महाधावनस्य पूर्वसन्ध्या आसीत्, लेडी सुसानस्य गृहसमारोहस्य सदस्याः प्रायः कश्चन पणं न कृतवन्तः। अस्मिन् वर्षे एकः अश्वः प्रबलं स्थानं प्राप्तवान्, न तु तस्य अत्युच्चप्रभावस्य सामान्यविश्वासेन, अपि तु अन्येषु प्रत्याशितेषु विश्वासं कर्तुं कठिनत्वात्। पराड्वेन्चर् द्वितीयः प्रियः आसीत्, न तु जनप्रियतायाः अर्थे, अपि तु तस्य अप्रभावशालिनः प्रतिद्वन्द्विषु विश्वासाभावात्। क्लब्-प्रदेशस्य बुद्धिमन्तः अप्रत्यक्षबुद्धये स्पष्टं न दृश्यमानेऽपि सम्भाव्यं गुणं अन्वेष्टुं बहु प्रयत्नं कृतवन्तः, लेडी सुसानस्य गृहसमारोहस्य सदस्याः अपि तादृश्याम् अनिश्चिततायाम् असमंजसत्वे च आसन् यत् व्यापकवृत्तेषु व्याप्तम् आसीत्।
"उत्तमं प्रहारं कर्तुं एषः समयः एव," इति बर्टी वान् टान् अवदत्।
"निश्चयेन। किन्तु केन?" इति क्लोविसः विंशतितमवारं पृष्टवान्।
समारोहस्य स्त्रियः अपि तादृश्याम् आसक्त्याम् आसन्, तथा च समानरूपेण असमंजसाः आसन्; क्लोविसस्य माता अपि, या सामान्यतः स्वस्य वस्त्रनिर्मात्रीं प्राप्य उत्तमं धावनसूचनं प्राप्नोति स्म, अस्मिन् अवसरे स्वयं स्वतन्त्राम् इति अवदत्। कर्नल् ड्रेक्, यः लघुप्रशिक्षणसंस्थायां सैन्येतिहासस्य प्राध्यापकः आसीत्, एकः एव यः निश्चितं चयनं कृतवान् आसीत्, किन्तु तस्य चयनं प्रत्येकं त्रिघण्टायां परिवर्तते स्म, अतः प्रेरितः मार्गदर्शकः इति सः निरर्थकः आसीत्। समस्यायाः सर्वोच्चं कठिनत्वम् आसीत् यत् तस्याः चर्चा केवलं क्षणिकरूपेण गुप्तरूपेण च भवितुम् अर्हति स्म। लेडी सुसानः धावनस्य विरोधं करोति स्म। सा बहूनां विषयाणां विरोधं करोति स्म; केचन जनाः यावत् अवदन् यत् सा बहूनां विषयाणां विरोधं करोति स्म। विरोधः तस्याः कृते तादृशः आसीत् यादृशः न्यूराल्जिया कल्पनाशिल्पं च अन्यासां स्त्रीणां कृते। सा प्रातःकालीनं चायं नीलामसेतुं च विरोधं करोति स्म, स्कीइङ्गं द्विपदगतिं च, रूसीयन् बैलेटं चेल्सी आर्ट्स् क्लब् बालं च, मोरोक्कोदेशे फ्रान्सीसीनां नीतिं सर्वत्र च ब्रिटिशनीतिं च विरोधं करोति स्म। न तु सा जीवनदृष्टौ विशेषतः कठोरा संकीर्णा च आसीत्, अपि तु सा स्वेच्छाचारिणां बहुसङ्ख्यकानां बालानां ज्येष्ठा भगिनी आसीत्, तेषां दुर्बलतानां विरोधं करणं तस्याः विशेषः स्वेच्छाचारः आसीत्। दुर्भाग्यवशात् एषः शौकः तया सह वृद्धिं गतः। यतः सा धनिका प्रभावशालिनी च आसीत्, अत्यन्तं दयालुः च, अधिकांशाः जनाः तस्याः कृते स्वस्य प्रातःकालीनं चायं त्यक्त्वा सन्तुष्टाः आसन्। तथापि, आकर्षकविषयस्य चर्चां शीघ्रं त्यक्त्वा तस्याः उपस्थितौ तस्याः उल्लेखं न कर्तुं आवश्यकता एतादृशे क्षणे दुःखदायकम् आसीत्, यदा समयः सरति स्म अनिश्चयः च प्रबलः आसीत्।
दुःखदायकायाः अस्वस्थायाः च संभाषणस्य मध्याह्नभोजनानन्तरं, क्लोविसः अधिकांशान् सदस्यान् रसोद्यानस्य दूरस्थे अन्ते एकत्रितं कर्तुं समर्थः अभवत्, हिमालयीयमयूराणां प्रशंसां कर्तुं बहानेन। सः महत्त्वपूर्णं निर्णयं कृतवान् आसीत्। मोट्किन्, यः (क्लोविसस्य उक्त्या) लेडी सुसानस्य सेवायां अकालपक्वः जातः आसीत्, तस्य अन्येषां उत्तमगुणानां सहितं टर्फ्-सम्बद्धविषयेषु बुद्धिमत् आसक्तिं धारयति स्म। आगामिनि धावने तस्य विषये सः प्रकाशं न ददाति स्म, यावत् पराड्वेन्चर् द्वितीये विजयी द्रष्टुं सामान्यं अनिच्छां सह भागं करोति स्म। किन्तु यत्र सः गृहसमारोहस्य सर्वेषां सदस्यानां अपेक्षया श्रेष्ठः आसीत् तत् तथ्यम् आसीत् यत् तस्य द्वितीयः चचेरभ्राता समीपस्थे धावनसंस्थायां प्रमुखः अश्वपालः आसीत्, सामान्यतः गुप्तसूचनां प्राप्य स्वरूपं सम्भावनाः च ज्ञातवान् आसीत्। लेडी सुसानस्य मईमासस्य अन्तिमसप्ताहे गृहसमारोहं आमन्त्रयितुं मनसि धारयितुं केवलं तथ्यं मोट्किन् महाधावनस्य विषये स्वस्य सम्बन्धिनं साक्षात्कारं कर्तुं गन्तुं निवारितवान् आसीत्; यदि सः अपराह्ने कस्यचित् बहानेन अनुपस्थितिं प्राप्नोति तर्हि सायङ्काले सायकलेन गन्तुं समयः आसीत्।
"आशास्महे यत् सः एवं करोति," इति बर्टी वान् टान् अवदत्; "परिस्थितौ द्वितीयः चचेरभ्राता द्वितीयदृष्टेः इव उपयोगी भवति।"
"यदि ज्ञानं कुत्रचित् प्राप्तुं शक्यते तर्हि तत् स्थानं किमपि जानातु," इति मिसेस् पैक्लेटाइड् आशापूर्वकम् अवदत्।
"अहं आशां करोमि यत् सः मम मोटरबोट्-विषयकं मनोरञ्जनं प्रतिध्वनयिष्यति," इति कर्नल् ड्रेक् अवदत्।
एतस्मिन् समये विषयः शीघ्रं त्यक्तव्यः आसीत्। लेडी सुसानः क्लोविसस्य मातुः बाहुं आधृत्य तेषां समीपं आगच्छत्, यस्यै सा पेकिनीज् स्पैनियल्-विषयकं मोहस्य विरोधं करोति स्म इति सत्यं निवेदयन्ती आसीत्। मध्याह्नभोजनानन्तरं तृतीयं विषयं सा विरोधं कर्तुं समयं प्राप्तवती आसीत्, क्लोविसस्य मातुः केशविन्यासस्य प्रति तस्याः मौनं स्थायी च विरोधं न गणयित्वा।
"वयं हिमालयीयमयूराणां प्रशंसां कुर्मः," इति मिसेस् पैक्लेटाइड् मधुरं अवदत्।
"ते नॉटिंघम्-नगरे पक्षिप्रदर्शनाय प्रातःकाले एव गतवन्तः," इति लेडी सुसानः शीघ्रं असावधानं च मिथ्यावचनं विरोधं करोति स्म इति भावेन अवदत्।
"तेषां गृहम् अर्थात्; तेषां निवासव्यवस्था उत्तमा, सर्वं च स्वच्छम्," इति मिसेस् पैक्लेटाइड् उत्साहस्य वृद्ध्या पुनः अवदत्। घृणितः बर्टी वान् टान् मिसेस् पैक्लेटाइड् मिथ्यावचनस्य मार्गात् अन्ततः विमुखा भवेत् इति प्रार्थनां करोति स्म।
"अद्य रात्रिभोजनं पादघण्टां विलम्बेन भविष्यति इति यदि न बाधते," इति लेडी सुसानः अवदत्; "मोट्किन् अद्य अपराह्ने रुग्णसम्बन्धिनं द्रष्टुं आपत्कालीनं आह्वानं प्राप्तवान्। सः सायकलेन गन्तुम् इच्छति स्म, किन्तु अहं तं मोटरयानेन प्रेषयामि।"
"भवत्याः कृपा एव! निश्चयेन रात्रिभोजनस्य विलम्बः न बाधते।" आश्वासनानि एकमतस्य हार्दिकस्य च सत्यस्य सहितं आगतानि आसन्।
रात्रिभोजनस्य मेजे तस्मिन् रात्रौ गुप्तजिज्ञासायाः अधःप्रवाहः मोट्किनस्य निर्विकारमुखं प्रति निर्दिष्टः आसीत्। एकद्वौ अतिथिः स्वस्य नैप्किनेषु द्वितीयचचेरभ्रातुः चयनस्य नाम लिखितं पत्रं प्राप्स्यन्ति इति प्रायः अपेक्षितवन्तः आसन्। ते बहुकालं प्रतीक्षां न कृतवन्तः। यदा सेवकः "शेरी?" इति मन्दं पृष्ट्वा परिभ्रमति स्म, तदा सः अधिकं मन्दं स्वरेण "उत्तमं न" इति गूढशब्दान् योजितवान् आसीत्। मिसेस् पैक्लेटाइड् भयस्य आकस्मिकं आन्दोलनं कृतवती, शेरीं च निराकृतवती; सेवकस्य सूचनायां किमपि अशुभसूचनं आसीत्, यथा स्वस्य अतिथिनी बोर्जिया-अभ्यासस्य आदतं प्राप्तवती आसीत्। क्षणान्तरे तस्याः व्याख्या तस्याः मनसि प्रकाशिता यत् "उत्तमं न" इति महाधावने धावमानस्य एकस्य नाम आसीत्। क्लोविसः तत् स्वस्य कफ्-उपरि लिखितुं आरब्धवान् आसीत्, कर्नल् ड्रेक् च सर्वेषां प्रति कर्कशकण्ठेन मूकाभिनयेन च सूचयति स्म यत् सः सर्वदा "बी.एन्." इति मनोरञ्जनं कृतवान् आसीत्।
प्रातःकाले गृहसमारोहस्य सेवकालयस्य च बाजारादेशानां प्रतिनिधित्वं कुर्वन्तः ताराः नगरं प्रति प्रेषिताः।
अस्मिन् दिने अपराह्ने वृष्टिः आसीत्, लेडी सुसानस्य अधिकांशाः अतिथयः प्रतीक्षां कुर्वन्तः आसन्, चायस्य आगमनस्य प्रतीक्षां कुर्वन्तः इव, यद्यपि तत् अद्यापि न आसीत्। तारस्य आगमने सर्वेषां प्रत्याशा जागृतवती; क्लोविसं प्रति तारं आनयितुं आगतवान् पृष्ठः असामान्यजागरूकतया प्रतीक्षां कृतवान् यत् उत्तरं भवेत् इति।
क्लोविसः सन्देशं पठित्वा खेदस्य उद्गारं कृतवान्।
"न खेदजनकं समाचारः, आशास्महे," इति लेडी सुसानः अवदत्। अन्ये सर्वे जानन्ति स्म यत् समाचारः उत्तमः न आसीत्।
"एतत् केवलं डर्बी-धावनस्य परिणामः," इति सः उद्गिरितवान्; "साडोवा जितवान्; अत्यन्तं बाह्यः।"
"साडोवा!" इति लेडी सुसानः उद्गिरितवती; "तवं न कथयसि! किम् आश्चर्यम्! एषः प्रथमः समयः यदा अहं कस्यचित् अश्वस्य पृष्ठे धनं न्यस्तवती; वस्तुतः अहं अश्वधावनस्य विरोधं करोमि, किन्तु एकवारं मात्रं अहं एतस्मिन् अश्वे धनं न्यस्तवती, सः च जितवान्।"
"अहं पृच्छामि," इति मिसेस् पैक्लेटाइड् सामान्यमौनस्य मध्ये अवदत्, "किमर्थं भवती एतस्मिन् विशिष्टे अश्वे धनं न्यस्तवती। कश्चन अपि खेलभविष्यवक्ता तस्य बाह्यसम्भावनायाः विषये उल्लेखं न कृतवान्।"
"शोभनम्," इति लेडी सुसन् अवदत्, "त्वं मां परिहासं कर्तुं शक्नोषि, किन्तु नाम एव मां आकृष्टवत्। पश्य, अहं सर्वदा फ्रांको-जर्मन् युद्धेन सह मिश्रिता आसम्; अहं युद्धस्य घोषणायां दिवसे विवाहिता अभवम्, मम ज्येष्ठः पुत्रः शान्तेः दिवसे जातः, अतः युद्धेन सम्बद्धं किमपि सर्वदा मां रोचते। यदा अहं दृष्टवती यत् डर्बी इति अश्वः धावति यः फ्रांको-जर्मन् युद्धस्य एकस्याः संग्रामस्य नाम्ना नामितः, अहं अवदम् यत् अहं किञ्चित् धनं तस्मिन् निक्षेप्तुं अवश्यं इच्छामि, एकवारं यद्यपि अहं धावनं न अनुमोदयामि। च सः वस्तुतः जितवान्।"
सामान्यः करुणध्वनिः अभवत्। कश्चन अपि सैन्येतिहासस्य प्राध्यापकः इव गभीरं न करुणध्वनिं कृतवान्।