ग्रिल-कक्षस्य घटिका एकादशं प्रहरं ससम्मानं निर्लक्ष्यतया अङ्कितवती, यस्य जीवनस्य प्रयोजनम् उपेक्षितुं भवति। यदा कालस्य गतिः वास्तविकतया त्यागं प्रवासं च अनिवार्यं कृतवती, तदा प्रकाशनसाधनं तथ्यं सामान्यप्रकारेण सूचयिष्यति।
षड्मिनटानन्तरं क्लोविसः सायंभोजनपट्टं प्रति अगच्छत्, आशावान् यः स्केचिल्यं भोजनं चिरात् कृतवान् आसीत्।
"अहं क्षुधार्तः अस्मि," इति सः अवदत्, सुशोभनतया उपविशितुं मेनूं च पठितुं प्रयत्नं कुर्वन्।
"तथा अहं अजानाम्;" इति तस्य अतिथिः अवदत्, "तथ्यात् यत् त्वं प्रायः समयानुसारम् आगतवान्। अहं त्वां कथयितुम् अपेक्षितवान् यत् अहं आहारसुधारकः अस्मि। अहं द्वौ पात्रौ रोटिकाक्षीरस्य किञ्चित् स्वास्थ्यबिस्कुटानि च आदिष्टवान्। आशासे यत् त्वं न मन्यसे।"
क्लोविसः पश्चात् प्रतिज्ञां कृतवान् यत् सः कण्ठरेखायाः उपरि क्षणमात्रं श्वेतः न अभवत्।
"तथापि," सः अवदत्, "त्वं एतादृशेषु विषयेषु परिहासं न कर्तुम् अपेक्षसे। वास्तविकतया एतादृशाः जनाः सन्ति। अहं जनान् जानामि ये तान् मिलितवन्तः। संसारे भक्षणीयानि सर्वाणि मनोहराणि पदार्थानि चिन्तयित्वा, ततः जीवनं यापयित्वा काष्ठचूर्णं चर्वयित्वा तस्य गर्वं कर्तुम्।"
"ते मध्ययुगस्य फ्लैजेल्लान्त्स् इव सन्ति, ये स्वान् दुःखितान् कुर्वन्तः अभ्रमन्।"
"तेषां किञ्चित् कारणम् आसीत्," इति क्लोविसः अवदत्। "ते तेषां अमरात्मानं रक्षितुं तत् अकुर्वन्, न वा? त्वं मां न कथयितुम् अपेक्षसे यत् यः जनः शङ्खमुक्तानि शतावरीं च उत्तमं सुरां च न प्रेमति, सः आत्मानं उदरं वा प्राप्तवान्। सः केवलं दुःखितुं प्रवृत्तिं अत्यन्तं विकसितवान्।"
क्लोविसः किञ्चित् सुवर्णक्षणान् कोमलसौहार्देन शीघ्रं विलीनानां शङ्खमुक्तानां अनुक्रमेण व्यापृतवान्।
"अहं मन्ये यत् शङ्खमुक्तानि कस्यापि धर्मात् अधिकं सुन्दराणि सन्ति," इति सः पुनः अवदत्। "ते केवलं अस्माकं निर्दयतां क्षमन्ते न, अपितु तां न्याय्यं कुर्वन्ति, अस्मान् पूर्णतया निर्दयाः भवितुं प्रेरयन्ति। यदा ते सायंभोजनपट्टं प्राप्नुवन्ति, तदा ते तस्य भावस्य पूर्णतया प्रविशन्ति। ख्रीष्टियानित्वे बौद्धधर्मे वा किमपि नास्ति यत् शङ्खमुक्तस्य सहानुभूतिपूर्णनिःस्वार्थतायाः समानं भवति। त्वं मम नूतनं कटिवस्त्रं रोचसे? अहं अद्य रात्रौ प्रथमवारं तत् धारयामि।"
"तत् त्वया अर्वाचीनकाले धृतानां बहूनां कटिवस्त्राणां समानं दृश्यते, केवलं न्यूनतरम्। नूतनानि सायंभोजनकटिवस्त्राणि त्वयि अभ्यासः भवन्ति।"
"ते वदन्ति यत् जनः सर्वदा स्वस्य यौवनस्य अतिरेकस्य मूल्यं ददाति; कृपया तत् वस्त्राणां विषये सत्यं नास्ति। मम माता विवाहं कर्तुं चिन्तयति।"
"पुनः!"
"प्रथमवारम्।"
"निश्चयेन, त्वं ज्ञातुम् अपेक्षसे। अहं तां प्रायः एकवारं द्विवारं वा विवाहितां इति मन्ये।"
"त्रिवारं, गणितीयतया सत्यं वक्तुम्। अहं तात्पर्यं कृतवान् यत् प्रथमवारं सा विवाहं कर्तुं चिन्तयति; अन्यवारेषु सा चिन्तां विना तत् अकरोत्। वास्तविकतया, अत्र अहं एव तस्याः चिन्तां करोमि। त्वं पश्य, तस्याः अन्तिमः पतिः द्विवर्षात् पूर्वं मृतवान्।"
"त्वं स्पष्टतया मन्यसे यत् संक्षिप्तता विधवात्वस्य आत्मा अस्ति।"
"भवतः, मां प्रति आगतं यत् सा उदासीना भवति, प्रारम्भे च स्थिरा भवति, यत् तस्याः कृते अल्पमपि उचितं न भवति। प्रथमं लक्षणं यत् अहं अवलोकितवान्, तदा सा आरभत यत् अस्माभिः स्वस्य आयात् अधिकं जीवनं याप्यते इति। अधुना सर्वे सभ्याः जनाः स्वस्य आयात् अधिकं जीवनं यापयन्ति, ये च आदरणीयाः न सन्ति ते अन्येषां जनानां आयात् अधिकं जीवनं यापयन्ति। किञ्चित् प्रतिभाशालिनः जनाः उभयं कर्तुं प्रयत्नं कुर्वन्ति।"
"तत् प्रतिभा इव न, अपितु उद्योगः इव अस्ति।"
"संकटम् आगतम्," इति क्लोविसः प्रत्यवदत्, "यदा सा अकस्मात् सिद्धान्तं आरभत यत् विलम्बिताः समयाः कस्यापि कृते हानिकराः सन्ति, च अहं प्रतिरात्रं एकवादनसमये गृहे भवितुम् अपेक्षते। तादृशं वस्तु मम कृते कल्पय, यः अहं मम अन्तिमे जन्मदिने अष्टादशवर्षीयः आसम्।"
"त्वम्मम अन्तिमे द्वे जन्मदिने, गणितीयतया सत्यं वक्तुम्।"
"अहो, तत् मम दोषः नास्ति। यावत् मम माता सप्तत्रिंशत् वर्षीया भवति, तावत् अहं एकोनविंशतितमे वर्षे न आगच्छामि। जनः किञ्चित् आकृतिं चिन्तयितुम् अपेक्षते।"
"भवतः माता स्थिरीभवनस्य प्रक्रियायां किञ्चित् वृद्धा भवेत्।"
"तत् तस्याः चिन्तायाः अन्तिमं वस्तु भवति। स्त्रीणां सुधाराः सर्वदा अन्येषां दोषेषु आरभन्ते। तेन अहं पतिविषये इत्थं उत्सुकः आसम्।"
"त्वं सज्जनं चयितुं गतवान्, अथवा केवलं सामान्यं विचारं प्रस्तुतवान्, सूचनायाः बलं च विश्वसितवान्?"
"यदि कश्चित् शीघ्रं कार्यं कर्तुम् इच्छति, तर्हि स्वयं तत् कर्तुम् अपेक्षते। अहं क्लबे शिथिलान्ते लम्बमानं सैनिकं जॉनीं प्राप्तवान्, तं च गृहे भोजनाय एकद्विवारं नीतवान्। सः स्वस्य जीवनस्य अधिकांशं भारतस्य सीमायां मार्गान् निर्मातुं, दुर्भिक्षान् निवारयितुं, भूकम्पान् न्यूनीकर्तुं, च तादृशानि कार्याणि कृतवान् यानि सीमायां क्रियन्ते। सः पञ्चदश भाषासु क्रुद्धं नागं प्रति सम्यक् वक्तुं शक्नोति, च सम्भवतः यदि त्वं क्रोकेटक्षेत्रे दुष्टं गजं प्राप्नोषि, तर्हि किं कर्तव्यं इति जानाति; परं सः स्त्रीभिः सह लज्जालुः संकोची च आसीत्। अहं मम मात्रे गोपनीयतया अवदं यत् सः पूर्णतया स्त्रीद्वेषी आसीत्; तेन, निश्चयेन, सा स्वस्य सर्वं ज्ञातं प्रेमं प्रदर्शयितुं प्रयत्नं कृतवती, यत् अल्पं नास्ति।"
"च सज्जनः प्रतिसादं ददाति?"
"अहं श्रुतवान् यत् सः क्लबे कस्यचित् अवदत् यत् सः स्वस्य युवानं मित्रं कृते प्रचुरं कठिनं कार्यं युक्तं उपनिवेशिककार्यं अन्विष्यति, तेन अहं अनुमानं करोमि यत् सः कुटुम्बे विवाहं कर्तुं किञ्चित् विचारं करोति।"
"त्वं सुधारस्य शिकारः भवितुम् अपेक्षसे, अन्ततः।"
क्लोविसः तुर्कीकाफेस्य चिह्नं स्मितस्य आरम्भं च ओष्ठात् अपनयत्, च मन्दं स्वस्य दक्षिणं नेत्रं अवनतवान्। यत्, व्याख्यातं चेत्, सम्भवतः अर्थः आसीत्, "अहं न मन्ये!"