"मनुष्यः स्वसहचरैः ज्ञायते।"
स्वस्य भ्रातृपत्न्याः गृहस्य प्रातःकक्षे ग्रोबि लिङ्ग्टनः मध्यवयसः शान्तचञ्चलतया गतानि क्षणानि व्ययति स्म। प्रायः पादोनघण्टा व्यतीतव्यः आसीत् यावत् सः स्वस्य विदायवचनानि उक्त्वा ग्रामस्य हरितभूमिं प्रति स्थानकं प्रति गच्छेत्, भ्रातृपुत्रैः भ्रातृपुत्रीभिः च सहितः। सः सुशीलः, स्नेहशीलः च आसीत्, सिद्धान्ततः सः स्वस्य मृतभ्रातुः विलियमस्य पत्नीं पुत्रान् च कालान्तरेण द्रष्टुं प्रसन्नः आसीत्; व्यवहारतः सः स्वस्य गृहस्य उद्यानस्य च सुखं निर्जनतां च, स्वस्य पुस्तकानां शुकस्य च सहवासं एतस्य अर्थहीनस्य क्लेशकरस्य च परिवारवृत्तस्य आक्रमणेभ्यः अत्यधिकं प्रियं मन्यते स्म, येन सह सः अल्पं समानं धारयति स्म। स्वस्य अन्तःकरणस्य प्रेरणा एव न आसीत् या तं कदाचित् रेलयानेन स्वस्य बन्धूनां दर्शनार्थं गन्तुं प्रेरयति स्म, अपितु स्वस्य भ्रातुः कर्नल् जॉनस्य अधिकं निरन्तरं परकीयं च अन्तःकरणस्य आज्ञाकारी अनुमतिः आसीत्, यः तं दरिद्रस्य वृद्धस्य विलियमस्य परिवारं उपेक्षितुं आरोपयति स्म। ग्रोबिः सामान्यतः स्वस्य समीपस्थबन्धूनां अस्तित्वं विस्मरति स्म अथवा उपेक्षति स्म यावत् कर्नल् जॉनस्य आगमनस्य भयः न भवति स्म, यदा सः स्वस्य बन्धूनां सह युवकानां सह परिचयं नूतनीकर्तुं स्वस्य भ्रातृपत्न्याः कल्याणे स्नेहपूर्णं किन्तु बलात्कृतं च रुचिं स्वीकर्तुं च अन्तरावर्तिनः देशस्य किञ्चित् मार्गं प्रति शीघ्रं तीर्थयात्रां कृत्वा विषयान् सम्यक् करोति स्म। अस्मिन् अवसरे सः स्वस्य निर्दोषयात्रायाः समयस्य कर्नल् जॉनस्य आगमनस्य च मध्ये विषयान् इतिशीघ्रं छिन्नवान् यत् सः गृहं प्रति आगच्छन् एव आसीत् यावत् उत्तरः आगन्तुं योग्यः आसीत्। यद्यपि, ग्रोबिः तत् समापितवान्, षट् सप्त वा मासाः यथोचितं व्यतीयुः यावत् सः पुनः स्वस्य सुखानि इच्छाः च परिवारस्य सामाजिकतायाः वेद्यां त्यक्तुं आवश्यकः न आसीत्। सः स्पष्टतया प्रसन्नः आसीत् यदा सः कक्षे उत्प्लुत्य प्रथमं एकं वस्तुं, ततः अन्यं वस्तुं गृहीत्वा प्रत्येकं क्षणिकं पक्षिवत् परीक्षणं करोति स्म।
तत्क्षणम् एव तस्य प्रसन्ना निरुद्योगता तीव्रतया खिन्नस्य ध्यानस्य अवस्थां प्रति परिवर्तिता। स्वस्य भ्रातृपुत्रस्य एकस्य चित्राणां व्यङ्ग्यचित्राणां च स्क्रैप्बुक्-ए सः स्वस्य शुकस्य च एकं निर्दयं चतुरं रेखाचित्रं प्राप्तवान्, यत्र तौ गम्भीरतया हास्यास्पदगम्भीरतया शान्ततया च परस्परं सम्मुखीभूतौ आस्ताम्, एकस्य अन्यस्य सादृश्यं च कलाकारः स्वस्य सर्वोत्कृष्टं प्रयासं कृत्वा प्रबलितवान् आसीत्। प्रथमस्य खेदस्य उत्साहः व्यतीतः इति अनन्तरं ग्रोबिः सुशीलतया हसित्वा स्वस्य मनसि चित्रस्य चातुर्यं स्वीकृतवान्। ततः तस्य रोषः पुनः आविष्कृतः, रोषः न तु व्यङ्ग्यचित्रकारस्य प्रति यः तां कल्पनां लेखनीमस्यकेन च साकारितवान् आसीत्, अपितु तस्य कल्पनायाः सम्भावितसत्यस्य प्रति। किं वास्तवम् एव एतत् आसीत् यत् जनाः कालान्तरेण स्वस्य पालितपशूनां सदृशाः भवन्ति, किं च सः अचेतनतया स्वस्य निरन्तरसहचरस्य हास्यास्पदगम्भीरस्य पक्षिणः सदृशः अधिकाधिकं भवति स्म? ग्रोबिः असामान्यतया मौनः आसीत् यदा सः रेलयानं प्रति स्वस्य कथालापिनां भ्रातृपुत्राणां भ्रातृपुत्रीणां च सह गच्छति स्म, अल्पस्य रेलयानयात्रायाः समये च तस्य मनः अधिकाधिकं अन्तर्मुखनिश्चयेन आक्रान्तं आसीत् यत् सः क्रमेण शुकसदृशस्य जीवनस्य प्रकारे स्थिरीभूतः आसीत्। तस्य दैनन्दिनक्रमः किं भवति स्म यदि न तु शान्तं भ्रमणं चञ्च्वा चाटनं च, स्वस्य उद्याने, स्वस्य फलवृक्षेषु, स्वस्य तृणभूमौ विन्यस्ते वेणुमये आसने, अथवा स्वस्य पुस्तकालये अग्निसमीपे? स्वस्य यादृच्छिकसाक्षात्कृतानां पार्श्ववासिनां सह तस्य संवादस्य सारांशः कः आसीत्? "अतीव वसन्तदिवसः, न वा?" "वर्षायाः आगमनस्य सम्भावना दृश्यते।" "त्वां पुनः दृष्ट्वा प्रसन्नः अस्मि; त्वं स्वस्य रक्षणं कर्तव्यः।" "युवकाः कथं वर्धन्ते, न वा?" मूर्खाः, अनिवार्याः, औपचारिकाः उक्तयः तस्य मनसि आगताः, उक्तयः याः निश्चयेन मानवबुद्धीनां मानसिकविनिमयः न आसीत्, अपितु केवलं शून्याः शुकवाक्याः। जनाः वास्तवम् एव स्वस्य परिचितान् "सुन्दरः शुकः। मार्जारः, मार्जारः, म्याऊ!" इति अभिवादयेयुः। ग्रोबिः स्वस्य भ्रातृपुत्रस्य रेखाचित्रेण प्रथमं सूचितस्य स्वस्य मूर्खस्य पक्षिणः चित्रस्य विरुद्धं क्रुद्धः अभवत्, यत् तस्य स्वस्य आरोपककल्पना एतावता अनुग्रहरहितविवरणैः पूरयति स्म।
"अहं घृणितं पक्षिणं दास्यामि," इति सः रोषेण उक्तवान्; यद्यपि सः एतत् जानति स्म यत् सः एतत् न करिष्यति। शुकं रक्षित्वा बहुवर्षाणि यावत् तस्य उपरि बहु प्रेम कृतवान् इति अनन्तरं अचानकं तस्य नूतनं गृहं प्राप्तुं प्रयत्नः कर्तुं इदं अत्यन्तं हास्यास्पदं दृश्येत।
"मम भ्राता आगतः किम्?" इति सः अश्वपालकं पृष्टवान्, यः अश्वयानेन तं मिलितुं आगतः आसीत्।
"आम् महोदय, द्विवादनपञ्चदशेन आगतः। भवतः शुकः मृतः।" बालकः उत्तरं दत्तवान् यत् तस्य वर्गः विपत्तिं घोषयितुं आनन्दं प्राप्नोति।
"मम शुकः मृतः?" इति ग्रोबिः उक्तवान्। "तस्य मृत्योः कारणं किम् आसीत्?"
"इपि," इति बालकः संक्षिप्तम् उक्तवान्।
"इपि?" इति ग्रोबिः पृष्टवान्। "तत् किम् अस्ति?"
"इपि यत् कर्नल् स्वेन सह आनीतवान्," इति अत्यन्तं भयङ्करं उत्तरम् आगतम्।
"किं त्वं वदसि यत् मम भ्राता अस्वस्थः अस्ति?" इति ग्रोबिः पृष्टवान्। "किं तत् संक्रामकं किम् अस्ति?"
"कर्नल् यथा सर्वदा स्वस्थः अस्ति," इति बालकः उक्तवान्; अन्यः व्याख्या न प्राप्ता इति कारणेन ग्रोबिः गृहं प्राप्तुं यावत् आश्चर्येण धैर्येण च स्वयं धारयितव्यः आसीत्। तस्य भ्राता प्रकोष्ठद्वारे तस्य प्रतीक्षां कुर्वन् आसीत्।
"त्वं शुकस्य विषये श्रुतवान् किम्?" इति सः तत्क्षणम् एव पृष्टवान्। "'पोन् मम आत्मा अहम् अत्यन्तं खिन्नः अस्मि। सः मर्कटं दृष्ट्वा यं त्वां आश्चर्यार्थं आनीतवान् अस्मि, सः "त्वां प्रति मूषिकाः!" इति चीत्कृतवान्, धन्यः मर्कटः एकं लम्फं दत्त्वा तस्य ग्रीवां गृहीत्वा घर्घरिकायाः इव घूर्णितवान्। अहं तं तस्य लघुभिक्षुकस्य पञ्जरात् निष्कासितवान् इति समये सः मांसस्य इव मृतः आसीत्। सः सर्वदा एव मैत्रीपूर्णः लघुप्राणी आसीत्, मर्कटः, न कदापि अचिन्तयम् यत् सः एतावत् रक्तदर्शनं कर्तुं शक्तः आसीत्। अहं त्वां कथयितुं न शक्नोमि यत् अहं कियत् खिन्नः अस्मि, इदानीं निश्चयेन त्वं मर्कटस्य दर्शनं घृणां करिष्यसि।"
"कदापि न," इति ग्रोबिः सत्यतया उक्तवान्। किञ्चित् घण्टापूर्वम् एव तस्य शुकस्य दुर्भाग्यपूर्णं अन्तः तस्य समक्षं एका विपत्तिः इव प्रस्तुतः आसीत्; इदानीं तत् भाग्यदेवतानां एकं शिष्टं ध्यानं इव आगतम्।
"पक्षी वृद्धः भवति स्म, त्वं जानासि," इति सः स्वस्य पालितपशोः हानेः प्रति स्पष्टं खेदाभावस्य व्याख्यां कुर्वन् अगच्छत्। "अहं वास्तवम् एव चिन्तयामि स्म यत् किं तत् अमिश्रितं कृपा आसीत् यत् तं वृद्धावस्थायाः मरणं यावत् जीवितुं दातुम्। कः मनोहरः लघुः मर्कटः!" इति सः उक्तवान्, यदा सः अपराधिनं परिचितवान्।
नवागतः पश्चिमगोलार्धात् एकः लघुः दीर्घपुच्छः मर्कटः आसीत्, यस्य सौम्यः, अर्धलज्जितः, अर्धविश्वासपूर्णः च व्यवहारः तत्क्षणम् एव ग्रोबेः विश्वासं प्राप्तवान्; मर्कटचरित्रस्य अध्येता तस्य नेत्रयोः अस्थिरं रक्तप्रकाशे किञ्चित् संकेतं दृष्टवान् आसीत् यत् अन्तर्निहितं स्वभावं सूचयति स्म यं शुकः इतिशीघ्रं परीक्षितवान् आसीत् स्वस्य नाटकीयपरिणामैः सह। सेवकाः, ये मृतं पक्षिणं गृहस्य नियमितसदस्यं इव मन्यन्ते स्म, यः वास्तवम् एव अल्पं क्लेशं ददाति स्म, तस्य रक्तपिपासु आक्रमकस्य तस्य स्थाने आदरणीयः गृहपालितपशुः इव स्थापितं दृष्ट्वा घोरं आश्चर्यं प्राप्तवान्।
"एकः घृणितः पाषण्डी इपि यः कदापि किम् अपि विवेकपूर्णं प्रसन्नं च न वदति, यथा दरिद्रः पोली," इति रसोईगृहस्य प्रतिकूलः निर्णयः आसीत्।
एकस्य रविवासरस्य प्रातःकाले, कर्नल् जॉन्-स्य तथा शुक-दुर्घटनायाः भ्रमणस्य द्वादश-चतुर्दश-मासानाम् अनन्तरम्, मिस् वेप्लेय् स्वस्य पल्ली-गृहे स्वस्य आसने सुशोभनं स्थितवती, ग्रोबि लिंग्टन्-स्य आसनस्य अग्रतः। सा, तुलनात्मक-दृष्ट्या नवागता आसीत् प्रदेशे, तथा स्वस्य पश्चात्-स्थित-सह-उपासकस्य साक्षात्-परिचयम् न आसीत्, किन्तु गत-द्वय-वर्षेभ्यः रविवासरस्य प्रातः-सेवा तयोः नियमितरूपेण एकस्य अपरस्य चेतनायाः क्षेत्रे आनीतवती। विशेष-ध्यानं न दत्त्वा अपि, सा सम्भवतः तस्य कथनस्य कस्यचित् शब्दस्य उच्चारणस्य शुद्धं निरूपणं दातुं शक्नोति स्म, यदा सः तु तुच्छं तथ्यं जानाति स्म यत्, तस्य प्रार्थना-पुस्तकस्य रुमालस्य च अतिरिक्तं, कण्ठस्य लोञ्जस्य एकं लघु-कागदस्य पुटकं सदैव तस्य आसनस्य पार्श्वे स्थितं भवति स्म। मिस् वेप्लेय् स्वस्य लोञ्जस्य उपयोगं कदाचित् एव करोति स्म, किन्तु यदि सा कासस्य आक्रमणेन गृह्यते, तर्हि सा आपत्कालस्य व्यवस्थां कर्तुम् इच्छति स्म। अस्मिन् विशेषे रविवासरे लोञ्जाः तस्याः उपासनायाः समान-गतौ एकं असामान्यं विचलनं कृतवन्तः, यत् तस्याः व्यक्तिगतरूपेण दीर्घकालिक-कासस्य आक्रमणात् अधिकं व्याकुलं आसीत्। सा प्रथमस्य स्तोत्रस्य गाने भागं ग्रहीतुं उत्थिता, तदा सा मन्यते स्म यत् तस्याः पार्श्वस्य व्यक्तेः हस्तः, यः तस्याः पश्चात्-स्थित-आसने एकाकी आसीत्, तस्य आसने स्थितं पुटकं गुप्तरूपेण ग्रहीतुं अधः गतः इति; तीव्ररूपेण परावृत्य सा अवगच्छत् यत् पुटकं निश्चितरूपेण अदृश्यं जातम्, किन्तु श्रीमान् लिंग्टन् बाह्यतः शान्तरूपेण स्वस्य स्तोत्र-पुस्तके निमग्नः आसीत्। लुण्ठितायाः महिलायाः प्रश्नात्मक-दृष्टेः कोऽपि प्रमाणः तस्य मुखे चेतनायाः अपराधस्य छायां आनेतुं न शक्तवान्।
"अधिकं दुष्टं अनुसरणं कर्तव्यम् आसीत्," इति सा पश्चात् मित्राणां परिचितानां च एकस्य आश्चर्यचकितस्य श्रोतृसमूहस्य उक्तवती। "अहं प्रार्थनायां नम्रा भूत्वा एव आसम्, यदा एकं लोञ्जं, मम लोञ्जानां एकं, मम नासिकायाः अधः आसने प्रविश्य आगतम्। अहं परावृत्य अवलोकितवती, किन्तु श्रीमान् लिंग्टन् स्वस्य नेत्राणि मुद्रितवान् तथा ओष्ठौ चालयन् प्रार्थनायां निमग्नः इव आसीत्। यदा अहं पुनः स्वस्य उपासनां आरभे, तदा अन्यत् लोञ्जं खडखडायमानं प्रविश्य आगतम्, ततः अन्यत्। अहं किञ्चित् कालं ध्यानं न दत्त्वा, तदा अकस्मात् परावृत्य अवलोकितवती यदा भीषणः पुरुषः अन्यत् लोञ्जं मम प्रति प्रक्षेप्तुम् उद्यतः आसीत्। सः शीघ्रं स्वस्य पुस्तकस्य पत्राणि पलटयन् इव प्रतिज्ञातवान्, किन्तु अहं तदा प्रतारिता न अभवम्। सः अवगच्छत् यत् सः आविष्कृतः, ततः न कोऽपि लोञ्जः आगतः। निश्चयेन अहं स्वस्य आसनं परिवर्तितवती।"
"न कोऽपि सज्जनः एतादृशं लज्जाकरं व्यवहारं कर्तुं शक्नोति," इति तस्याः एकः श्रोता उक्तवान्; "तथापि श्रीमान् लिंग्टन् सर्वैः सम्मानितः आसीत्। सः एकस्य अशिष्टस्य विद्यालय-बालकस्य इव व्यवहृतवान्।"
"सः वानरस्य इव व्यवहृतवान्," इति मिस् वेप्लेय् उक्तवती।
तस्याः प्रतिकूलः निर्णयः अन्येषु स्थानेषु अपि तदैव प्रतिध्वनितः। ग्रोबि लिंग्टन् स्वस्य व्यक्तिगत-सेवकानां दृष्टौ कदापि नायकः न आसीत्, किन्तु सः स्वस्य मृतस्य शुकस्य इव प्रसन्न-स्वभावस्य शरीरस्य अनुमोदनं प्राप्तवान्, यः विशेषं कष्टं न ददाति स्म। गत-मासेभ्यः तु एतत् चरित्रं तस्य गृहस्थानां सदस्यैः अनुमोदितं न आसीत्। स्थिरः अश्व-बालकः, यः प्रथमं तस्य पक्षिणः पालितस्य दुःखदं अन्तं तस्य कथितवान्, असन्तोषस्य कुण्ठनानां स्वरं दातुं प्रथमः आसीत्, यः सेवकानां कक्षेषु प्रबलः सामान्यः च अभवत्, तस्य च असन्तोषस्य कारणानि न्याय्यानि आसन्। ग्रीष्मकालस्य उष्णस्य वातावरणस्य एकस्मिन् प्रकोपे सः एकस्य मध्यम-आकारस्य उद्यानस्य सरसि स्नानं कर्तुं अनुमतिं प्राप्तवान्, तत्र च एकस्य अपराह्ने ग्रोबि स्वस्य पदानि नीतवान्, क्रोधस्य उच्चैः शापानां मिश्रितानां वानर-भाषायाः तीक्ष्ण-कलकल-ध्वनेः आकृष्टः। सः स्वस्य पुष्टं लघुं सेवकं, केवलं एकस्य कञ्चुकस्य मोजयोः च आवृतं, वानरस्य विरुद्धं निष्फलं कोपं कर्तुं दृष्टवान्, यः सेब-वृक्षस्य निम्न-शाखायां उपविष्टः आसीत्, बालकस्य वस्त्राणां शेषं स्पृशन्, यानि सः तस्य पहुँचात् बहिः नीतवान्।
"वानरः मम वस्त्राणि गृहीतवान्;" इति बालकः रुदन् उक्तवान्, स्वस्य जातेः स्पष्टीकरणस्य प्रति आसक्त्या। तस्य अपूर्णः वस्त्र-प्रभावः तं किञ्चित् लज्जितं कृतवान्, किन्तु सः ग्रोबि-स्य आगमनं सन्तोषेण स्वागतं कृतवान्, यत् नैतिकं भौतिकं च समर्थनं प्रदास्यति इति आशां कुर्वन् स्वस्य लुण्ठित-वस्त्राणां पुनः प्राप्तौ। वानरः स्वस्य विरोधस्य कलकल-ध्वनिं विरमितवान्, तथा निश्चयेन स्वस्य स्वामिनः किञ्चित् प्रलोभनेन सः लुण्ठितं वस्त्रं प्रत्यर्पयिष्यति।
"यदि अहं त्वां उन्नयामि," इति ग्रोबि सूचितवान्, "त्वं वस्त्राणां प्राप्तुं समर्थः भविष्यसि।"
बालकः सहमतः अभवत्, तथा ग्रोबि तं दृढं कञ्चुकेन गृहीतवान्, यत् ग्रहीतुं सर्वं आसीत्, तथा तं भूमेः उपरि उन्नीतवान्। ततः, एकेन कुशलेन झुलनेन सः तं उच्चैः दंश-घासस्य समूहे प्रहारं कृत्वा प्रेषितवान्, यः तं स्वागतं कृतवान्। पीडितः एकस्य विद्यालये पालितः न आसीत् यत् भावनाः नियन्त्रयितुं शिक्षयति—यदि एकः लोमशः तस्य अन्तःस्थानानि खादितुं प्रयत्नं कृतवान्, तर्हि सः स्थिर-उदासीनतायाः भावं प्रदर्शयितुं स्थाने निकटतमस्य शिकार-समितेः प्रति शिकायतं कर्तुं धावितवान्। अस्मिन् अवसरे सः यं ध्वनिं उत्पादितवान्, सः पीडायाः क्रोधस्य आश्चर्यस्य च प्रेरणया उदारः दीर्घकालिकः च आसीत्, किन्तु तस्य गर्जनानाम् उपरि सः स्पष्टरूपेण शत्रोः विजयस्य कलकल-ध्वनिं श्रुतवान्, तथा ग्रोबि-स्य तीक्ष्णस्य हास्यस्य ध्वनिं च।
यदा बालकः एकस्य आशु-रचितस्य सेंट् वाइटस्-स्य घुडसवारी-नृत्यस्य समाप्तिं कृतवान्, यः तं कोलिसियम-स्य मंचेषु यशः आनेतुं शक्तवान्, तथा यः निश्चयेन ग्रोबि लिंग्टन्-स्य पलायमानस्य आकृतिं प्रति सहानुभूतिं प्रशंसां च प्राप्तवान्, तदा सः अवगच्छत् यत् वानरः अपि विवेकपूर्वकं निवृत्तः, तस्य वस्त्राणि च वृक्षस्य अधः तृणेषु विकीर्णानि आसन्।
"ते द्वौ वानरौ स्तः, एतत् एव ते स्तः," इति सः क्रोधेन मर्मरितवान्, तथा यदि तस्य निर्णयः कठोरः आसीत्, तथापि सः विशेष-प्रकोपस्य उत्तेजनायां उक्तवान्।
एकस्य सप्ताहस्य द्वयस्य अनन्तरं परिवार-सेविका सूचनां दत्तवती, यतः सा स्वामिनः किञ्चित् अधपक्व-कटलेट्-विषये अकस्मात् क्रोधस्य प्रकोपेन भीता अश्रुणां प्रायः आसीत्। "सः मम प्रति दन्तान् घर्षितवान्, सः वास्तविकरूपेण कृतवान्," इति सा सहानुभूतिपूर्णस्य रसोई-श्रोतृसमूहस्य कथितवती।
"अहं तस्य सदृशं वक्तुं इच्छामि, अहं इच्छामि," इति रसोइया साहसेन उक्तवती, किन्तु तस्याः पाककला ततः एकं स्पष्टं सुधारं दर्शितवती।
अल्पं एव आसीत् यत् ग्रोबि लिंग्टन् स्वस्य अभ्यस्त-आचारात् विमुक्तः भूत्वा गृह-समूहस्य एकः भागः भूत्वा गच्छेत्, तथा सः किञ्चित् क्षुब्धः आसीत् यत् श्रीमती ग्लेन्डफ् तं गृहस्य पुरातनस्य जॉर्जियन्-पक्षस्य शुष्के प्रकोष्ठे स्थापितवती, तथा लियोनार्ड् स्पब्बिंक्, प्रख्यातस्य पियानोवादकस्य, समीपस्थे प्रकोष्ठे च।
"सः लिस्ट्-स्य इव एकस्य देवदूतस्य इव वादयति," इति गृहस्वामिन्याः उत्साहपूर्णं प्रमाणपत्रं आसीत्।
"सः मत्स्यस्य इव वादयेत् इति मम परवा नास्ति," इति ग्रोबि-स्य मानसिकः टिप्पणी आसीत्, "किन्तु अहं शर्तं न दद्याम् यत् सः खरतिं करोति। सः तादृशः आकारः च आसीत् यः खरतिं करोति। तथा यदि अहं तस्य खरतिं श्रुणोमि तेषु हास्यास्पद-पतले-भित्तिषु, तर्हि समस्या भविष्यति।"
सः श्रुतवान्, तथा समस्या अभवत्।
ग्रोबी इति द्वे मिनिटे चतुर्थांशं च सहित्वा, ततः सः प्रकोष्ठं प्रविश्य स्पब्बिङ्कस्य कक्षं प्रविवेश। ग्रोबीस्य प्रबलप्रयत्नैः संगीतज्ञस्य शिथिलं, अतिरिक्तं शरीरं विस्मितस्वल्पचेतनतया आसीनं बभूव, यथा आइस्क्रीम् यत् प्रार्थनां कर्तुं शिक्षितम्। ग्रोबी तं पूर्णजागरूकतां प्रति प्रेरितवान्, ततः क्रुद्धः आत्मसंतुष्टः पियानोवादकः स्वक्रोधं नाशित्वा स्वस्य प्रभावशालिनं आगन्तुकं हस्ते ताडितवान्। अन्यक्षणे स्पब्बिङ्कः प्रायः श्वासरोधेन अत्यन्तं प्रभावशालिना गाग्रेन बद्धेन शिरसि तल्पावरणेन अवरुद्धः, यदा तस्य स्थूलाः पजामायुक्ताः अङ्गाः शय्यातः आकृष्य, ताडिताः, चिम्टिताः, लातप्रहारिताः, च स्खलिताः सन्तः भूमौ प्रति नीताः, यत्र समतलं अल्पगभीरं स्नानं आसीत्, यस्य अत्यल्पगभीरतायां ग्रोबी दृढं प्रयत्नं कुर्वन् तं मग्नं कर्तुम्। कतिपयक्षणानि यावत् कक्षः प्रायः अन्धकारे आसीत्: ग्रोबीस्य दीपः संघर्षस्य प्रारम्भे एव निपतितः, तस्य प्रकाशः तं स्थानं प्रति प्रायः न प्राप्नोत्, यत्र छपछपाः, ताडनाः, मन्दाः आर्तनादाः, स्फुटनाः, च वानरसदृशक्रोधस्य कलकलः स्नानस्य तीरेषु युद्धं प्रचलन्तं सूचयति स्म। कतिपयक्षणानि अनन्तरं एकपक्षीयः संघर्षः प्रज्वलन्तीनां पटानां तीव्रप्रकाशेन तथा शीघ्रं प्रज्वलन्तीनां पट्टिकानां प्रकाशेन उज्ज्वलितः अभवत्।
यदा गृहसमारोहस्य शीघ्रं प्रबुद्धाः सदस्याः उद्यानं प्रति धाविताः, तदा जॉर्जियनपक्षः सम्यक् प्रज्वलितः आसीत् तथा धूमस्य राशीन् उत्सृजन् आसीत्, किन्तु कतिपयक्षणानि यावत् ग्रोबी अर्धमग्नं पियानोवादकं स्वबाहुभ्यां धृत्वा प्रादुर्बभूव, यदा सः उद्यानस्य अधः स्थितस्य सरसः उत्तमाः मग्नकरणसुविधाः स्मृतवान्। शीतलः निशीथवायुः तस्य क्रोधं शान्तं कृतवान्, यदा सः ज्ञातवान् यत् सः निर्दोषतया वीरः उद्धारकः इति यत् दीनः लियोनार्डः स्पब्बिङ्कः इति प्रशंसितः, तथा धूमश्वासरोधात् रक्षितुं शिरसि आर्द्रं वस्त्रं बद्ध्वा स्वस्य प्रज्ञायाः प्रशंसितः, तदा सः स्थितिं स्वीकृतवान्, ततः संगीतज्ञं निपतितदीपेन सह निद्रितं प्राप्य प्रज्वलनं सम्यक् प्रारब्धं इति स्वस्य अनुभवं विवृतवान्। स्पब्बिङ्कः स्वकथां कतिपयदिनानि अनन्तरं कथितवान्, यदा सः मध्यरात्रस्य दण्डनस्य जलनिमज्जनस्य च आघातात् आंशिकतया उन्नतिं प्राप्तवान्, किन्तु कोमलाः करुणाः स्मिताः तथा परिहारवचनानि यैः तस्य कथा स्वागतं प्राप्तवान्, तैः सः सूचितः यत् जनस्य कर्णः तस्य वशे नासीत्। सः तु राजकीयमानवीयसमाजस्य जीवनरक्षापदकस्य औपचारिकप्रदानसमारोहे उपस्थातुं नैच्छत्।
अस्मिन् समये एव ग्रोबीस्य प्रियः वानरः उत्तरीयवातावरणस्य प्रभावे आनीतः सति तस्य जातेः बहूनां आक्रामकः रोगः शिकारः अभवत्। तस्य स्वामी तस्य हान्या गभीरं प्रभावितः आसीत्, तथा सः पूर्वं प्राप्तं मनोबलस्य स्तरं कदापि पूर्णतया न प्राप्तवान्। कर्कटेन सह, यं कर्नल् जॉनः स्वस्य अन्तिमभ्रमणे तस्मै प्रदत्तवान्, सः स्वस्य उद्यानं पाकोद्यानं च प्रति मन्दगत्या भ्रमति, स्वस्य पूर्ववत् चपलतया विना; तस्य भ्रातृपुत्राः भ्रातृपुत्र्यः च "ज्येष्ठः मातुलः ग्रोबी" इति तस्य उल्लेखं कर्तुं न्याय्यतया समर्थाः सन्ति।