॥ ॐ श्री गणपतये नमः ॥

लडी बास्टेबलस्य उत्पातःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"यदि त्वं क्लोविसं षड्दिनानि अधिकं स्थापयेः, अहं उत्तरदिशि मक्ग्रेगोराणां गृहं गच्छामि," इति श्रीमती सङ्ग्रेल प्रातराशसमये निद्रालुस्वरेण उक्तवतीसा यदा किमपि अत्यन्तं इच्छति, तदा निद्रालुस्वरेण वदति; एतत् जनान् सावधानतायाः बहिः करोति, ते तस्याः इच्छां पूरयन्ति यावत् सा किमपि याचते इति जानन्तिकिन्तु लडी बास्टेबल तथा सहजं आक्राम्यते; सा तं स्वरं जानाति, तस्य अर्थं जानातिअथवा सा क्लोविसं जानाति

सा एकं टोस्टं दृष्ट्वा क्रुद्धा भूत्वा मन्दं मन्दं खादति, यथा तस्याः पीडा टोस्टस्य पीडायाः अधिका इति भावयति; किन्तु क्लोविसस्य अतिथिसत्कारस्य विषये कोऽपि वाक्यं तस्याः मुखात् निर्गच्छति

"एतत् मम अत्यन्तं सुकरं भवेत्," इति श्रीमती सङ्ग्रेल निर्लज्जस्वरं त्यक्त्वा उक्तवती। "अहं तं मक्ग्रेगोराणां गृहं नेतुं इच्छामि, एतत् षड्दिनानि मात्रं भविष्यति।"

"एतत् दीर्घतरं प्रतीयते," इति लडी बास्टेबल दुःखेन उक्तवती। "अन्तिमवारं सः अत्र सप्तदिनानि अतिष्ठत्—"

"अहं जानामि," इति अन्या शीघ्रं व्यवधानं कृत्वा उक्तवती, "किन्तु तत् प्रायः द्विवर्षाणां पूर्वम् आसीत्सः तदा युवा आसीत्।"

"किन्तु सः सुधारितः," इति तस्याः गृहस्वामिनी उक्तवती; "यदि त्वं केवलं नूतनानि दुराचरणानि शिक्षसे, तर्हि वृद्धः भवन् निरर्थकः।"

श्रीमती सङ्ग्रेल तर्कं कर्तुं असमर्था आसीत्; यतः क्लोविसः सप्तदशवर्षीयः भूत्वा तस्याः सर्वेषां परिचितानां समक्षं तस्य अदम्यस्वैरितां विलपति स्म, तस्य सुधारस्य लेशमात्रं सूचयितुं सा निर्लज्जसन्देहं प्राप्नोत्सा मधुरवचनानि त्यक्त्वा प्रत्यक्षं प्रलोभनं प्रयुक्तवती

"यदि त्वं तं अत्र षड्दिनानि स्थापयेः, अहं तत् शेषं ब्रिज्-लेखं निरस्तं करोमि।"

एतत् केवलं एकोनपञ्चाशत् शिलिङ्गानां आसीत्, किन्तु लडी बास्टेबल शिलिङ्गान् प्रति महतीं प्रेम्णा रक्षति स्मब्रिज्-क्रीडायां धनं हरित्वा तत् दातुं इति तस्याः दुर्लभानुभवः आसीत्, यः तस्याः नेत्रेषु तस्याः कार्ड-तालिकायाः आकर्षणं वर्धयति स्मश्रीमती सङ्ग्रेल अपि स्वस्य कार्ड-जयानां प्रति समानं प्रेम धारयति स्म, किन्तु स्वस्य सन्तानं षड्दिनानि सुविधापूर्वकं स्थापयितुं, तस्य उत्तरदिशि रेलयानशुल्कं रक्षितुं सा तस्याः त्यागं स्वीकृतवती; यदा क्लोविसः प्रातराशसमये विलम्बेन आगच्छत्, तदा सौदः समाप्तः आसीत्

"चिन्तय," इति श्रीमती सङ्ग्रेल निद्रालुस्वरेण उक्तवती; "लडी बास्टेबल त्वां अत्र स्थातुं अत्यन्तं कृपया आमन्त्रितवती, यावत् अहं मक्ग्रेगोराणां गृहं गच्छामि।"

क्लोविसः उचितानि वचनानि अत्यन्तं अनुचितप्रकारेण उक्तवान्, प्रातराशस्य पात्राणां मध्ये दण्डात्मकानि अभियानानि कृतवान्, तस्य मुखे क्रोधः आसीत्, यः शान्तिसम्मेलनस्य मुखात् मन्दहास्यं अपि निर्गमयेत्तस्य पृष्ठतः समाप्तः समझौतः तस्य द्विधा अप्रियः आसीत्प्रथमतः, सः मक्ग्रेगोराणां पुत्रान् पोकर-पेशन्स् क्रीडितुं शिक्षयितुं अत्यन्तं इच्छति स्म, ये तां ज्ञानं प्राप्तुं समर्थाः आसन्; द्वितीयतः, बास्टेबलस्य भोजनं अशिष्टपरिपूर्णं इति वर्गीकृतं आसीत्, यत् क्लोविसः अशिष्टवचनानां कारणं इति अनुवादितवान्तस्याः निद्रालुनेत्रान्तरालात् तां दृष्ट्वा, तस्याः माता दीर्घानुभवस्य प्रकाशे ज्ञातवती यत् तस्याः योजनायाः सफलतायाः विषये कोऽपि आनन्दः अत्यन्तं अकालिकः भविष्यतिक्लोविसं गृहस्य जिग्सपहेल्याः सुविधाजनके स्थाने स्थापयितुं एकं कार्यम् आसीत्; तं तत्र स्थापयितुं अन्यत् कार्यम् आसीत्

लडी बास्टेबल प्रातराशानन्तरं प्रातःकक्षं प्रति गमनं करोति स्म, तत्र शान्तं घण्टं समाचारपत्राणि पठित्वा व्यतीतवति स्म; तानि तत्र सन्ति, अतः सा तेषां मूल्यं प्राप्नोतु इतिराजनीतिः तस्याः अत्यन्तं रुचिकरं आसीत्, किन्तु सा एकं प्रियं भविष्यवाण्यां आसक्ता आसीत् यत् एकदा महान् सामाजिक उत्पातः भविष्यति, यस्मिन् सर्वे सर्वैः हन्यन्ते। "एतत् अस्माभिः चिन्तितात् शीघ्रं भविष्यति," इति सा अन्धकारेण उक्तवती; उच्चशक्तियुक्तः गणितज्ञः अपि तस्याः अल्पं विवरणं दृष्ट्वा तस्याः भविष्यवाण्याः अनुमानितं तिथिं ज्ञातुं क्लिष्टं मन्यते स्म

अस्य विशेषस्य प्रातःकालस्य समये लडी बास्टेबल तस्याः समाचारपत्राणां मध्ये स्थितां दृष्ट्वा क्लोविसः तस्य मनसः ग्रस्तं संकेतं प्राप्तवान्तस्याः माता उपरि गत्वा पैकिंग-कार्याणि निरीक्षितुं गतवती, सः भूतले स्वस्य गृहस्वामिन्या सह एकाकी आसीत्सेवकैः सहते एव परिस्थितेः कुञ्जिका आसन्रसोडागारं प्रति उन्मत्ततया धावित्वा, क्लोविसः एकं उन्मत्तं किन्तु निर्णयरहितं आह्वानं कृतवान्: "हा लडी बास्टेबल! प्रातःकक्षे! हा, शीघ्रम्!" ततः परं बटलरः, पाचकः, पेज-बालकः, द्वे तिस्रः वा सेविकाः, एकः माली यः बाह्यरसोडागारेषु एकस्मिन् आसीत्, ते सर्वे क्लोविसस्य पृष्ठतः उष्णं धावन्तः प्रातःकक्षं प्रति गतवन्तःलडी बास्टेबल समाचारपत्राणां ज्ञानात् जागृतवती, यदा सा हालस्य जापानी पट्टिकां पतन्तीं श्रुतवतीततः हालस्य द्वारं उघडितं, तस्याः युवा अतिथिः उन्मत्ततया कक्षं प्रति धावित्वा, तस्याः पार्श्वे "जाकेरी! ते अस्मान् आक्राम्यन्ति!" इति चीत्कृतवान्, फ्रेंच-विन्डोतः बहिः श्येनः इव धावितवान्भीताः सेवकाः तस्य पृष्ठतः प्रविष्टवन्तः, माली हेज-कर्तनस्य दात्रं धारयन्, तेषां उन्मत्तधावनस्य प्रेरणा तान् सरलं पार्केट-फ्लोरिंगं प्रति नेतवती, यत्र तेषां स्वामिनी भयाकुला आश्चर्येण उपविष्टा आसीत्यदि सा एकं क्षणं चिन्तनाय प्राप्नोत्, तर्हि सा गम्भीरतया व्यवहर्तुं शक्नोति स्म, इति सा पश्चात् व्याख्यातवतीसम्भवतः दात्रं एव तस्याः निर्णयं कृतवत्, किन्तु सा क्लोविसस्य दत्तं मार्गं अनुसृत्य फ्रेंच-विन्डोतः बहिः धावितवती, तस्याः आश्चर्यचकितानां सेवकानां नेत्रेषु लानं प्रति दूरं धावितवती


हृतं गौरवं क्षणमात्रेण पुनः प्राप्तुं शक्यते, लडी बास्टेबल बटलरः सामान्यस्थितिं प्रति आगमनस्य प्रक्रियां जलमग्नतायाः मन्दस्वास्थ्यात् अपि दुःखदायकं मन्यते स्मजाकेरी, यदि सर्वाधिकं सम्मानपूर्णं इच्छया कृतं, तथापि तत् किञ्चित् अस्वस्थतां पृष्ठे त्यजतिमध्याह्नसमये, तथापि, शिष्टाचारः स्वस्य हालस्य पराजयात् प्राकृतिकप्रतिक्रियारूपेण पुनः दृढतया स्थापितः, भोजनं बाइजान्टाइन-आदर्शे निर्मितं शीतलगम्भीरतया परोक्षितम्तस्य मध्ये श्रीमती सङ्ग्रेल एकं लिफाफं रजतपात्रे स्थितं प्राप्तवतीतस्मिन् एकोनपञ्चाशत् शिलिङ्गानां चेकः आसीत्

मक्ग्रेगोराणां पुत्राः पोकर-पेशन्स् क्रीडितुं शिक्षितवन्तः; अन्ततः, ते तां ज्ञानं प्राप्तुं समर्थाः आसन्


Project Gutenberg. 1911CC0/PD. No rights reserved