्रिन्स् स्टानिस्लास्, केयर्फ् हडल्, वारेन्, इत्यादि" इति सम्बोधितः आसीत्क्लोविसः सारांशं दृष्ट्वा अकथयत्: "धर्माध्यक्षः अल्बर्टी अपराह्ने एव अत्र भविष्यतः।" ततः सः मानचित्रस्य अवलोकनं प्रति प्रत्यागतः

मध्याह्नभोजनं अत्यन्तं उत्सवपूर्णं कार्यं आसीत्राजकीयः सचिवः उचितं भूखं पिपासां धारयन् भोजनं पानं अकरोत्, किन्तु संभाषणं दृढतया निरुत्साहितवान्भोजनस्य समाप्तौ सः अकस्मात् दीप्तिमत् स्मितं कृत्वा, स्वस्य आतिथ्यकर्त्रीं मनोहरं भोजनं इति धन्यवादं दत्त्वा, तस्याः हस्तं आदरपूर्वकं चुम्बितवान्

श्रीमती हडल् स्वमनसि निर्णेतुं असमर्था आसीत् यत् एतत् कार्यं लुई चतुर्दशस्य राजकीयव्यवहारस्य इव आसीत् वा साबिन्-स्त्रीषु प्रति रोमन्-दृष्टिकोणस्य इवतस्याः शिरोवेदनायाः दिनः आसीत्, किन्तु सा मन्यते स्म यत् परिस्थितयः तां क्षमां याचन्ते, सा धर्माध्यक्षस्य आगमनात् पूर्वं यावत् शक्यं तावत् शिरोवेदनां कर्तुं स्वकक्षं प्रति प्रत्यागताक्लोविसः निकटतमं तारकार्यालयं प्रति मार्गं पृष्ट्वा, शनैः रथमार्गेण अदृश्यः अभवत्श्रीमान् हडल् तं द्विघण्टानन्तरं प्रकोष्ठे मिलितवान्, धर्माध्यक्षः कदा आगमिष्यति इति पृष्टवान्

"सः अल्बर्टी सह पुस्तकालये अस्ति," इति उत्तरम् आसीत्

"किन्तु किमर्थं मया उक्तम्? अहं जानामि यत् सः आगतः!" हडलः अकथयत्

"कः अपि जानाति यत् सः अत्र अस्ति," क्लोविसः अकथयत्; "यावत् शक्यं तावत् शान्ततया स्थातव्यम्पुस्तकालये तं कदापि विघ्नं कर्तव्यम्तस्य आदेशाः सन्ति।"

"किन्तु किमर्थम् एतत् गोपनीयं? अल्बर्टी कः? धर्माध्यक्षः चायं करिष्यति वा?"

"धर्माध्यक्षः रक्तं प्रति गतः, चायं प्रति ।"

"रक्तम्!" हडलः अकथयत्, यः वज्रस्य परिचयेन सुधारं अनुभवति स्म

"अद्य रात्रिः ख्रीस्तीयजगतः इतिहासे महती रात्रिः भविष्यति," क्लोविसः अकथयत्। "अस्माभिः परिसरे स्थितं प्रत्येकं यहूदिनं वधं कर्तव्यम्।"

"यहूदिनां वधं कर्तुम्!" हडलः क्रोधेन अकथयत्। "भवान् मां कथयति यत् तेषां विरुद्धं सामान्यः विद्रोहः अस्ति?"

", एषः धर्माध्यक्षस्य स्वस्य विचारः अस्तिसः तत्र सर्वाणि विवरणानि व्यवस्थापयन् अस्ति।"

"किन्तुधर्माध्यक्षः एवं सहिष्णुः मानवीयः अस्ति।"

"एतत् एव तस्य कार्यस्य प्रभावं वर्धयिष्यतिसंवेदना अत्यन्तं भविष्यति।"

एतत् न्यूनातिन्यूनं हडलः विश्वसितुं शक्नोति स्म

"सः फांसी दीयिष्यते!" सः दृढतया अकथयत्

"एकः मोटरयानः तं समुद्रतटं प्रति नेतुं प्रतीक्षते, यत्र एकः वाष्पनौका सज्जा अस्ति।"

"किन्तु सम्पूर्णे प्रदेशे त्रिंशत् यहूदाः सन्ति," इति हडलः प्रतिवादितवान्, यस्य मस्तिष्कं दिनस्य पुनःपुनः आघातैः भूकम्पविघटनसमये तारयन्त्रस्य तन्तुवत् अनिश्चिततया प्रवर्तते स्म

"अस्माकं सूच्यां षड्विंशतिः सन्ति," इति क्लोविसः उक्तवान्, टिप्पणीपुंजं प्रति आकृष्य। "अस्माभिः तेषां सर्वेषां अधिकं सूक्ष्मतया व्यवहारं कर्तुं शक्यते।"

"किं त्वं मां कथयितुम् इच्छसि यत् त्वं सर् लिओन् बिर्बेरी इत्यादि व्यक्तेः प्रति हिंसां चिन्तयसि," इति हडलः विस्फारितवान्; "सः देशस्य अत्यन्तं सम्मानितः पुरुषः अस्ति।"

"सः अस्माकं सूच्यां अस्ति," इति क्लोविसः उदासीनतया उक्तवान्; "अन्ततः अस्माकं कार्यं कर्तुं विश्वसनीयाः पुरुषाः सन्ति, अतः अस्माभिः स्थानीयसहायतायाः आश्रयः कर्तव्यःतथा अस्माभिः किञ्चित् बालस्काउटाः सहायकाः सन्ति।"

"बालस्काउटाः!"

"आम्; यदा ते अवगच्छन्ति यत् वास्तविकं हननं कर्तव्यं अस्ति, तदा ते पुरुषेभ्यः अपि अधिकं उत्सुकाः आसन्।"

"इदं कार्यं विंशतितमे शतके कलङ्कः भविष्यति!"

"तव गृहं कलङ्कपत्रं भविष्यतिकिं त्वं अवगच्छसि यत् यूरोपस्य संयुक्तराज्यानां अर्धपत्राणि तस्य चित्राणि प्रकाशयिष्यन्ति? मार्गे, अहं तव तव भगिन्याः कतिचित् चित्राणि, यानि पुस्तकालये प्राप्तवान्, माटिन् डी वोके प्रेषितवान्; आशासे यत् त्वं खेदयसितथा सोपानस्य रेखाचित्रम्; अधिकांशं हननं सोपाने एव भविष्यति।"

जे. पी. हडलस्य मस्तिष्के उद्भवन्तः भावाः वाचा प्रकटितुं अत्यन्तं तीव्राः आसन्, किन्तु सः उच्चैः उक्तवान्: "अत्र गृहे यहूदाः सन्ति।"

"वर्तमाने ," इति क्लोविसः उक्तवान्

"अहं पुलिं गमिष्यामि," इति हडलः आकस्मिकऊर्जया उच्चैः उक्तवान्

"गुल्मे," इति क्लोविसः उक्तवान्, "दश पुरुषाः स्थापिताः सन्ति, ये मम अनुमतिसङ्केतं विना गृहात् निर्गच्छन्तं प्रति गोलीं प्रयोक्तुं आदिष्टाः सन्तिअन्यः सशस्त्रः पिकेटः प्राङ्गणद्वारसमीपे गुप्तस्थाने अस्तिबालस्काउटाः पृष्ठभागं पश्यन्ति।"

अत्र एव काले मोटरहार्नस्य प्रसन्नः शब्दः मार्गात् श्रुतःहडलः निद्रातः अर्धप्रबुद्धः पुरुषः इव भावं कृत्वा प्राङ्गणद्वारं प्रति धावितवान्, सर् लिओन् बिर्बेरीं दृष्टवान्, यः स्वस्य यानेन स्वयम् आगतवान्। "अहं तव तारं प्राप्तवान्," इति सः उक्तवान्, "किं घटितम्?"

तारः? इदं ताराणां दिवसः इव प्रतीयते

"शीघ्रम् अत्र आगच्छतुआवश्यकम्जेम्स् हडल्," इति सन्देशस्य सारः हडलस्य विस्मितनेत्रेः पुरतः प्रदर्शितः

"अहं सर्वं अवगच्छामि!" इति सः आकस्मिकं आन्दोलितस्वरेण उक्तवान्, गुल्मदिशि वेदनादृष्टिं कृत्वा आश्चर्यचकितं बिर्बेरीं गृहे आकृष्यहाले चायः प्रस्तुतः आसीत्, किन्तु अधुना सर्वथा भयाकुलः हडलः प्रतिवादन्तं अतिथिं ऊर्ध्वं नीत्वा, किञ्चित् समये सर्वं गृहजनं तत्र आहूतवान्, यत्र क्षणिकं सुरक्षितं आसीत्क्लोविसः एकः एव चायपात्रं स्वस्य उपस्थित्या शोभितवान्; पुस्तकालये स्थिताः उन्मत्ताः स्वस्य भयङ्करयोजनासु एव निमग्नाः आसन्, येन ते चायपात्रस्य तोष्टस्य सान्त्वनायाः सह क्रीडितुम् इच्छन्ति स्मएकवारं युवकः प्राङ्गणद्वारघण्टिकायाः आह्वानं प्रति उत्थाय, ल् इसाक्स् इति चर्मकारं पारिश्चितिकपरिषदस्य सदस्यं प्रवेशयितवान्, यः अपि वारेन् इति स्थानं प्रति आगन्तुं आग्रहपूर्णं निमन्त्रणं प्राप्तवान् आसीत्बोर्जियाः अपि अतिक्रमितुं शक्नुयात् इति भयङ्करं शिष्टाचारं प्रदर्श्य, सचिवः स्वस्य जालस्य नवं बन्धकं सोपानस्य शिरः प्रति नीत्वा गतवान्, यत्र तस्य अनैच्छिकः गृहस्वामी तं प्रतीक्षते स्म

ततः दीर्घं भयङ्करं प्रहरीकरणं दर्शनस्य प्रतीक्षायाः आरब्धम्एकद्वयं क्लोविसः गृहात् निर्गत्य गुल्मं प्रति विचरणं कृत्वा सर्वदा पुस्तकालयं प्रत्यागच्छत्, संक्षिप्तं विवरणं कर्तुं इति प्रयोजनं स्पष्टम्एकवारं सः सायं डाकियात् पत्राणि गृहीत्वा, सोपानस्य शिरः प्रति सूक्ष्मशिष्टाचारेण आनीतवान्तस्य अग्रिमं गमनानन्तरं सः सोपानस्य अर्धमार्गं आगत्य घोषणां कृतवान्

"बालस्काउटाः मम सङ्केतं भ्रान्त्वा डाकियं हतवन्तःअहं एतादृशे कार्ये अत्यल्पं अभ्यासं कृतवान् अस्मि, पश्यअन्यस्मिन् काले अहं श्रेष्ठं करिष्यामि।"

सायं डाकियस्य सह विवाहितुं प्रतिज्ञाता गृहदासी कोलाहलपूर्णं शोकं प्रकटितवती

"स्मरतु यत् तव स्वामिनी शिरःशूलेन पीडिता अस्ति," इति जे. पी. हडलः उक्तवान्। (हडलकुमार्याः शिरःशूलः अधिकः आसीत्।)

क्लोविसः शीघ्रं अधः गत्वा, पुस्तकालयं प्रति अल्पकालिकं भ्रमणं कृत्वा अन्यं सन्देशं आनीतवान्:

"धर्माध्यक्षः खेदं प्रकटयति यत् हडलकुमार्याः शिरःशूलः अस्तिसः आदेशं प्रददाति यत् यावत् शक्यं गृहसमीपे अग्न्यस्त्राणि प्रयोक्तव्यानि; गृहे यत् आवश्यकं हननं भवति तत् शीतलैः शस्त्रैः कर्तव्यम्धर्माध्यक्षः पश्यति यत् कस्मात् पुरुषः ख्रिस्तीयः अपि सज्जनः भवेत्।"

इदं तेषां क्लोविसस्य अन्तिमं दर्शनम् आसीत्; सप्तवादनसमयः आसीत्, तस्य वृद्धः सम्बन्धी तं भोजनाय सज्जं कर्तुं इच्छति स्मकिन्तु, यद्यपि सः तेषां सर्वदा निर्गतवान्, तस्य उपस्थितेः सूचना गृहस्य अधोभागे दीर्घरात्रौ जागरणसमये भ्रमयति स्म, प्रत्येकं सोपानस्य शब्दः, गुल्मे वायोः प्रत्येकं स्फुरणं भयङ्करं अर्थं धारयति स्मप्रातः सप्तवादनसमये मालीपुत्रः प्रातः डाकियः अन्ततः प्रहरिणः अवगमयन्ति यत् विंशतितमः शतकः अद्यापि अकलङ्कितः अस्ति

"अहं मन्ये," इति क्लोविसः चिन्तितवान्, यदा प्रातः रेलयानं तं नगरं प्रति नयति स्म, "यत् ते अशान्तिचिकित्सायाः कृते अल्पमात्रम् अपि कृतज्ञाः भविष्यन्ति।"


Project Gutenberg. 1911CC0/PD. No rights reserved