॥ ॐ श्री गणपतये नमः ॥

गिरिकानने संगीतम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सिल्विया सेल्टन् येस्ने इत्यत्र प्रातःकाले भोजनं कृतवती, यथा कश्चित् उत्साहितः आयर्न्साइड् वर्सेस्टर् युद्धस्य परदिने स्वयम् अनुमन्येतसा स्वभावतः युद्धप्रिया नासीत्, किन्तु परिस्थितिजन्ययुद्धप्रियाणां सफलतरवर्गस्यासीत्भाग्येन तस्याः जीवनं लघुसंघर्षैः व्याप्तम् आसीत्, प्रायः तस्याः विपक्षे अल्पाधिक्येन, प्रायः सा जयिनी अभवत्अधुना सा महत्तमं संघर्षं सफलतया समाप्तं कृतवती इति अनुभवति स्ममोर्टिमर् सेल्टन्, "मृतमोर्टिमर्" इति तस्य अन्तरङ्गशत्रुभिः उच्यमानः, तस्य परिवारस्य शीतलशत्रुतायाः विरुद्धं, स्त्रीषु तस्य उदासीनतायाः विरुद्धं विवाहं कर्तुं निश्चयः चातुर्यं आवश्यकम् आसीत्; ह्यः सा नगरं तस्य उपनगराणि त्यक्त्वा तं दूरस्थं वनवेष्टितं गृहं प्रति आनीतवती, यत्र सः निवसति स्म

"त्वं मोर्टिमरं कदापि नेष्यसि," इति तस्य माता कटुतया उक्तवती, "किन्तु सः एकवारं गच्छेत् चेत् तिष्ठति; येस्ने तस्य मनः नगरस्य इव आकर्षतिनगरं तं किमिति आकर्षति इति ज्ञातुं शक्यते, किन्तु येस्ने—" इति तस्याः माता स्कन्धौ कम्पितवती

येस्ने इत्यत्र कश्चित् गम्भीरः प्रायः क्रूरः वन्यः स्वभावः आसीत्, यः नगरीयरुचिं आकर्षयति स्म, सिल्विया , तस्याः नामानुरूपं, "पर्णपूर्णकेन्सिङ्टन्" इत्यतः अधिकं वन्यं जानाति स्मसा ग्रामं श्रेष्ठं स्वास्थ्यकरं मन्यते स्म, यत् अतिशयेन प्रोत्साहितं चेत् कष्टकरं भवतिनगरजीवनस्य अविश्वासः तस्याः विवाहेन जातः नूतनः आसीत्, येस्ने इत्यस्य वनानि हीथरश्च तयोः समीपम् आगतानि इति ह्यः तस्य नेत्रेषु "जर्मिन्-स्ट्रीट्-दृष्टिः" इति तया उक्तं क्रमेण लुप्तं दृष्ट्वा सा सन्तोषं अनुभवति स्मतस्याः इच्छाशक्तिः युक्तिश्च विजयिन्यौ अभवताम्; मोर्टिमरः तिष्ठति स्म

प्रातःकालीनकक्षस्य बहिः त्रिकोणाकारः तृणभूमिः आसीत्, यां स्निग्धाः न् इति वदेयुः, तस्य निर्लक्षितफ्यूशियाबुशानां नीचेड्ग् इत्यस्य पारे हीथरब्रैकन् इत्यस्य उच्चतरः ढलानः ओकयू इत्याभ्याम् आवृत्तान् गहनान् खड्डान् प्रति अवतरति स्मतस्य वन्ये उन्मुक्ते क्रूरतायां जीवनस्य आनन्दः अदृष्टवस्तूनां भयेन सह गुप्तं संयुक्तः आसीत् इति प्रतीयते स्मसिल्विया सन्तोषेण स्मितं कृतवती, यदा सा कलाशालायाः प्रशंसया दृश्यं अवलोकितवती, तदा सा अकस्मात् स्पन्दितवती

"अतीव वन्यम् अस्ति," इति सा मोर्टिमरं उक्तवती, यः तस्याः समीपम् आगतः; "अत्र पानस्य उपासना कदापि लुप्ता इति चिन्तयितुं शक्यते।"

"पानस्य उपासना कदापि लुप्ता," इति मोर्टिमरः उक्तवान्। "अन्ये नूतनाः देवाः कदाचित् तस्य उपासकान् अपसारितवन्तः, किन्तु सः प्रकृतिदेवः यं सर्वे अन्ततः आगच्छन्तिसः सर्वेषां देवानां पिता इति उच्यते, किन्तु तस्य बहवः पुत्राः मृतजाताः।"

सिल्विया धार्मिका आसीत्, सा स्वस्य विश्वासान् उपरिवृद्धिरूपेण वक्तुं इच्छति स्म, किन्तु मृतमोर्टिमरः कस्यचित् विषये एतावत् ऊर्जया दृढतया वदति इति श्रुत्वा सा नूतनं आशावतं अनुभवति स्म

"त्वं वस्तुतः पाने विश्वसिसि?" इति सा अविश्वासेन पृष्टवती

"अहं बहुषु विषयेषु मूर्खः अस्मि," इति मोर्टिमरः शान्तं उक्तवान्, "किन्तु अत्र आगत्य पाने अविश्वसितुं मूर्खः अस्मियदि त्वं बुद्धिमती असि, तर्हि तस्य देशे स्थित्वा तं अविश्वसितुं अति गर्वं करिष्यसि।"

एकसप्ताहानन्तरं, यदा सिल्विया येस्ने इत्यस्य वनपथानाम् आकर्षणं निर्जितवती, तदा सा फार्मभवनानां निरीक्षणयात्रां कर्तुं साहसं कृतवतीफार्मयार्डः तस्याः मनसि प्रफुल्लः व्यस्तः दृश्यः आसीत्, यत्र घृतपात्राणि मुद्गराः स्मितमुखाः दुग्धकन्याः सन्ति, अश्वाः बतकैः आकीर्णेषु सरःसु जानुप्रमाणं जलं पिबन्तियदा सा येस्ने मनोरफार्मस्य ग्रेवर्णभवनानां मध्ये भ्रमति स्म, तस्याः प्रथमं प्रभावः गहनः नीरवता निर्जनता आसीत्, यथा सा कस्यचित् एकाकिनः परित्यक्तस्य गृहस्य समीपम् आगच्छत्, यत्र उलूकाः जालानि सन्ति; ततः गुप्तं सावधानं शत्रुतायाः भावः आगतः, यः वनेषु खड्डेषु गुप्तं लीनः आसीत् इति प्रतीयते स्मगुरुभ्यः द्वारेभ्यः शटरितेभ्यः वातायनेभ्यः खुराणां चलनं शृङ्खलायाः घर्षणं आगच्छति स्म, कदाचित् कस्यचित् स्थिरितस्य पशोः मन्दः गर्जनं दूरस्थे कोणे केशपूर्णः कुक्कुरः तां शत्रुतापूर्णनेत्राभ्यां अवलोकितवान्; सा समीपम् आगच्छत् चेत् सः शान्तं कुटीरं प्रविष्टवान्, सा गतवती चेत् पुनः नीरवं बहिः आगच्छत्कतिचन कुक्कुटाः, रिक् इत्यस्य अधः अन्नं अन्विष्यन्तः, तस्याः समीपम् आगच्छन्तः चेत् द्वारेण अन्तर्हिताः अभवन्सिल्विया अनुभवति स्म यदि सा एतस्मिन् धान्यागारगोशालानां निर्जने कस्यचित् मानवस्य समीपम् आगच्छेत्, तर्हि सः तस्याः दृष्टेः पलायेतअन्ते, कोणं शीघ्रं परिवर्त्य, सा कस्यचित् जीवस्य समीपम् आगच्छत्, यः तस्याः पलायितुं इच्छति स्मकीचडस्य सरसि विशाला सूकरी आसीत्, या नगरीयस्त्रियाः वराहमांसस्य अतिशयेन अपि अधिका आसीत्, असामान्यप्रवेशस्य विरोधं कर्तुं सज्जा आसीत्सिल्वियायाः पलायनं कर्तुं समयः आसीत्सा धान्यागारगोशालानां दीर्घनिर्वर्णभित्तीनां मध्ये मार्गं कुर्वती, सा अकस्मात् विचित्रं शब्दं श्रुतवतीबालकस्य हास्यस्य प्रतिध्वनिः, सुवर्णवर्णः संदिग्धश्चजान्, फार्मे नियुक्तः एकमात्रः बालकः, श्वेतकेशः कृशमुखः ग्रामीणः, आलुक्षेत्रे कार्यं करोति स्म, मोर्टिमरः , पृष्टः, तस्य समीपे अन्यः बालकः नास्ति इति ज्ञातवान्सिल्वियायाः पलायनस्य गुप्तं उपहासं कर्तुं शक्यते इति स्मृतिः तस्याः येस्ने इत्यस्य गुप्तं सिनिस्टर् "किमपि" इत्यस्य अन्यप्रभावैः सह योजिता अभवत्

मोर्टिमरं सा अल्पं एव दृष्टवती; फार्मः वनानि मत्स्यप्रवाहाश्च तं प्रभातात् सायंकालपर्यन्तं ग्रसन्ति स्मएकदा, सा तं प्रातःकाले गच्छन्तं दृष्ट्वा, तस्य दिशां अनुसृत्य, सा गुञ्जावने एकं विवृतं स्थलं प्राप्तवती, यत्र विशालयूवृक्षैः आवृतः, यस्य मध्ये एकः शिलापीठः आसीत्, यस्योपरि युवपानस्य कांस्यप्रतिमा आसीत्सा सुन्दरं कलाकृत्यम् आसीत्, किन्तु तस्याः ध्यानं मुख्यतया तथ्येन आकृष्टम् आसीत् यत् नूतनं द्राक्षागुच्छं तस्य पादेषु निवेदनरूपेण स्थापितम् आसीत्मनोरगृहे द्राक्षाः अधिकाः आसन्, सिल्विया क्रोधेन तं गुच्छं पीठात् हृतवतीतिरस्कारपूर्णः खेदः तस्याः चिन्तां व्याप्तवान्, यदा सा मन्दं गृहं प्रति गच्छति स्म, तदा सा तीव्रं भयसदृशं किमपि अनुभवति स्म; घने लताजाले एकस्य बालकस्य मुखं तां क्रुद्धं दृष्ट्वा, कृष्णं सुन्दरं , अकथनीयदुष्टनेत्राभ्याम्सा एकाकिनः पन्थाः आसीत्, येस्ने इत्यस्य सर्वे पन्थाः एकाकिनः आसन्, सा अग्रे गच्छति स्म, अस्य अकस्मात् दर्शनस्य सूक्ष्मं निरीक्षणं कर्तुं प्रतीक्षते स्मसा गृहं प्राप्तवती चेत् एव ज्ञातवती यत् सा पलायने द्राक्षागुच्छं त्यक्तवती

"अहं अद्य वने एकं युवानं दृष्टवती," इति सा मोर्टिमरं सायंकाले उक्तवती, "कृष्णमुखं सुन्दरं , किन्तु दुष्टं दृष्टुम्कश्चित् जिप्सीबालकः, इति मन्ये।"

"युक्तियुक्तं सिद्धान्तः," इति मोर्टिमरः उक्तवान्, "किन्तु अत्र अधुना जिप्सी सन्ति।"

"तर्हि सः कः आसीत्?" इति सिल्विया पृष्टवती, मोर्टिमरः स्वस्य सिद्धान्तं उक्तवान्, सा निवेदनस्य प्राप्तिं वर्णयितुं अगच्छत्

"त्वं एतत् कृतवान् इति मन्ये," इति सा उक्तवती; "अहिंसकः उन्मादः अस्ति, किन्तु जनाः त्वां अतीव मूर्खं मन्येरन् यदि ते तस्य विषये जानीयुः।"

"त्वं तस्य सह किमपि व्यवहृतवती?" इति मोर्टिमरः पृष्टवान्

"अहंअहं द्राक्षागुच्छं त्यक्तवतीअतीव मूर्खतापूर्णम् आसीत्," इति सिल्विया उक्तवती, मोर्टिमरस्य निर्विकारं मुखं खेदस्य चिह्नं द्रष्टुम्

"त्वं तत् कर्तुं बुद्धिमती नासीः इति मन्ये," इति सः चिन्तापूर्वकं उक्तवान्। "अहं श्रुतवान् यत् वनदेवाः तेषां उपद्रवं कर्तॄन् अतीव भीषणाः भवन्ति।"

"भीषणं भवेत् तेभ्यः ये तेषु विश्वसन्ति, परं त्वं पश्य यत् अहं विश्वसिमि," इति सिल्विया प्रत्युत्तरं ददौ

"तथापि," इति मोर्टिमरः स्वस्य समाने, निर्विकारे स्वरे उक्तवान्, "अहं यदि त्वं स्याम्, वनानि उद्यानानि वर्जयेयम्, कृषिक्षेत्रे शृङ्गिणः पशून् दूरतः एव परिहरेयम्।"

एतत् सर्वं निरर्थकम् आसीत्, परं तस्मिन् एकाकिनि वनपरिवृते स्थाने निरर्थकं किञ्चित् अस्वस्थतायाः अन्याय्यं वंशं उत्पादयितुं शक्तम् इव प्रतीयते स्म

"मोर्टिमर," इति सिल्विया अकस्मात् उक्तवती, "अहं मन्ये यत् वयं शीघ्रं किञ्चित् काले नगरं प्रति गमिष्यामः।"

तस्याः विजयः तावत् पूर्णः आसीत् यावत् सा मन्यते स्म; सा तां भूमिं प्रति नीता यां सा पूर्वम् एव त्यक्तुम् इच्छति स्म

"अहं मन्ये यत् त्वं कदापि नगरं प्रति गमिष्यसि," इति मोर्टिमरः उक्तवान्सः स्वस्य मातुः स्वस्य विषये भविष्यवाणीं परिवर्तयन् इव प्रतीयते स्म

सिल्विया असन्तोषेण किञ्चित् स्वगर्वेण अवलोकितवती यत् तस्याः अग्रिमदिवसस्य विहारस्य मार्गः तां स्वभावतः वनजालात् दूरं नीतवान्शृङ्गिणः पशून् विषये मोर्टिमरस्य सावधानता आवश्यकी आसीत्, यतः सा तान् सर्वदा सन्दिग्धनिरपेक्षतायाः इति मन्यते स्मः तस्याः कल्पना सर्वाः मातृवत् दुग्धधेनून् अपि नपुंसकीकरोति स्म ताः सर्वदा "रक्तं द्रष्टुं" समर्थाः वृषभाः इति परिणमति स्मउद्यानानां अधः संकीर्णे पाडके चरन्तं मेषं सा पर्याप्तं सावधानं परीक्षणं कृत्वा शान्तस्वभावः इति निर्णीतवती आसीत्; अद्य तु सा तस्य शान्तिं परीक्षितुं इच्छति स्म, यतः सः सामान्यतः शान्तः पशुः स्वस्य क्षेत्रस्य कोणे कोणे अशान्तस्य चिह्नैः भ्रमति स्मनिकटस्थे वनप्रान्ते कस्यचित् नलिकायाः इव निम्नः, अनियमितः स्वरः आगच्छति स्म, तस्य पशोः अशान्तस्य चलनेन वनात् आगच्छतः विकृतस्य संगीतस्य किञ्चित् सूक्ष्मं सम्बन्धं प्रतीयते स्मसिल्विया स्वस्य पदानि उर्ध्वदिशि परिवर्त्य येस्ने उपरि विस्तृतानि हीथपूर्णानि ढल्वानि आरोहत्सा पाइपिंगस्वरान् पृष्ठतः त्यक्तवती आसीत्, परं तस्याः पादेषु वनपूर्णेषु घाटीषु वायुः अन्यप्रकारस्य संगीतम् आनयति स्म, पूर्णपरिश्रमेण धावन्तानां श्वानानां कर्कशः स्वरःयेस्ने डेवन्-सोमरसेट् देशस्य सीमायाम् एव आसीत्, तत्र मृगाः कदाचित् तां दिशं आगच्छन्ति स्मसिल्विया शीघ्रं एव कृष्णं शरीरं द्रष्टुं शक्तवती, यः पर्वतं पर्वतं आरोहति स्म, घाटीषु पुनः पुनः दृष्टेः अन्तर्गतः भवति स्म, तस्य पृष्ठतः निर्दयः सहस्वरः निरन्तरं वर्धते स्म, सा कस्यचित् धावमानस्य वस्तुनः प्रति उत्साहपूर्णं सहानुभूतिं अनुभवति स्म यस्य ग्रहणे सा प्रत्यक्षतः रुचिं दर्शयति स्मअन्ते सः ओक्-झाडी-फर्नस्य बाह्यरेखां भित्त्वा उद्घाटिते स्थाने श्वासं विरमयन् स्थितवान्, स्थूलः सितम्बरमासस्य मृगः सुसज्जितं शिरः धारयन्तस्य स्पष्टः मार्गः अण्डरकोम्बेस्य भूरिणः जलाशयान् प्रति अवरोहणं, ततः लोहितमृगस्य प्रियं शरणस्थानं समुद्रं प्रति गमनम् आसीत्सिल्वियायाः आश्चर्याय तु सः उच्चभूमिं प्रति शिरः परिवर्त्य हीथे उपरि दृढतया अग्रे गच्छति स्म। "एतत् भीषणं भविष्यति," इति सा चिन्तितवती, "श्वानाः तं मम नेत्रसमक्षं एव नीचैः आकर्षिष्यन्ति।" परं श्वानसमूहस्य संगीतं क्षणं निवृत्तम् इव प्रतीयते स्म, तस्य स्थाने सा पुनः तं विकृतं पाइपिंगस्वरं श्रुतवती, यः इदानीं अस्मिन् पार्श्वे, इदानीं तस्मिन् पार्श्वे उत्थितः इव प्रतीयते स्म, यथा श्रान्तं मृगं अन्तिमप्रयासं प्रति प्रेरयति स्मसिल्विया तस्य मार्गात् दूरं स्थित्वा, घनेषु व्होर्ट्ल्-झाडीषु अर्धं गुप्ता, तं कठिनतया उर्ध्वं गच्छन्तं दृष्टवती, तस्य पार्श्वे स्वेदेन कृष्णे, तस्य ग्रीवायाः स्थूलाः रोमाः प्रतिकूलतया प्रकाशमानाःपाइपिंगसंगीतं अकस्मात् तस्याः चतुर्दिक् तीव्रतया श्रुतम्, यथा तस्याः पादेषु एव झाडीषु आगच्छति स्म, तस्मिन् एव क्षणे महान् पशुः परिवर्त्य तस्याः उपरि एव आगच्छति स्मक्षणे एव तस्याः धावमानस्य पशोः प्रति करुणा स्वस्य संकटस्य प्रति उग्रभयेन परिवर्तिता अभवत्; घनाः हीथमूलानि तस्याः पलायनप्रयासान् उपहसन्ति स्म, सा अधः आगच्छन्तानां श्वानानां दर्शनाय उन्मत्ता अभवत्विशालाः शृङ्गाग्राः तस्याः किञ्चित् यार्दमात्रे एव आसन्, तस्याः मूर्च्छाकरं भयं स्मरन्त्याः मोर्टिमरस्य सावधानता स्मृतौ आगच्छत्, कृषिक्षेत्रे शृङ्गिणः पशून् सावधानं भवततः तस्याः हर्षस्य तीव्रस्पन्दनेन सा दृष्टवती यत् सा एकाकिनी आसीत्; मानवाकृतिः किञ्चित् दूरे व्होर्ट्ल्-झाडीषु जानुप्रमाणं निमग्ना स्थिता आसीत्

"तं दूरं नय!" इति सा चीत्कारं कृतवतीपरं आकृतिः किमपि प्रत्युत्तरं ददौ

शृङ्गाग्राः तस्याः वक्षः उपरि एव आगच्छन्ति स्म, धावमानस्य पशोः तीक्ष्णः गन्धः तस्याः नासिकायां आसीत्, परं तस्याः नेत्रे तस्याः आगच्छन्त्या मृत्योः अन्यत् किमपि भीषणं दृष्ट्वा पूर्णे आस्ताम्तस्याः कर्णयोः बालकस्य हासस्य प्रतिध्वनिः श्रुतः, सुवर्णमयः संदिग्धश्च


Project Gutenberg. 1911CC0/PD. No rights reserved