"सर्वाणि मृगयावृत्तान्तानि समानानि सन्ति," इति क्लोविसः उक्तवान्; "यथा सर्वाणि तुरफ्-वृत्तान्तानि समानानि सन्ति, च सर्वाणि—"
"मम मृगयावृत्तान्तः युष्माभिः श्रुतानां कथाभिः न किञ्चित् समानः अस्ति," इति बैरोनेस्सा उक्तवती। "एतत् बहुकालात् पूर्वम् अभवत्, यदा अहम् त्रयोविंशतिवर्षीया आसम्। तदा अहम् मम पतिना सह निवसन्ती न आसम्; यूयं पश्यथ, अस्माकं कश्चन अपि अन्यस्य स्वतन्त्रं भरणं कर्तुं समर्थः न आसीत्। यद्यपि सर्वे लोकोक्तयः किमपि वदन्ति, तथापि दारिद्र्यं बहूनि गृहाणि संयोजयति, न तु विभजति। किन्तु वयं सर्वदा भिन्नैः पक्षैः सह मृगयां कुर्मः। एतत् सर्वं कथायाः सह सम्बन्धं न अस्ति।"
"वयं अद्यापि मिलनस्थानं न प्राप्तवन्तः। अहं मन्ये, मिलनम् आसीत्," इति क्लोविसः उक्तवान्।
"निश्चयेन मिलनम् आसीत्," इति बैरोनेस्सा उक्तवती; सर्वे सामान्याः जनाः तत्र आसन्, विशेषतः कॉन्स्टान्स् ब्रॉडल्। कॉन्स्टान्स् तेषां स्थूलरक्तिमकन्यानां एका अस्ति, याः शरदृतुप्रदेशैः अथवा गिर्जायाः क्रिस्मस्-अलङ्कारैः सह शोभन्ते। 'अहं अनुभवामि यत् किमपि भयङ्करं घटिष्यति,' इति सा माम् उक्तवती; 'किम् अहं पाण्डुरा दृश्ये?'
"सा पाण्डुरा इव दृश्यते स्म, यथा चुकन्दरः यः अकस्मात् दुःखदं वार्तां श्रुतवान्।
"'त्वं सामान्यात् अधिकं सुन्दरं दृश्यसे,' इति अहम् उक्तवती, 'किन्तु तत् तव कृते सुकरम् अस्ति।' तस्याः एतां टिप्पणीं सम्यक् ग्रहीतुं पूर्वम् एव वयं व्यापारे निरताः अभवाम; श्वानः केषुचित् गोर्स-झाडीषु शयानं शृगालं प्राप्तवन्तः।"
"अहं जानामि," इति क्लोविसः उक्तवान्, "यत् प्रत्येकं शृगालमृगयावृत्तान्ते यं अहं श्रुतवान्, तत्र शृगालः केचन गोर्स-झाडयः च आसन्।"
"कॉन्स्टान्स् च अहं च सुखेन आरूढाः आस्मः," इति बैरोनेस्सा शान्तेन स्वरेण अवदत्, "च अस्माकं प्रथमे पङ्क्तौ स्वकीयान् धारयितुं न किञ्चित् कठिनम् आसीत्, यद्यपि सा अतीव कठिना धावना आसीत्। अन्ते तु, अस्माभिः अत्यधिकं स्वतन्त्रं मार्गं धृतवन्तः इति प्रतीयते, यतः श्वानान् हतवन्तः, च अस्माकं स्वकीयान् कुत्रापि दूरे निरुद्देश्यं गच्छतः प्राप्तवन्तः। एतत् अतीव क्रोधजनकम् आसीत्, च मम स्वभावः इतस्ततः गन्तुं प्रारभत, यदा सुविधाजनकं वेणुं प्रविश्य अस्माभिः अस्माकं अधः खाते पूर्णे आर्तनादे श्वानानां दर्शनेन आनन्दिताः अभवाम।
"'ते गच्छन्ति,' इति कॉन्स्टान्स् आक्रन्दत्, ततः उच्छ्वासेन अवदत्, 'स्वर्गस्य नाम्नि, किं ते मृगयां कुर्वन्ति?'
"निश्चयेन सः मर्त्यः शृगालः न आसीत्। सः द्विगुणात् अधिकं उच्चः आसीत्, लघुं कुरूपं शिरः, च विशालं स्थूलं ग्रीवां धारयति स्म।
"'सः हायना अस्ति,' इति अहम् आक्रन्दम्; 'सः लॉर्ड् पाभमस्य उद्यानात् पलायितः अस्ति।'
"तस्मिन् क्षणे मृगयितं पशुः परावृत्य तस्य अनुयायिनः अभिमुखः अभवत्, च श्वानाः (तेषां केवलं षट् युग्मानि आसन्) अर्धवृत्ते स्थित्वा मूर्खाः इव दृश्यन्ते स्म। स्पष्टं ते शेषात् पक्षात् विच्छिन्नाः आसन् एतस्य विदेशी गन्धस्य अनुसरणे, च ते तेषां शिकारं कथं व्यवहर्तव्यम् इति निश्चितं न कृतवन्तः, यदा ते तं प्राप्तवन्तः।
"हायनः अस्माकं आगमनं निश्चितेन सुखेन च मैत्रीप्रदर्शनेन अभिवादितवान्। सः सम्भवतः मानवैः एकरूपं सौहार्दं प्राप्तवान् आसीत्, यदा तस्य प्रथमः श्वानपक्षस्य अनुभवः दुष्टं प्रभावं त्यक्तवान्। श्वानाः अधिकं लज्जिताः इव दृश्यन्ते स्म, यदा तेषां शिकारः अस्मासु सह अकस्मात् स्नेहं प्रदर्शितवान्, च दूरे शृङ्गस्य मन्दः नादः अगुप्तप्रस्थानस्य स्वागतसङ्केतः इव गृहीतः। कॉन्स्टान्स् च अहं च हायनः च संगृह्यमाणे सायंकाले एकाकिनः अभवाम।
"'किं कर्तव्यम्?' इति कॉन्स्टान्स् अपृच्छत्।
"'प्रश्नानां कृते त्वं कः जनः,' इति अहम् उक्तवती।
"'वयं हायनेन सह सर्वां रात्रिं तत्र स्थातुं न शक्नुमः,' इति सा प्रत्युक्तवती।
"'त्वमस्य सुखस्य किं मन्यसे,' इति अहम् उक्तवती; 'किन्तु अहं हायनेन विना अपि सर्वां रात्रिं तत्र स्थातुं न चिन्तयामि। मम गृहं दुःखमयं भवेत्, किन्तु तत्र न्यूनातिन्यूनं उष्णं शीतं च जलं प्राप्यते, च गृहसेवा, च अन्याः सुविधाः याः अस्माभिः तत्र न प्राप्यन्ते। अस्माभिः दक्षिणस्य वृक्षश्रेणीं प्रति गन्तव्यम्; अहं मन्ये, क्रॉलेयमार्गः तस्याः अग्रे अस्ति।'
"वयं मन्दं मन्दं मार्गं अनुसृत्य गच्छामः, यत्र पशुः आनन्देन अस्माकं पृष्ठतः अनुगच्छति स्म।
"'हायनेन सह किं कर्तव्यम्?' इति अनिवार्यः प्रश्नः आगतः।
"'हायनेन सह सामान्यतः किं क्रियते?' इति अहं क्रोधेन अपृच्छम्।
"'अहं पूर्वं कदापि हायनेन सह सम्बन्धं न कृतवती,' इति कॉन्स्टान्स् उक्तवती।
"'अहम् अपि न कृतवती। यदि अस्माभिः तस्य लिङ्गं ज्ञातं स्यात्, तर्हि वयं तस्य नाम दातुं शक्नुमः। सम्भवतः वयं तं एस्मे इति नाम्ना आह्वयेम। तत् उभयोः स्थित्योः उपयुक्तं भवेत्।'
"अस्माकं कृते मार्गपार्श्ववस्तूनां विभेदनाय अद्यापि प्रकाशः आसीत्, च अस्माकं निरुत्साहिताः आत्मानः उन्नतिं प्राप्तवन्तः, यदा वयं एकं लघुं अर्धनग्नं यात्रिकबालकं निम्नवृक्षात् कृष्णफलानि चयन्तं प्राप्तवन्तः। द्वयोः अश्वारोहिणीनां च हायनस्य अकस्मात् दर्शनेन सः रोदितुं प्रारभत, च कस्यापि उपयोगी भूगोलीयसूचना तस्मात् स्रोतात् प्राप्तुं न शक्नुमः; किन्तु सम्भावना आसीत् यत् अस्माभिः अस्माकं मार्गे कुत्रापि यात्रिकशिबिरं प्राप्तुं शक्नुमः। वयं आशावन्तः अभवाम, किन्तु निर्विवादं च अन्यं मीलं गतवन्तः।
"'अहं चिन्तयामि, सः बालकः तत्र किं करोति स्म,' इति कॉन्स्टान्स् इदानीं उक्तवती।
"'कृष्णफलानि चयति स्म। स्पष्टम्।'
"'अहं तस्य रोदनप्रकारं न इच्छामि,' इति कॉन्स्टान्स् अनुवर्तितवती; 'कथञ्चित् तस्य आर्तनादः मम कर्णयोः निरन्तरं ध्वनति।'
"अहं कॉन्स्टान्स् तस्याः मृत्युसम्बन्धिनः कल्पनानां कृते न तर्जितवती; यतः तत् एव अनुभवः, यत् निरन्तरं क्रुद्धं आर्तनादं अनुसृत्य, मम अतिश्रमितं स्नायुं प्रति बलात् आगच्छति स्म। सङ्गतिं कृत्वा अहं एस्मे इति आह्वयम्, यः किञ्चित् पृष्ठतः अवशिष्टः आसीत्। केचन लघुः उछलनेन सः अस्माकं स्तरं प्राप्तवान्, ततः अस्माकं अग्रे गतवान्।
"आर्तनादस्य सहगतिः व्याख्याता। यात्रिकबालकः दृढं, च अहं मन्ये, पीडादायकं, तस्य दंष्ट्रासु धृतवान्।
"'दयालो स्वर्ग!' इति कॉन्स्टान्स् आक्रन्दत्, 'किं कर्तव्यम्? किं कर्तव्यम्?'
"अहं निश्चितं मन्ये यत् अन्तिमनिर्णये कॉन्स्टान्स् परीक्षकसरफानां कस्यापि अपेक्षया अधिकान् प्रश्नान् पृच्छिष्यति।
"'किम् वयं किमपि कर्तुं न शक्नुमः?' इति सा अश्रुपूर्णं अनुवर्तितवती, यदा एस्मे अस्माकं श्रान्तानां अश्वानां अग्रे सुखेन धावति स्म।
"व्यक्तिगतरूपेण अहं तस्मिन् क्षणे मम मनसि आगतं सर्वं कृतवती। अहं कोपं प्रदर्शितवती, तर्जितवती, च आङ्ग्लभाषायां फ्रान्सीसीभाषायां च गेम्कीपरभाषायां च प्रलोभितवती; अहं मम थॉङ्गरहितं मृगयादण्डं वायौ असमर्थं छेदनं कृतवती; अहं मम सैण्ड्विच्पेटिकां तस्मिन् पशौ प्रक्षिप्तवती; वस्तुतः, अहं न जानामि यत् अधिकं किं कर्तुं शक्नोमि। च अद्यापि वयं गाढे सायंकाले गच्छन्तः आस्मः, यत् कृष्णं विचित्रं आकारं अस्माकं अग्रे गच्छति स्म, च अस्माकं कर्णयोः शोकपूर्णं संगीतं ध्वनति स्म। अकस्मात् एस्मे केषुचित् घनेषु झाडीषु पार्श्वं प्रति उछलितवान्, यत्र वयं अनुसर्तुं न शक्नुमः; आर्तनादः आक्रन्दं प्रति उन्नतवान्, ततः सर्वथा स्थगितवान्। एतत् कथायाः भागं अहं सर्वदा शीघ्रं करोमि, यतः एतत् अतीव भयङ्करम् अस्ति। यदा पशुः अस्माकं पुनः मिलितवान्, केचन मिनटानां अनुपस्थितेः अनन्तरं, तस्मिन् सहनशीलं बोधं प्रति आसीत्, यथा सः जानाति स्म यत् सः किमपि कृतवान् यत् अस्माभिः अनुमोदितं न आसीत्, किन्तु यत् सः पूर्णतः न्याय्यम् इति मन्यते स्म।
"'कथं त्वं तं लुब्धं पशुं स्वकीये पार्श्वे धावयितुं शक्नोषि?' इति कॉन्स्टान्स् अपृच्छत्। सा अधिकं अल्बिनोचुकन्दरः इव दृश्यते स्म।
"'प्रथमतः, अहं तत् निवारयितुं न शक्नोमि,' इति अहम् उक्तवती; 'द्वितीयतः, यत् किमपि अन्यं भवेत्, अहं सन्देहं करोमि यत् सः वर्तमानक्षणे लुब्धः अस्ति।'
"कॉन्स्टान्स् कम्पितवती। 'त्वं मन्यसे यत् दीनं लघु वस्तु बहु पीडितम्?' इति तस्याः अन्यः निष्फलः प्रश्नः आगतः।
"'सर्वाणि सूचनानि तथा आसन्,' इति अहम् उक्तवती; 'अन्यथा, निश्चयेन, सः केवलं स्वभावात् रोदितुं शक्नोति स्म। बालकाः कदाचित् तथा कुर्वन्ति।'
"प्रायः अतीवान्धकारे सति वयं अकस्मात् राजमार्गे प्रविष्टवन्तः। प्रकाशस्य एकः चमकः च मोटरस्य घर्घरः अस्माकं समीपे असुखदं स्थाने एकस्मिन् एव क्षणे गतवन्तः। एकः ध्वनिः च एकः तीव्रः आक्रन्दः एकस्य सेकण्डस्य अनन्तरम् अनुगतवन्तः। यानं स्थगितवत्, च यदा अहं तं स्थानं प्रति आरूढवती, तदा अहं एकं युवकं मार्गपार्श्वे पतितं कृष्णं निश्चलं पिण्डं प्रति झुकन्तं प्राप्तवती।
"'त्वं मम एस्मे इति हतवान्,' इति अहं कटुतया आक्रन्दम्।
"'अहं अतीव खेदितः अस्मि,' इति युवकः उक्तवान्; अहं स्वकीयान् श्वानान् धारयामि, अतः अहं जानामि यत् त्वं किं अनुभवसि। अहं प्रतिकारे किमपि कर्तुं शक्नोमि।'
"'कृपया तं तत्क्षणं गर्ते निक्षिपतु,' इति अहम् उक्तवती; 'एतावत् अहं त्वत् प्रति याचितुं शक्नोमि।'
"'कुदालं आनय, विलियम्,' इति सः सारथिं आह्वयत्। स्पष्टं यत् शीघ्रं मार्गपार्श्वे शवसंस्कारः आपत्कालीनं व्यवस्थितं आसीत्।
"पर्याप्तं महत् श्मशानं खननं किञ्चित् कालं यावत् अभवत्। 'अहं वदामि, कः श्रेष्ठः पुरुषः,' इति मोटरचालकः अवदत् यदा शवः खाते निक्षिप्तः। 'अहं भीतः अस्मि यत् सः मूल्यवान् प्राणी आसीत्।'
"'सः गतवर्षे बर्मिंगहामे शावकवर्गे द्वितीयस्थानं प्राप्तवान्,' इति अहं दृढतया अवदम्।
"कॉन्स्टन्सः उच्चैः नासिकाध्वनिं कृतवान्।
"'मा रोद, प्रिये,' इति अहं भग्नहृदयः अवदम्; 'सर्वं क्षणेन समाप्तम्। सः अधिकं दुःखितः न अभवत्।'
"'अत्र पश्य,' इति युवकः निराशया अवदत्, 'त्वं निश्चयेन मां किमपि प्रतिकाररूपेण कर्तुं अनुमन्यस्व।'
"अहं मधुरतया निराकृतवान्, परन्तु यदा सः अविरतवान् तदा अहं तस्मै मम पतं दत्तवान्।
"निश्चयेन, वयं स्वकीयं मन्तव्यं रक्षितवन्तः यत् सायंकालस्य पूर्वघटनाः। लॉर्ड् पाभमः स्वस्य हायनस्य हानिं कदापि प्रकाशितवान् न; यदा एकः निश्चितं फलभक्षी प्राणी स्वस्य उद्यानात् एकद्विवर्षे पूर्वं भ्रष्टः अभवत् तदा सः एकादशेषु मेषव्यथनप्रकरणेषु क्षतिपूर्तिं दातुं आहूतः अभवत् तथा प्रायः स्वस्य पडोसिनां कुक्कुटशालाः पुनः पूरयितुं, तथा एकः पलायितः हायनः सरकारी अनुदानस्य स्तरस्य किमपि आरोहितवान् अभविष्यत्। जिप्सीजः स्वस्य लुप्तस्य सन्ततेः विषये समानरूपेण अप्रकटाः आसन्; अहं न मन्ये यत् महत्सु शिविरेषु ते वास्तविकरूपेण एकद्वयस्य बालकस्य विषये जानन्ति यत् कति तेषां सन्ति।"
बैरोनेसः चिन्तनपूर्वकं विरामं दत्त्वा पुनः अवदत्:
"अस्मिन् साहसिके एकः परिणामः अभवत्। अहं डाकद्वारा एकं मनोहरं हीरकस्य ब्रोचं प्राप्तवान्, यस्मिन् एस्मे इति नाम रोजमेरीस्य शाखायां निबद्धम् आसीत्। साथै, अहं कॉन्स्टन्स् ब्रॉडलस्य मैत्रीं अपि हतवान्। पश्य, यदा अहं ब्रोचं विक्रीतवान् तदा अहं यथोचितरूपेण तस्याः लाभस्य किमपि भागं दातुं निराकृतवान्। अहं सूचितवान् यत् एस्मे इति भागः मम स्वकीयं आविष्कारः आसीत्, तथा हायनस्य भागः लॉर्ड् पाभमस्य आसीत्, यदि सः वास्तविकरूपेण तस्य हायनः आसीत्, यस्य विषये निश्चयेन अहं किमपि प्रमाणं न अधारयामि।"