बैरोनेस् क्लोविस् च उद्यानस्य बहुप्रचलिते कोणे उपविश्य दीर्घश्रेण्याः पथिकानां विषये जीवनचरितसम्बद्धानि रहस्यानि विनिमयं कुर्वन्ति स्म।
"ते निराशावदनाः युवतयः के सन्ति याः इदानीं गतवत्यः?" इति बैरोनेस् अपृच्छत्; "तेषां भावः तादृशः यथा ते भाग्याय नमः कृतवत्यः, किन्तु निश्चितं न जानन्ति यत् सः नमस्कारः प्रत्यर्पितः भविष्यति वा न वा।"
"ते," इति क्लोविस् उक्तवान्, "ब्रिम्ले बोम्फील्डाः सन्ति। तव अपि निराशा भवेत् यदि त्वं तेषां अनुभवान् प्राप्तवती भवेः।"
"अहं सदैव निराशाजनकान् अनुभवान् प्राप्नोमि;" इति बैरोनेस् उक्तवती, "किन्तु अहं तेषां बाह्यं प्रकटीकरणं कदापि न करोमि। यथा वयः प्रकटीकरणं तथैव तत् दुष्करम्। मम ब्रिम्ले बोम्फील्डानां विषये कथय।"
"श्रूयताम्," इति क्लोविस् उक्तवान्, "तेषां दुःखस्य आरम्भः अभवत् यत् ते एकां पितृव्यां प्राप्तवत्यः। सा पितृव्या सर्वदा तत्र आसीत्, किन्तु ते तस्याः अस्तित्वं प्रायः विस्मृतवत्यः आसन् यावत् दूरस्थः सम्बन्धी स्वस्य वसीयतनाम्नि तस्याः स्मरणं स्पष्टतया कृतवान्; उदाहरणस्य बलं किं कर्तुं शक्नोति इति आश्चर्यजनकम्। सा पितृव्या या निर्धना आसीत् सा सुखेन धनिका अभवत्, तथा च ब्रिम्ले बोम्फील्डाः तस्याः एकान्तजीवने चिन्तिताः अभवन् तां स्वकीयैः सामूहिकैः पक्षैः आश्रयं दत्तवत्यः। तस्याः समये तस्याः परितः यावन्तः पक्षाः आसन् यावन्तः तादृशस्य पशुरूपस्य प्रकाशनवाक्येषु।"
"अद्यावधि अहं ब्रिम्ले बोम्फील्डानां दृष्टिकोणात् किमपि दुःखं न पश्यामि," इति बैरोनेस् उक्तवती।
"अस्माभिः तत् अद्यापि न प्राप्तम्," इति क्लोविस् उक्तवान्। "सा पितृव्या अतीव सरलतया जीवितुं अभ्यस्ता आसीत्, तथा च अस्माभिः जीवनम् इति मन्यामहे तस्याः अल्पं दृष्टम् आसीत्, तस्याः भागिनेय्यः तां धनेन प्रदर्शनं कर्तुं बहु न प्रोत्साहितवत्यः। तस्याः मरणानन्तरं तेषां हस्ते तस्याः बहुधनं आगच्छेत्, तथा च सा अतीव वृद्धा आसीत्, किन्तु एकं परिस्थितिः आसीत् यत् तेषां तस्याः आविष्कारे तस्याः प्राप्तौ च सन्तोषस्य छायां न्यक्कृतवती: सा स्पष्टतया स्वीकृतवती यत् तस्याः लघुसम्पत्तेः सुखदायकः भागः तस्याः परिवारस्य अन्यपक्षस्य भागिनेयस्य हस्ते गमिष्यति। सः निकृष्टेषु निकृष्टः आसीत्, तथा च धनव्यये अतीव निपुणः आसीत्, किन्तु सः वृद्धायाः विस्मृतदिनेषु किञ्चित् सद्व्यवहारं कृतवान् आसीत्, तथा च सा तस्य विरुद्धं किमपि श्रोतुं न इच्छति स्म। अथवा, सा यत् शृणोति स्म तस्य प्रति ध्यानं न ददाति स्म, किन्तु तस्याः भागिनेय्यः सावधानाः आसन् यत् सा तादृशं बहु किमपि श्रोतुं बाध्यताम् अनुभवेत्। ताः स्वयम् एव कथयन्ति स्म यत् शोभनं धनं तादृशेषु निरर्थकेषु हस्तेषु पतितुं इति खेदजनकम्। ताः नियमितरूपेण तस्याः पितृव्यायाः धनं 'शोभनं धनम्' इति कथयन्ति स्म, यथा अन्येषां पितृव्याः प्रायः कृत्रिममुद्रायां व्यापृताः भवन्ति।
"डर्बी, सेन्ट् लेजर्, अन्येषु च प्रसिद्धेषु धावनप्रतियोगितासु ताः श्राव्याणि अनुमानानि कुर्वन्ति स्म यत् रोजरः दुर्भाग्यपूर्णेषु द्यूतव्यवहारेषु कियत् धनं व्ययितवान् इति।
"'तस्य यात्राव्ययः बहुधनं भवेत्,' इति एकदा ज्येष्ठा ब्रिम्ले बोम्फील्डा उक्तवती; 'ते कथयन्ति यत् सः इङ्ग्लेण्डस्य प्रत्येकां धावनसभां गच्छति, विदेशेषु अन्याः च। अहं न आश्चर्यं मन्ये यदि सः कलकत्तास्वीप्स्टेकस्य धावनं द्रष्टुं भारतं यावत् गच्छेत् यत् बहुश्रुतम्।'
"'यात्रा मनः विस्तारयति, प्रिये क्रिस्टीन्,' इति तस्याः पितृव्या उक्तवती।
"'आम्, प्रिये पितृव्ये, यात्रा यदि उचितभावेन क्रियते,' इति क्रिस्टीन् सहमता अभवत्; 'किन्तु यात्रा यदि केवलं द्यूतं विलासितं च प्राप्तुं साधनत्वेन क्रियते तर्हि मनः विस्तारयितुं अपेक्षया धनकोशः संकुचितः भवति। तथापि, यावत् रोजरः सुखं प्राप्नोति, अहं मन्ये यत् सः न जानाति यत् धनं कियत् शीघ्रं निरर्थकं च गच्छति, अथवा सः अधिकं धनं कुत्र प्राप्स्यति इति। तत् खेदजनकम्, इत्येव।'
"तस्याः पितृव्या तदा अन्यविषयं कथयितुं आरब्धवती, तथा च संदिग्धम् आसीत् यत् क्रिस्टीनस्य नैतिकवचनं श्रुतम् अपि आसीत् वा न वा। तस्याः वचनम् एव—पितृव्यायाः वचनम्, अहं मन्ये—यात्रा मनः विस्तारयति इति, तत् युवतमायाः ब्रिम्ले बोम्फील्डायाः महतीं कल्पनां दत्तवत् यत् रोजरं प्रकटीकर्तुम्।
"'यदि पितृव्या केनापि स्थानं गच्छेत् यत्र सः द्यूतं कुर्वन् धनं व्यययन् च दृश्यते,' इति सा उक्तवती, 'तर्हि तस्याः नेत्राणि तस्य चरित्रस्य विषये अस्माभिः कथितात् किमपि अधिकं प्रभावीरूपेण उन्मीलिष्यन्ति।'
"'प्रिये वेरोनिके,' इति तस्याः भगिन्यः उक्तवत्यः, 'अस्माभिः तं धावनसभासु अनुगन्तुं न शक्यते।'
"'निश्चितं धावनसभासु न,' इति वेरोनिके उक्तवती, 'किन्तु अस्माभिः केनापि स्थानं गन्तुं शक्यते यत्र द्यूतं दृष्ट्वा अपि भागः न गृह्यते।'
"'त्वं मोन्टे कार्लो इति मन्यसे वा?' इति ताः अपृच्छन्, तस्याः कल्पनायां किञ्चित् उत्साहिताः भूत्वा।
"'मोन्टे कार्लो दूरस्थं स्थानम् अस्ति, तथा च भीषणं कीर्तिं प्राप्तवत् अस्ति,' इति वेरोनिके उक्तवती; 'अहं न इच्छामि यत् अस्माकं मित्राणां कथयामः यत् वयं मोन्टे कार्लो गच्छामः इति। किन्तु अहं विश्वसिमि यत् रोजरः एतस्मिन् समये डीप्पे गच्छति, तथा च किञ्चित् सम्माननीयाः इङ्ग्लेण्डवासिनः अपि तत्र गच्छन्ति, तथा च यात्रा महागा न भविष्यति। यदि पितृव्या चैनलस्य पारगमनं सहते तर्हि दृश्यपरिवर्तनं तस्याः बहु हितकरं भवेत्।'
"तथा च ब्रिम्ले बोम्फील्डानां भाग्यविपर्ययस्य कल्पना आगता।
"प्रथमतः एव तस्याः यात्रायाः उपरि विपत्तिः आविष्टा आसीत्, यत् ताः पश्चात् स्मृतवत्यः। आरम्भे सर्वाः ब्रिम्ले बोम्फील्डाः पारगमनसमये अतीव अस्वस्थाः आसन्, यदा तस्याः पितृव्या समुद्रवायुं आस्वाद्य विचित्राणि यात्रासहचराणि मित्राणि च कृतवती। ततः, यद्यपि सा बहुवर्षेभ्यः महाद्वीपे न आसीत्, तथापि सा तत्र वेतनभृत्या सहचर्या इति अतीव व्यावहारिकं प्रशिक्षणं प्राप्तवती आसीत्, तथा च तस्याः संभाषणात्मकफ्रान्सीसभाषायाः ज्ञानं तेषां ज्ञानं निष्क्रियं कृतवत्। तस्याः सामूहिकपक्षैः तादृशं व्यक्तिं नियन्त्रितुं अतीव दुष्करं अभवत् यः स्वस्य इच्छां जानाति स्म, तां याचितुं शक्नोति स्म, तथा च तां प्राप्तुं सुनिश्चितं कर्तुं शक्नोति स्म। तथा च, रोजरस्य विषये ताः डीप्पे निराशाः अभवन्; ज्ञातं यत् सः पूर्वविले इति लघुजलपानस्थाने एकद्वयमीलपरिमिते पश्चिमदिशि निवसति स्म। ब्रिम्ले बोम्फील्डाः ज्ञातवत्यः यत् डीप्पे अतीव भीडितं चञ्चलं च आसीत्, तथा च वृद्धां प्रोत्साहितवत्यः यत् सा पूर्वविलेस्य तुलनात्मकनिर्जनतां प्रति गच्छेत्।
"'त्वं न नीरसतां अनुभविष्यसि, जानीहि,' इति ताः तां विश्वासं दत्तवत्यः; 'अत्र होटले लघुकासिनो अस्ति, तथा च त्वं नर्तकान् द्रष्टुं शक्नोसि, तेषां धनं पेटिट्स् चेवाक्स् इति खेले व्यययन्तः च।'
"तत् पेटिट्स् चेवाक्स् इति खेलस्य स्थाने बोल् इति खेलः आगच्छति स्म तत्पूर्वम् एव।
"रोजरः तस्मिन् होटले न निवसति स्म, किन्तु ताः जानन्ति स्म यत् कासिनो तस्य आश्रयः निश्चितं भविष्यति अधिकांशेषु अपराह्णेषु सायंकालेषु च।
"तस्याः भ्रमणस्य प्रथमे सायंकाले ताः अतीव प्रारम्भिकं भोजनं कृत्वा कासिनो प्रविष्टवत्यः, तथा च तेषां समीपे स्थितवत्यः। बर्टी वान् टान् तस्मिन् समये तत्र निवसति स्म, तथा च सः मम समक्षं सम्पूर्णं घटनाक्रमं वर्णितवान्। ब्रिम्ले बोम्फील्डाः द्वारेषु गुप्तं निरीक्षणं कुर्वन्ति स्म यथा ताः कस्यचित् आगमनस्य प्रतीक्षां कुर्वन्ति स्म, तथा च पितृव्या अधिकाधिकं रम्यं चिन्तनशीलं च अभवत् लघुअश्वानां पट्टिकायां परितः भ्रमणं दृष्ट्वा।
"'त्वं जानासि वा, दुर्भाग्यशालिनः अष्टसंख्यकस्य अन्तिमे द्वात्रिंशत्सु प्रयत्नेषु विजयः न अभवत्,' इति सा क्रिस्टीन् उक्तवती; 'अहं गणनां कृतवती। अहं निश्चितं पञ्चफ्रान्क् तस्मिन् निवेशयिष्यामि यत् तं प्रोत्साहयामि।'
"'नृत्यं द्रष्टुं आगच्छ, प्रिये,' इति क्रिस्टीन् भीतभीतं उक्तवती। तत् तेषां योजनायाः अंशः न आसीत् यत् रोजरः आगच्छेत् तथा च वृद्धां पेटिट्स् चेवाक्स् इति खेलस्य पट्टिकायां स्वस्य रुचिं पोषयन्तीं प्राप्नुयात्।"
"'कृपया प्रतीक्षां कुरु यावत् अहं अष्टमे संख्यायां पञ्च फ्राङ्कं निक्षिपामि,' इति मातुली उक्तवती, अन्यक्षणे तस्याः धनं मेजोपरि न्यस्तम् अभवत्। अश्वाः परितः चलितुं प्रारब्धवन्तः, इदं वारं मन्दं धावनम् आसीत्, अष्टमः संख्या अन्ते कश्चन कपटी राक्षसः इव उपसृत्य तृतीयस्य संख्यायाः अग्रे स्वनासिकां सूक्ष्मांशेन स्थापितवान्, यः सहजतया जयति इति प्रतीयते स्म। मापनस्य आश्रयः ग्रहीतव्यः आसीत्, अष्टमः संख्या विजयी इति घोषितः। मातुली पञ्चत्रिंशत् फ्राङ्कान् उद्धृतवती। ततः परं ब्रिम्ले बोम्फील्डाः तां मेजात् अपसारयितुं सम्मिलितं बलं प्रयोक्तुं आवश्यकता आसीत्। यदा रोजरः दृश्ये प्रकटितः, सा द्विपञ्चाशत् फ्राङ्कैः लाभवती आसीत्; तस्याः भ्रातृजायाः पृष्ठभूमौ निराशया विचरन्त्यः आसन्, यथा कुक्कुटाः ये बतकेन उत्पादिताः सन्ति तथा निराशया स्वमातरं विपत्तिपूर्णे अननुकूले तत्त्वे विहरन्तीं पश्यन्ति। रात्रिभोजनसभा यां रोजरः तस्याः मातुल्याः त्रयाणां मिस् ब्रिम्ले बोम्फील्डानां सम्मानार्थं प्रदातुं आग्रहं कृतवान्, सा द्वयोः सहभागिनां अप्रतिहतं हर्षं शेषाणां अतिथीनां श्मशानवत् निरानन्दं च कृते प्रसिद्धा आसीत्।
"'अहं न मन्ये,' इति क्रिस्टीनः मित्रं प्रति गोपनीयं कथितवती, यः पुनः बर्टी वान् टान् प्रति कथितवान्, 'यत् अहं पुनः पाटे डे फोइ ग्रास स्पृशितुं शक्ष्यामि। तत् तस्याः भयानकायाः सायंकालस्य स्मृतिं आनयेत्।'
"अग्रिमद्वित्रिदिनानि भ्रातृजायाः इङ्ग्लैण्डं प्रत्यागन्तुं अन्यत्र विश्रामस्थलं गन्तुं च यत्र कसिनो नास्ति इति योजनाः कृतवत्यः। मातुली पेटिट्स् चेवाक्स् जयितुं प्रणालीं निर्मातुं व्यस्ता आसीत्। अष्टमः संख्या, तस्याः प्रथमः प्रेम, तस्याः कृते किञ्चित् निष्ठुरतया धावितवान्, पञ्चमे संख्यायां अवतरणस्य श्रेणी अधिकं दुःखदं परिणामं दत्तवती।
"'किं त्वं जानासि, अहं अद्य सायंकाले मेजोपरि सप्तशताधिकं फ्राङ्कं त्यक्तवती,' इति सा चतुर्थे सायंकाले भोजनसमये प्रसन्नतया घोषितवती।
"'मातुलि! अष्टाविंशतिः पौण्डाः! तथा च त्वं ह्यः अपि हारन्ती आसीः।'
"'ओह्, अहं सर्वं प्रत्यानेष्यामि,' इति सा आशावादिनी उक्तवती; 'किन्तु न इह। एते मूर्खाः लघवः अश्वाः न उत्तमाः सन्ति। अहं कुत्रचित् गमिष्यामि यत्र रूलेट् सुखेन क्रीडितुं शक्यते। त्वं एतावत् आश्चर्यचकितः मा भव। अहं सर्वदा अनुभवितवती यत्, अवसरः दत्तः चेत्, अहं दुर्विनीता जुआरी भविष्यामि, इदानीं त्वं प्रियाः मम मार्गे अवसरं दत्तवत्यः। अहं तव सुस्वास्थ्यं पातुं अवश्यं करिष्यामि। सेवक, पोण्टेट् कानेट् बोतलम् आनय। आह्, एषा सप्तमः संख्या मद्यसूच्यां अस्ति; अहं अद्य रात्रौ सप्तमे संख्यायां अवतरिष्यामि। एषः अद्य सायंकाले चतुःवारं जितवान् यदा अहं मूर्खः पञ्चमः संख्या पृष्ठतः आसम्।'
"सप्तमः संख्या तस्याः रात्रौ जयशीलः न आसीत्। ब्रिम्ले बोम्फील्डाः, दूरतः आपत्तिं पश्यन्तः क्लान्ताः, मेजस्य समीपं गतवन्तः यत्र तेषां मातुली इदानीं सम्मानिता नियमिता आसीत्, ते एकस्य पञ्चमस्य अष्टमस्य चतुर्थस्य च क्रमिकान् विजयान् शोकपूर्वकं पश्यन्तः स्म ये 'सुधनं' सप्तमस्य हठवत् पृष्ठतः कोषात् अपसारितवन्तः। दिनस्य हानिः द्विसहस्रं फ्राङ्कानां समीपे किमपि आसीत्।
"'त्वं दुर्विनीताः जुआरिणः,' इति रोजरः तेषां प्रति परिहासेन उक्तवान्, यदा सः तान् मेजोपरि प्राप्तवान्।
"'वयं जुआ न कुर्मः,' इति क्रिस्टीनः शीतलतया उक्तवती; 'वयं पश्यामः।'
"'अहं न मन्ये,' इति रोजरः ज्ञानपूर्वकं उक्तवान्; 'निश्चयेन त्वं सङ्घटनं असि तथा च मातुली सर्वेषां कृते दावं निक्षिपति। कश्चन अपि तव दृष्ट्या ज्ञातुं शक्नोति यदा अनुचितः अश्वः जयति यत् तव दावः अस्ति।'
"मातुली भ्रातृपुत्रः च तस्याः रात्रौ एकाकिनौ भोजनं कृतवन्तौ, अथवा कृतवन्तौ चेत् बर्टीः तयोः सह न आगतवान्; सर्वे ब्रिम्ले बोम्फील्डाः शिरःशूलेन पीडिताः आसन्।
"मातुली तान् सर्वान् अग्रिमे दिने डीप्पं नीतवती तथा च स्वहानेः किञ्चित् प्रत्यानेतुं कार्यं प्रसन्नतया आरब्धवती। तस्याः भाग्यं परिवर्तनशीलम् आसीत्; वस्तुतः, तस्याः किञ्चित् उत्तमं भाग्यं आसीत्, यत् तां स्वनवीनव्यसनेन पूर्णतया रञ्जितां कर्तुं पर्याप्तम् आसीत्; किन्तु समग्रतया सा हारन्ती आसीत्। ब्रिम्ले बोम्फील्डाः सामूहिकं स्नायुक्षयस्य आक्रमणं प्राप्तवन्तः यदा सा अर्जेण्टाइन् रेल्स् इत्यस्य अंशानां प्रमाणं विक्रीतवती। 'किमपि न तत् धनं पुनः आनेष्यति,' इति ते शोकपूर्वकं परस्परं उक्तवन्तः।
"'वेरोनिकः अन्ततः सहितुं न शक्तवती, गृहं गतवती; पश्य, तस्याः विचारः आसीत् यत् मातुलीम् एतस्याः विनाशकारिण्या यात्रायाः आनेतुं, यद्यपि अन्ये तत् तस्याः मुखे वाचिकरूपेण न उक्तवन्तः, तेषां नेत्रेषु कश्चन गूढः निन्दा आसीत् यः वास्तविकं तिरस्कारं अपेक्षया दुर्गमः आसीत्। अन्ये द्वे पृष्ठतः अवशिष्टे, निराशया स्वमातुलीं रक्षन्त्यौ यावत् डीप्पस्य ऋतोः अवसानं अन्ततः तां गृहं सुरक्षितं च दिशि प्रवर्तयेत्। ते चिन्तापूर्वकं गणितं कृतवन्तः यत् कियत् 'सुधनं' युक्तं भाग्येन मध्ये व्ययितुं शक्यते। अत्र तु, तेषां गणना अतीव विपथं गतवती; डीप्पस्य ऋतोः अवसानं केवलं तस्याः मातुल्याः विचारान् अन्यस्य सुविधाजनकस्य जुआ विश्रामस्थलस्य अन्वेषणे प्रवर्तितवान्। 'मार्जारं दुग्धशालायाः मार्गं दर्शय—' इति लोकोक्तेः कथं गच्छति इति अहं विस्मृतवान्, किन्तु तत् ब्रिम्ले बोम्फील्डानां मातुल्याः विषये स्थितिं सारितवत्। सा अनन्वेषितान् आनन्दान् प्राप्तवती, तान् स्वस्य अतीव रोचकान् प्राप्तवती, तथा च स्वनवीनप्राप्तज्ञानस्य फलानि त्यक्तुं सा शीघ्रं न आसीत्। पश्य, प्रथमवारं तस्याः जीवने वृद्धा वस्तुः पूर्णतया स्वस्य आनन्दं प्राप्तवती आसीत्; सा धनं हारयन्ती आसीत्, किन्तु तस्याः प्रक्रियायां सा पूर्णं मनोरञ्जनं उत्तेजनं च प्राप्तवती आसीत्, तथा च तस्याः पर्याप्तं धनं आसीत् यत् सुखेन कर्तुं शक्यते स्म। वस्तुतः, सा केवलं स्वस्य उत्तमं कर्तुं कलायाः अवबोधं प्राप्तवती आसीत्। सा प्रियाः आतिथेयी आसीत्, तथा च प्रतिदाने तस्याः सहजुआरिणः सर्वदा तां भोजनसभायां रात्रिभोजनसभायां च आमन्त्रयन्ति स्म यदा तेषां भाग्यं आसीत्। तस्याः भ्रातृजायाः, याः अद्यापि तस्याः सेवायां अवशिष्टाः आसन्, नष्टं धननौकायाः चालकाः इव ये अद्यापि पोतं प्रति नेतुं शक्यन्ते इति पथिकाः अनिच्छया, तेषां बोहेमियन् उत्सवेषु अल्पं आनन्दं प्राप्तवत्यः। 'सुधनं' सुजीवनाय व्ययितुं पश्यन्त्यः यत् अज्ञातवृत्तीनां परिचितानां वृत्तस्य कृते ये कस्यचित् सामाजिकोपयोगिनः न आसन्, ताः उत्सवस्य भावनायां अनुकूलाः न अभवन्। ताः यदा शक्यं तदा स्वमातुल्याः निन्दितान् उत्सवान् त्यक्तुं यत्नं कृतवत्यः; ब्रिम्ले बोम्फील्डानां शिरःशूलः प्रसिद्धः अभवत्।
"तथा च एकदा भ्रातृजायाः निर्णयं कृतवत्यः यत्, यथा ताः व्यक्तुं इच्छन्ति स्म, 'न कोऽपि उपयोगीः प्रयोजनः सिद्ध्येत्' तेषां निरन्तरं सेवायाः कृते या स्वस्य पक्षाणां आश्रयात् पूर्णतया मुक्ता अभवत्। मातुली तेषां प्रस्थानस्य घोषणां प्रसन्नतया सहितवती यत् प्रायः विचलितं कर्तुं आसीत्।
"'त्वं गृहं गच्छ तथा च ते शिरःशूलः विशेषज्ञेन दृष्टव्यः,' इति स्थितौ तस्याः टिप्पणी आसीत्।
"ब्रिम्ले बोम्फील्डानां गृहयात्रा मास्कोतः पलायनम् इव आसीत्, तथा च यत् तत् अधिकं कटुकं कर्तुं आसीत् तत् एतत् आसीत् यत् मास्कोः, अस्मिन् प्रकरणे, अग्निना भस्मना च आक्रान्तः न आसीत्, किन्तु केवलं अत्यधिकं प्रकाशितः आसीत्।
"परस्परमित्रात् परिचितात् च ताः कदाचित् तेषां अपव्ययिनः सम्बन्धिनः दर्शनं प्राप्नुवन्ति, यः दृढीकृतजुआरिमनोविकारेण निवसति, यः आयस्य उद्धारेण जीवति यत् अनुग्रहशीलाः धनदातारः तस्याः निपुणतायां त्यक्तवन्तः।
"अतः त्वं आश्चर्यचकितः मा भव," इति क्लोविसः समाप्तवान्, "यदि ताः सार्वजनिकरूपेण निराशायाः दृष्टिं धारयन्ति।"
"का वेरोनिकः?" इति बैरोनेसः पृष्टवती।
"त्रयाणां सर्वाधिकं निराशायाः दृष्टिः," इति क्लोविसः उक्तवान्।