लडी बार्बरा इति नाम्नः स्त्रियः अतीव दुःखदं जातम्। सा युद्धवीराणां कुले जाता, तस्याः पुत्रः लेस्टर् स्लाग्बी इति नाम्नः सः अत्यन्तं भीरुः आसीत्। यद्यपि सः किञ्चित् मनोहरः आसीत्, तथापि साहसं तस्य गुणेषु न आसीत्। बाल्यकाले सः बालभीरुत्वेन पीडितः आसीत्, यौवने च तस्य भीतिः अधिका जाता। सः प्राणिनः, अस्त्राणि च अत्यन्तं भयङ्करानि मन्यते स्म। समुद्रयात्रायां सः जीवनरक्षकयन्त्राणां संख्यां यात्रिणां संख्यया तुलयति स्म। अश्वारोहणे सः हिन्दुदेवतायाः इव बहुहस्तान् आवश्यकान् मन्यते स्म। लडी बार्बरा तस्य दुर्बलतां ज्ञात्वा अपि तं प्रेम्णा वर्धयति स्म।
लडी बार्बरा प्रायः यूरोपस्य ग्रामीणप्रदेशेषु भ्रमणं करोति स्म। लेस्टर् अपि तया सह गच्छति स्म। ईस्टरसमये सा नोबल्थैम् इति नगरे भवति स्म। तत् नगरं मध्ययूरोपस्य कस्यचित् लघुराज्यस्य उच्चप्रदेशे अस्ति।
तस्याः तत्र राजपरिवारेण सह मैत्री आसीत्। अतः बर्गोमास्टर् इति तस्याः मित्रं तां महत्वपूर्णां मन्यते स्म। यदा राजा नगरस्य बहिः स्थितं आरोग्यालयं उद्घाटितुम् आगमिष्यति इति ज्ञातं, तदा बर्गोमास्टर् लडी बार्बरायाः सल्लाहं याचते स्म। स्वागतकार्यक्रमे सर्वे सामान्याः विषयाः निर्धारिताः आसन्, परं बर्गोमास्टर् आङ्ग्लस्त्रियाः नूतनं विचारं श्रद्धापूर्वकं शृणोति स्म। राजा बाह्यजनैः प्राचीनपरम्परावादी इति ज्ञायते स्म। परं स्वजनैः सः स्नेहशीलः वृद्धः पुरुषः इति मन्यते स्म। नोबल्थैम् नगरं स्वागतकार्यक्रमं श्रेष्ठं कर्तुम् इच्छति स्म। लडी बार्बरा लेस्टर् सह विचारविमर्शं करोति स्म, परं नूतनः विचारः न आगच्छति स्म।
एका पीतवर्णा उच्चगण्डा स्त्री लडी बार्बरां प्रति कथयति स्म - "अहं स्वागतोत्सवे किमपि सूचयितुं शक्नोमि वा?" सा स्त्री दक्षिणस्लावी इति लडी बार्बरा मन्यते स्म। सा पुनः कथयति स्म - "अस्माकं बालकं श्वेतवस्त्रैः, लघुपक्षैः च भूषयित्वा ईस्टरदूतं कर्तुं शक्नुमः। सः महतीं श्वेतां ईस्टराण्डं धारयिष्यति। तस्य अन्तः प्लोवराण्डानि भविष्यन्ति। राजा तानि अतीव रोचते। सः बालकः राज्ञे तत् ईस्टराण्डं दास्यति। एषः विचारः अतीव मनोहरः। अस्माभिः स्टाय्रिया-प्रदेशे एतादृशं दृष्टम्।"
लडी बार्बरा तं बालकं दृष्ट्वा संशयिता जाता। सः बालकः श्वेतकेशः, काष्ठवत् मुखं च आसीत्। सा स्त्री तस्याः पतिः च कृष्णवर्णौ आस्ताम्। लडी बार्बरा मन्यते स्म यत् सः बालकः दत्तकः भवेत्।
सा स्त्री पुनः कथयति स्म - "ग्नाडिगे फ्राउ बालकं राज्ञः समीपं नेष्यति। परं सः बालकः शिष्टः भविष्यति।"
सः पुरुषः कथयति स्म - "वियेन्ना-नगरात् प्लोवराण्डानि आगमिष्यन्ति।"
बालकः लडी बार्बरा च तस्य विचारे अनिच्छुकौ आस्ताम्। लेस्टर् अपि तं विचारं न अनुमन्यते स्म। परं बर्गोमास्टर् तं विचारं श्रुत्वा प्रसन्नः जातः। तस्य जर्मनमनसि भावनाः प्लोवराण्डानि च प्रियाणि आसन्।
तस्मिन् महत्वपूर्णे दिने ईस्टरदूतः सज्जितः बालकः जनसमूहस्य केन्द्रे आसीत्। तस्य माता निर्लज्जा आसीत्। सा बालकस्य हस्ते ईस्टराण्डं स्थापयति स्म। लडी बार्बरा बालकेन सह राज्ञः समीपं गच्छति स्म। बालकाय मिष्टान्नानि दातुं वचनं दत्तम् आसीत्। लेस्टर् बालकं भर्त्सयति स्म यत् यदि सः ईस्टराण्डं न दास्यति, तर्हि सः दण्डं प्राप्स्यति। लडी बार्बरा चाकलेटानि धारयति स्म। बालकः राज्ञः समीपं गच्छति स्म। लेस्टर् जनसमूहं दृष्ट्वा तस्य मातापित्रोः अन्वेषणं करोति स्म। सः एकं यानं दृष्ट्वा ज्ञातवान् यत् तौ मातापितरौ पलायितौ। लेस्टरस्य भीतिः अत्यधिका जाता। सः निर्बलः जातः। सः बालकं दृष्ट्वा तिष्ठति स्म। यानं रेलस्थानकं प्रति गच्छति स्म।
अग्रिमक्षणे लेस्टरः धावति स्म, यथा तेषां मध्ये कश्चन पुरुषः कदापि धावितवान् नासीत् तथा धावति स्म, सः च न पलायितवान्। तस्य जीवनस्य तस्य विच्छिन्नांशस्य कृते कश्चन अप्रत्याशितः प्रेरणा तं आक्रान्तवती, तस्य वंशस्य कश्चन संकेतः, सः च निर्भयतया संकटं प्रति धावितवान्। सः नम्रः भूत्वा ईस्टराण्डं गृहीतवान् यथा रग्बीफुटबाले कोऽपि गोलकं ग्रहीतुं प्रयतते। तेन किं कर्तुम् इच्छति स्म इति न चिन्तितवान्, तस्य प्रयोजनम् आसीत् तत् प्राप्तुम्। परन्तु बालकाय मिष्टान्नानि प्रतिज्ञातानि आसन् यदि सः सुरक्षितं तत् अण्डं स्निग्धवृद्धपुरुषस्य हस्ते ददाति; सः किमपि चीत्कारं न कृतवान्, परन्तु सः तस्य दायित्वं शङ्खमुक्तायाः आलिङ्गनेन धृतवान्। लेस्टरः जानुभ्यां पतितवान्, तीव्रतया तस्य दृढालिङ्गितभारं आकर्षन्, क्रुद्धाः चीत्काराः च लज्जितदर्शकेषु उत्थिताः। प्रश्नवत्, भयप्रदः वलयः तस्य परितः निर्मितः, ततः सः एकं भीषणं शब्दं उच्चैः उक्त्वा पुनः पृष्ठं प्रति संकुचितः। लेडी बार्बरा तं शब्दं श्रुतवती, जनसमूहं विखण्डितमेषवत् धावन्तं दृष्टवती, राजकुमारं तस्य परिचारकैः बलात् नीतं दृष्टवती; सा च तस्याः पुत्रं प्रबलभयस्य वेदनायां प्रसारितं दृष्टवती, तस्य साहसस्य स्पन्दनं बालकस्य अप्रत्याशितप्रतिरोधेन विखण्डितम्, सः च श्वेतसाटिनवस्त्रं सुरक्षायै यथा गृह्णाति तथा उन्मत्ततया गृह्णन्, तस्य घातकसन्निधेः अपि रङ्गातुं असमर्थः, केवलं चीत्कर्तुं चीत्कर्तुं चीत्कर्तुं च समर्थः। तस्याः मस्तिष्के सा अस्पष्टतया ज्ञातवती यत् सः तस्य निम्नलज्जायाः विरुद्धं संतुलनं कर्तुं प्रयतते या तं अधुना बन्धने धृतवती, तस्य एकस्य प्रबलसाहसस्य कृत्यस्य विरुद्धं यत् तं महत् उन्मत्ततया संकटस्य बिन्दौ प्रक्षिप्तवती। सा केवलं एकस्य मिनटस्य अंशं तौ द्वौ उलझितौ आकृतौ दृष्टवती, शिशुं तस्य काष्ठवत् दृढमुखं शरीरं च कठोरप्रतिरोधेन तनुं, बालकं च शिथिलं प्रायः मृतं च भयेन यत् तस्य चीत्कारान् प्रायः निरुद्धवान्; तयोः उपरि दीर्घाः उत्सवपताकाः सूर्यप्रकाशे हर्षेण पतन्त्यः। सा तं दृश्यं कदापि न विस्मृतवती; परन्तु तत् तस्याः अन्तिमदृश्यम् आसीत्।
लेडी बार्बरा तस्याः दग्धमुखं तस्याः अदृष्टनेत्रं च यथा पूर्वं धारयति तथा धारयति, परन्तु ईस्टरकाले तस्याः मित्राणि सावधानानि भवन्ति यत् तस्याः कर्णयोः बालकानां ईस्टरप्रतीकस्य किमपि उल्लेखं न कर्तव्यम्।