॥ ॐ श्री गणपतये नमः ॥

दैवस्य श्वानाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अवसानायां शरदः संध्यायां मार्टिनः स्टोनरः कीचकैः पङ्किलैः पथिभिः चक्रचिह्नितैः शकटमार्गैः गच्छन् आसीत्, यत्र गच्छति इति जानाति स्मकुत्रचित् समुद्रः अस्ति इति सः मनसि चिन्तयति स्म, तस्य चरणाः समुद्रं प्रति निरन्तरं प्रवर्तन्ते स्म; किमर्थं सः श्रान्तः समुद्रं प्रति गच्छति इति सः जानाति स्म, यदि तस्य मृगस्य इव अन्तिमे काले शिलाप्रान्तं प्रति प्रेरयन्ती प्रवृत्तिः तं प्रेरयति स्मतस्य स्थितौ दैवस्य श्वानाः निर्दयतया तं पीडयन्ति स्म; क्षुधा, श्रान्तिः, निराशा तस्य मनः अस्तम्भयन्, सः किमर्थं गच्छति इति चिन्तितुं अपि शक्तिं प्राप्नोत्स्टोनरः तेषां दुर्भाग्यशालिनां मध्ये आसीत् ये सर्वं प्रयत्नं कृतवन्तः इति प्रतीयन्ते; स्वाभाविका आलस्यं अविवेकशीलता सदैव मध्यमसफलतायाः अपि अवसरं नाशयन्ति स्म, इदानीं सः अन्तिमे सीमायां आसीत्, अतः प्रयत्नं कर्तुं किमपि अवशिष्टम् आसीत्निराशा तस्य मनसि किमपि शक्तिं जागरयति स्म; अपि तु तस्य दुर्दशायाः संकटे मानसिकं स्तब्धत्वं वर्धते स्मयानि वस्त्राणि धारयति स्म, अर्धपेनी तस्य पार्श्वे आसीत्, कोऽपि मित्रं परिचितः वा आसीत् यं प्रति सः गच्छेत्, रात्रौ शयनं वा श्वः भोजनं प्राप्तुं आशा आसीत्, मार्टिनः स्टोनरः आर्द्रैः वृक्षैः सिक्तैः वृक्षैः मध्ये स्थिरतया गच्छन् आसीत्, तस्य मनः प्रायः शून्यम् आसीत्, यत् समुद्रः कुत्रचित् अग्रे अस्ति इति अवचेतनतया जानाति स्मअन्यत् ज्ञानं कदाचित् प्रकटयति स्मसः दुःखेन क्षुधार्तः आसीत्इदानीं सः विशालं उपेक्षितं कृषिउद्यानं प्रति मार्गं प्राप्नोत्; तत्र जीवनस्य लक्षणं आसीत्, उद्यानस्य अन्ते कृषिगृहं शीतलं अतिथिसत्काररहितं आसीत्तथापि सिकतावृष्टिः आरभ्यते स्म, स्टोनरः चिन्तयति स्म यत् अत्र सः किञ्चित् समयं आश्रयं प्राप्नुयात्, अन्तिमं मुद्रां दत्वा किञ्चित् दुग्धं क्रीणीयात् सः मन्दं श्रान्तः उद्यानं प्रविश्य संकीर्णं पाषाणमार्गं अनुसृत्य पार्श्वद्वारं प्रति गच्छति स्मसः द्वारं टोकयितुं प्राप्नोत्, द्वारं उद्घाटितं, कुब्जः शुष्कदेहः वृद्धः पुरुषः द्वारे स्थित्वा तं प्रवेशं दातुं इव आसीत्

"अहं वृष्टेः बाह्यं प्रविशामि वा?" स्टोनरः आरभत, परं वृद्धः तं अवरोधयति स्म

"प्रविश, स्वामिन् अहं जानामि स्म यत् त्वं कदाचित् पुनः आगमिष्यसि।"

स्टोनरः द्वारं प्रविश्य अन्यं अविज्ञातं स्थित्वा पश्यति स्म

"उपविश यावत् अहं तुभ्यं किञ्चित् रात्रिभोजं निर्गच्छामि," इति वृद्धः कम्पमानेन उत्साहेन अवदत्स्टोनरस्य पादाः श्रान्त्या शिथिलाः अभवन्, सः निष्क्रियः आसने उपविष्टः यत् तस्य समीपे नीतम् आसीत्अन्ये क्षणे सः शीतलं मांसं, पनीरं, रोटिकां भक्षयति स्म यत् तस्य पार्श्वे मेजे स्थापितम् आसीत्

"त्वं चतुर्षु वर्षेषु अल्पं परिवर्तितः असि," इति वृद्धः स्वप्ने इव दूरस्थं असंगतं स्वरं उच्चारयति स्म; "परं त्वं अस्मान् बहु परिवर्तितान् द्रक्ष्यसित्वं यदा गतवान् तदा इव कोऽपि अत्र अस्ति; अहं तव प्राचीनं मातुलीं विना किमपिअहं तां कथयिष्यामि यत् त्वं आगतवान् असि; सा त्वां द्रक्ष्यति, परं सा त्वां स्थातुं दास्यतिसा सदैव अवदत् यदि त्वं पुनः आगच्छेः तर्हि त्वं स्थातुं अर्हसि, परं सा त्वां पुनः द्रक्ष्यति वा त्वया सह वदिष्यति।"

वृद्धः स्टोनरस्य समक्षे मेजे बीयरस्य पात्रं स्थापयति स्म, ततः दीर्घं गलियारं अनुसृत्य गच्छति स्मसिकतावृष्टिः प्रचण्डं वर्षणं अभवत्, यत् द्वारं गवाक्षं प्रति प्रचण्डतया आहत्यभ्रमणकारी चिन्तयति स्म यत् समुद्रतीरः कथं दृश्यते इति, यदा रात्रिः सर्वतः आगच्छतिसः भोजनं बीयरं समाप्य निष्क्रियः तस्य विचित्रस्य आतिथेयस्य प्रत्यागमनं प्रतीक्षते स्मकोणे स्थिते ग्राण्डफादरघटिकायां क्षणाः यदा गच्छन्ति स्म, तदा तरुणस्य मनसि नूतनः आशा प्रकाशते स्म; सः पूर्वं भोजनस्य किञ्चित् विश्रामस्य इच्छां विस्तारयति स्म, यत् अत्र आतिथ्यशीलस्य छादस्य अधः रात्रिं यापयितुं इच्छति स्मगलियारे पदचारस्य शब्दः वृद्धस्य कृषिसेवकस्य प्रत्यागमनं सूचयति स्म

"प्राचीना स्वामिनी त्वां द्रक्ष्यति, स्वामिन् , परं सा अवदत् यत् त्वं स्थातुं अर्हसियत् कृषिः तव भविष्यति यदा सा भूमौ स्थाप्यतेअहं तव कक्षे अग्निं प्रज्वालितवान्, स्वामिन् , सेविकाः शय्यायां नूतनाः चादराः स्थापितवत्यःतत्र किमपि परिवर्तितम् अस्तिभवतः श्रान्तिः अस्ति चेत् त्वं इदानीं तत्र गच्छ।"

वाक्यं विना मार्टिनः स्टोनरः गुरुतया उत्थाय तस्य सेवकस्य अनुसृत्य गलियारं, लघुं कर्कशं सोपानं, अन्यं गलियारं अनुसृत्य विशालं कक्षं प्रति गच्छति स्म, यत्र प्रसन्नं अग्निः प्रज्वलति स्मतत्र अल्पं सामानम् आसीत्, सरलं, प्राचीनं, स्वकीयं शोभनम् आसीत्; पेटिकायां स्थितः गिलहरीः चतुर्वर्षपूर्वस्य भित्तिपत्रकं केवलं अलंकरणस्य लक्षणम् आसीत्परं स्टोनरः शय्यायाः अतिरिक्तं किमपि पश्यति स्म, सः स्ववस्त्राणि उतारितुं शय्यायाः सुखं प्राप्तुं शीघ्रं इच्छति स्मदैवस्य श्वानाः क्षणं निवारिताः इव प्रतीयन्ते स्म

प्रातःकाले शीतले प्रकाशे स्टोनरः निर्विकारं हसति स्म यदा सः मन्दं मन्दं जानाति स्म यत् सः कस्यां स्थितौ अस्तिसः तस्य अन्यस्य अकर्मण्यस्य सदृशत्वेन किञ्चित् प्रातराशं प्राप्नुयात्, कश्चित् तस्य छलं जानाति इति पूर्वं सः सुरक्षितः गच्छेत्अधःस्थे कक्षे सः कुब्जं वृद्धं पुरुषं "स्वामिन् " इति प्रातराशस्य बेकन् तले अण्डानि सज्जितानि दृष्ट्वा, कठोरमुखी वृद्धा सेविका चायपात्रं आनयति स्म, तस्य पात्रं पूरयति स्मसः मेजे उपविष्टः सन् लघुः स्पैनियल् आगत्य मैत्रीपूर्णं आचरणं करोति स्म

"अयं प्राचीनस्य बोकरस्य शावकः," इति वृद्धः अवदत्, यं कठोरमुखी सेविका र्ज् इति सम्बोधयति स्म। "सा त्वयि प्रीतिमती आसीत्; त्वंस्ट्रेलियां गतवान् इति ज्ञात्वा सा पूर्ववत् आसीत्सा प्रायः एकवर्षपूर्वं मृताअयं तस्याः शावकः।"

स्टोनरः तस्याः मृत्युं खेदयितुं कठिनं मन्यते स्म; प्रमाणं दातुं सा किमपि शेषयितुं इच्छति स्म

"त्वं अश्वारोहणं करिष्यसि, स्वामिन् ?" इति वृद्धस्य अग्रे आगच्छत् आश्चर्यजनकः प्रस्तावः। "अस्माकं सुन्दरः लघुः रोअन् कोब् अस्ति यः सदलं सुचारुतया गच्छतिप्राचीना बिड्डी अधिकवयस्का अस्ति, यद्यपि सा अद्यापि सुचारुतया गच्छति, परं अहं लघुं रोअन् सदलं कृत्वा द्वारं प्रति आनयिष्यामि।"

"मम अश्वारोहणवस्त्राणि सन्ति," इति प्रवासी स्तब्धः अवदत्, स्वस्य एकं जीर्णवस्त्रं पश्यन् प्रायः हसति स्म

"स्वामिन् ," इति वृद्धः गम्भीरतया, प्रायः अपमानितः इव अवदत्, "त्वत्सर्वाणि वस्त्राणि यथा त्वं त्यक्तवान् तथा सन्तिअग्नेः समक्षे किञ्चित् वायुसेवनं कृत्वा तानि सर्वाणि शोभनानि भविष्यन्तिअश्वारोहणं जलपक्षिणां मारणं कदाचित् किञ्चित् विश्रामः भविष्यतित्वं अत्रस्थाः जनाः त्वयि कठोराः कटुचित्ताः सन्ति इति द्रक्ष्यसिते विस्मृतवन्तः वा क्षमां कृतवन्तःकोऽपि त्वां समीपं गमिष्यति, अतः त्वं अश्वेन कुक्कुरेण यत् विश्रामं प्राप्नोसि तत् प्राप्नुहिते अपि शोभनाः सहचराः सन्ति।"

प्राचीनः र्जः आज्ञां दातुं गच्छति स्म, स्टोनरः स्वप्ने इव अधिकं मन्यते स्म, "स्वामिन् " इति वस्त्रालयं निरीक्षितुं ऊर्ध्वं गच्छति स्मअश्वारोहणं तस्य हृदयस्य प्रियतमानां सुखानां मध्ये आसीत्, तस्य छलस्य तत्कालं प्रकटीभवनस्य विरुद्धं किञ्चित् सुरक्षा आसीत् यत् मस्य पूर्वसहचराः तं समीपात् निरीक्षितुं इच्छन्ति स्मप्रवेशकः स्वयं किञ्चित् शोभनं अश्वारोहणवस्त्रं धारयति स्म, सः चिन्तयति स्म यत् मः किं दुष्कर्म कृतवान् इति यत् सर्वं ग्रामं तस्य विरुद्धं करोति स्मआर्द्रभूमौ शीघ्राणां खुराणां शब्दः तस्य चिन्तां छिनत्ति स्मरोअन् कोब् पार्श्वद्वारं प्रति आनीतः आसीत्

"भिक्षुकाणां अश्वारोहणस्य वार्ता," इति स्टोनरः स्वयं चिन्तितवान्, यदा सः शीघ्रं कर्दमयुक्तान् मार्गान् अतिक्रम्य अग्रे गच्छति स्म, यत्र सः ह्यः पादरहितः परित्यक्तः इव चलितवान् आसीत्; ततः सः चिन्तां आलस्येन परित्यज्य समतलमार्गस्य तृणवृद्धस्य पार्श्वे स्मार्टकान्टरस्य आनन्दं स्वीकृतवान्एकस्मिन् उद्घाटितद्वारे सः गतिं नियन्त्रितवान् यतः द्वौ शकटौ क्षेत्रं प्रविशेताम्शकटचालकाः युवकाः तस्मै दीर्घं दृष्टिपातं कृतवन्तः, यदा सः अग्रे गच्छति स्म तदा एकः उत्तेजितः स्वरः आहूतवान्, "'तिष्यः प्रिके! अहं तं तत्क्षणं ज्ञातवान्; अत्र पुनः स्वयं प्रदर्शयति, किम्?"

स्पष्टं यत् सादृश्यं यत् समीपस्थानां जराजीर्णस्य वृद्धस्य मनः आकर्षितवान् तत् दूरस्थानां युवकानां नेत्राणि अपि भ्रमितुं पर्याप्तम् आसीत्

अस्य यात्रायां सः प्रचुरं प्रमाणं प्राप्तवान् यत् स्थानीयाः जनाः भूतकालस्य अपराधं विस्मृतवन्तः क्षमितवन्तः यः अस्य अभावे मस्य उत्तराधिकाररूपेण आगतवान्क्रूरदृष्टयः, मर्मराः, नुदनानि तं प्रति आगच्छन्ति स्म यदा सः मानवान् प्राप्नोति स्म; "बोकरस्य श्वानः," शान्तेन सहगच्छन्, शत्रुतापूर्णे जगति एकः मैत्रीपूर्णः अंशः इव प्रतीयते स्म

यदा सः पार्श्वद्वारे अश्वात् अवरोहति स्म तदा सः एकां कृशां वृद्धां स्त्रियं ऊर्ध्ववातायनस्य पटस्य पृष्ठतः तं पश्यन्तीं क्षणिकं दृष्टवान्स्पष्टं यत् एषा अस्य पालिता मातुली आसीत्

मध्याह्नभोजनस्य समये यत् तस्य कृते प्रस्तुतम् आसीत् तस्मिन् स्टोनरः अस्य असाधारणस्थितेः सम्भावनाः पुनरवलोकितुं शक्तवान्वास्तविकः मः, चतुर्षु वर्षेषु अनुपस्थितस्य पश्चात्, अकस्मात् क्षेत्रे आगच्छेत्, अथवा तस्य पत्रं कदाचित् आगच्छेत्पुनः, क्षेत्रस्य उत्तराधिकारिणः रूपेण, मिथ्या मः दस्तावेजान् हस्ताक्षरितुं आहूतः भवेत्, यत् एकः असुविधाजनकः परिस्थितिः भवेत्अथवा एकः सम्बन्धी आगच्छेत् यः मातुल्याः उदासीनतायाः भावं अनुकरिष्यति एतानि सर्वाणि अवमानजनकं प्रकटीकरणं भविष्यन्तिअन्यथा, विकल्पः तु खुला आकाशः कर्दमयुक्ताः मार्गाः ये समुद्रं प्रति नयन्तिक्षेत्रं तस्मै किमपि कालं यावत् दरिद्रतायाः आश्रयं प्रददाति; कृषिः तस्य अनेकेषु प्रयत्नेषु एकः आसीत्, तथा सः आतिथ्यस्य प्रतिदाने किञ्चित् कार्यं कर्तुं शक्तवान् भविष्यति यत् तस्य कृते अत्यल्पं योग्यम् आसीत्

"भवतः सायंभोजनाय शीतलं सूकरमांसं इच्छति वा," इति कठोरमुखी सेविका पृष्टवती, यदा सा मेजं सफलं करोति स्म, "अथवा तत् उष्णं कर्तुम् इच्छति वा?"

"उष्णं, पलाण्डुभिः सह," इति स्टोनरः अवदत्एषः तस्य जीवने एकमात्रः समयः आसीत् यदा सः शीघ्रं निर्णयं कृतवान्तथा सः आदेशं दत्त्वा ज्ञातवान् यत् सः स्थातुम् इच्छति

स्टोनरः गृहस्य तानि भागान् दृढतया पालितवान् ये तस्य कृते मूकसीमानिर्धारणस्य संधिना निर्दिष्टाः इव प्रतीयन्ते स्मयदा सः क्षेत्रकार्ये भागं गृह्णाति स्म तदा सः एकः इव कार्यं करोति स्म यः आदेशान् अनुसरति स्म कदापि तान् आरभते स्म वृद्धः र्जः, रोअन् कोबः, बोकरस्य श्वानः तस्य एकमात्राः सहचराः आसन् यस्मिन् अन्यथा शीतलं मौनं शत्रुतापूर्णं जगत् आसीत्क्षेत्रस्य स्वामिन्याः विषये सः किमपि दृष्टवान्एकदा, यदा सः ज्ञातवान् यत् सा गिर्जाभवनं गतवती आसीत्, तदा सः क्षेत्रस्य बैठकगृहं गुप्तं गतवान् यत् तस्य युवकस्य विषये किञ्चित् खण्डितज्ञानं प्राप्तुं प्रयत्नं कृतवान् यस्य स्थानं सः अधिकृतवान् आसीत्, तथा यस्य कुख्यातिं स्वयं धृतवान् आसीत्भित्तिषु अनेकाः छायाचित्राः आसन्, अथवा सुव्यवस्थितेषु फ्रेमेषु स्थापिताः आसन्, किन्तु यत् सादृश्यं सः अन्विष्यति स्म तत् तेषु आसीत्अन्ते, एकस्मिन् अल्बमे यत् दृष्टेः बहिः स्थापितम् आसीत् तस्मिन् सः यत् इच्छति स्म तत् प्राप्तवान्तत्र एकः सम्पूर्णः शृङ्खला आसीत्, यत् "" इति नाम्ना चिह्नितम् आसीत्, त्रिवर्षीयः स्थूलः बालकः, विचित्रे वस्त्रे, द्वादशवर्षीयः असमर्थः बालकः, क्रिकेटदण्डं धारयन् यथा सः तं द्वेष्टि स्म, अष्टादशवर्षीयः सुन्दरः युवकः, अत्यन्तं स्निग्धः समानरूपेण विभक्तः केशः, तथा अन्ते एकः युवकः यस्य किञ्चित् क्रूरं साहसिकं भावः आसीत्एतस्य अन्तिमस्य छायाचित्रस्य विषये स्टोनरः विशेषेण रुचिं दर्शितवान्; स्वस्य सादृश्यं निर्विवादम् आसीत्

वृद्धस्य र्जस्य ओष्ठेभ्यः, यः अधिकांशविषयेषु अत्यन्तं वाचालः आसीत्, सः पुनः पुनः ज्ञातुं प्रयत्नं कृतवान् यत् किं प्रकारस्य अपराधः तं तादृशं प्राणिनं करोति यत् तस्य सहमानवैः दूरीकरणीयः घृणितः भवेत्

"अत्रस्थाः जनाः मम विषये किं वदन्ति?" इति सः एकदा पृष्टवान् यदा ते एकस्य दूरस्थक्षेत्रतः गृहं प्रति गच्छन्तः आसन्

वृद्धः मस्तकं चालितवान्

"ते भवतः विषये कटुः सन्ति, अत्यन्तं कटुःआम्, एषः एकः दुःखदः व्यवहारः, एकः दुःखदः व्यवहारः।"

तथा सः कदापि अधिकं प्रकाशकं किमपि वक्तुं शक्तवान्

एकस्य स्पष्टस्य हिमशीतलस्य सायंकाले, क्रिस्मसपर्वणः किञ्चित् दिनानि पूर्वम्, स्टोनरः उद्यानस्य एकस्मिन् कोणे स्थितवान् यतः ग्रामस्य विस्तृतं दृश्यं प्राप्यते स्मतत्र तत्र सः दीपस्य अथवा मोमबत्त्याः टिमटिमायमानान् बिन्दून् दृष्टवान् ये मानवगृहाणां सूचयन्ति स्म यत्र ऋतोः सद्भावः आनन्दः प्रभावं धारयन्ति स्मतस्य पृष्ठतः भयानकं मौनं क्षेत्रगृहं आसीत्, यत्र कदापि कोऽपि हसति स्म, यत्र यदि कलहः अपि भवति स्म तर्हि सः आनन्ददायकः प्रतीयते स्मयदा सः दीर्घं धूसरं अग्रभागं अवलोकितवान् यत् अंधकारच्छायया आच्छादितम् आसीत्, तदा एकं द्वारं उद्घाटितम् अभवत् तथा वृद्धः र्जः शीघ्रं बहिः आगतवान्स्टोनरः तस्य पालितं नाम एकस्य तनावपूर्णस्य चिन्तायाः स्वरेण आहूतं श्रुतवान्तत्क्षणं सः ज्ञातवान् यत् किमपि अप्रियं घटितम् आसीत्, तथा दृष्टिकोणस्य शीघ्रपरिवर्तनेन तस्य आश्रयः तस्य नेत्रेषु शान्तिसुखस्य स्थानं अभवत्, यतः सः निष्कासितुं भीतः आसीत्

"स्वामिन् ," इति वृद्धः कर्कशं कण्ठस्वरेण अवदत्, "भवता इतः किञ्चित् दिनानि शान्तेन गन्तव्यम्माइकल लेयः ग्रामे पुनः आगतवान्, तथा सः प्रतिज्ञां कृतवान् यत् यदि सः भवन्तं प्राप्नोति तर्हि सः भवन्तं हनिष्यतिसः तत् करिष्यति अपि, तस्य दृष्टौ हत्यायाः भावः अस्तिरात्र्याः आच्छादनेन गच्छतु, एषः केवलं एकसप्ताहं यावत् अस्ति, सः अत्र दीर्घकालं तिष्ठिष्यति।"

"किन्तु अहं कुत्र गच्छामि?" इति स्टोनरः स्तम्भितवान्, यः वृद्धस्य स्पष्टभयस्य संक्रमणं गृहीतवान् आसीत्

"तटं प्रति पञ्चफोर्डं यावत् गच्छतु तथा तत्र लीनः भवतुयदा माइकलः सुरक्षितः गतवान् भविष्यति तदा अहं रोअन् कोबं पञ्चफोर्डस्य ग्रीन ड्रैगन् इति स्थानं प्रति आनयिष्यामि; यदा भवान् ग्रीन ड्रैगन् इति स्थाने कोबं स्थापितं पश्यति तदा एषः चिह्नं भविष्यति यत् भवान् पुनः आगन्तुं शक्नोति।"

"किन्तु—" इति स्टोनरः सन्दिग्धतया आरभत

"धनस्य विषये सर्वं सम्यक् अस्ति," इति अन्यः अवदत्; "वृद्धा स्वामिनी स्वीकृतवती यत् भवता मम वचनानुसारं कर्तव्यं, तथा सा मम इदं दत्तवती।"

वृद्धः त्रीणि सोवरेन् किञ्चित् रजतं प्रदर्शितवान्

स्टोनरः अधिकं छलकर्ता इव अनुभूतवान् यदा सः रात्रौ क्षेत्रस्य पृष्ठद्वारतः चोरितवान् यत् वृद्धायाः धनं तस्य पाकेटे आसीत्वृद्धः र्जः बोकरस्य श्वानः तं प्रति मौनं विदायं दत्त्वा प्रांगणे स्थितवन्तौसः कल्पयितुं शक्तवान् यत् सः कदापि पुनः आगमिष्यति, तथा तस्य द्वयोः विनम्रसहचरयोः विषये किञ्चित् पश्चात्तापस्य स्पन्दनं अनुभूतवान् यौ तस्य प्रत्यागमनस्य कृते इच्छापूर्वकं प्रतीक्षां करिष्यतःकदाचित् वास्तविकः मः पुनः आगमिष्यति, तथा तेषां सरलक्षेत्रजनानां मध्ये उत्कटः आश्चर्यः भविष्यति यत् कः छायामयः अतिथिः आसीत् यं ते स्वगृहे आश्रितवन्तःस्वस्य भाग्यस्य विषये सः तात्कालिकं चिन्तां अनुभूतवान्; त्रीणि पौण्डाः जगति अल्पं मार्गं गच्छन्ति यदा तस्य पृष्ठे किमपि नास्ति, किन्तु यः जनः स्वस्य कोषं पेन्नीषु गणितवान् तस्य कृते एषः एकः सुप्रारम्भः प्रतीयतेभाग्यः तस्य प्रति एकं विचित्रं दयालुं परिवर्तनं कृतवान् यदा सः अन्तिमवारं एतान् मार्गान् निराशः साहसिकः इव चलितवान् आसीत्, तथा अद्यापि तस्य कृते कार्यं प्राप्तुं नूतनं प्रारम्भं कर्तुं अवसरः भवेत्; यदा सः क्षेत्रतः दूरं गच्छति स्म तदा तस्य मनः उच्चतरं भवति स्मएकः सुखानुभूतिः आसीत् यत् सः पुनः स्वस्य हृतं पहचानं प्राप्तवान् तथा अन्यस्य अस्थिरः भूतः भवितुं निवृत्तवान्सः किञ्चित् अपि चिन्तितवान् यत् कः निष्ठुरः शत्रुः तस्य जीवने अकस्मात् आगतवान्; यतः तत् जीवनं अद्य तस्य पृष्ठे आसीत्, एकः अधिकः अवास्तविकः अंशः अल्पं परिवर्तनं करोतिबहुमासानां प्रथमवारं सः एकं निर्लज्जं हलकं गीतं गानं आरभतततः एकस्य आवृत्तवृक्षस्य छायातः एकः जनः बन्दुकेन सह बहिः आगतवान्कः सः इति चिन्तितुं आवश्यकता आसीत्; चन्द्रप्रकाशः तस्य श्वेतं स्थिरं मुखं प्रकाशयति स्म यत् मानवघृणायाः एकः प्रकाशः आसीत् यत् स्टोनरः तस्य भ्रमणस्य उत्थानपतनेषु कदापि दृष्टवान् आसीत्सः एकस्य विकटस्य प्रयासेन हेजं भित्त्वा बहिः निस्सर्तुं उत्प्लुतः, किन्तु दृढाः शाखाः तं दृढतया धृतवन्तःभाग्यस्य श्वानाः तेषु संकीर्णमार्गेषु तस्य कृते प्रतीक्षां कृतवन्तः, तथा एतस्मिन् समये ते निराकृताः भविष्यन्ति


Project Gutenberg. 1911CC0/PD. No rights reserved