॥ ॐ श्री गणपतये नमः ॥

मालाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

विचित्रं नीरवतां भोजनालये आसीत्; एषः तेषां दुर्लभक्षणानां एकः आसीत् यदा वाद्यवृन्दं हिमक्रीमनाविकस्य वाल्ट्जस्य स्वरान् प्रस्तौति स्म

"कदापि अहं त्वां कथितवान्," इति क्लोविसः स्वमित्रं पप्रच्छ, "भोजनसमये संगीतस्य दुःखान्तकथा?

"ग्राण्ड् सिबारिस् होटेले उत्सवसायंकालः आसीत्, विशेषभोजनं अमेथिस्टभोजनकक्षे परिवेष्यमाणं आसीत्अमेथिस्टभोजनकक्षः यूरोपीयख्यातिं प्राप्तवान् आसीत्, विशेषतः यूरोपस्य तस्य भागस्य सहितं यः ऐतिहासिकरूपेण जार्डन् घाट्या सह सम्बद्धः आसीत्तस्य पाककला निर्दोषा आसीत्, तस्य वाद्यवृन्दं पर्याप्तं वेतनं प्राप्नोति स्म यत् निन्दां अतिक्रामति स्मतत्र अत्यन्तसंगीतप्रियाः प्रायः अत्यन्तसंगीतप्रियाः, ये बहवः सन्ति, अधिकसंख्यया केवलं संगीतप्रियाः, ये ट्चैकोव्स्कीस्य नाम कथं उच्चार्यते इति जानन्ति चोपिनस्य निशीथिनीः पहचान्ति यदि त्वं तेभ्यः यथोचितं सूचनं ददासि; एते खुल्लं मृगाणां भक्षणप्रकारेण भुञ्जते, वाद्यवृन्दस्य प्रथमसूचनायाः प्रतीक्षायां चिन्ताकुलकर्णाः भवन्ति

"'आम्, पग्लियाच्ची,' इति ते मर्मरन्ति, यदा सूपस्य अनन्तरं प्रारम्भिकस्वराः अनुसरन्ति, यदि कस्यापि अधिकज्ञातुः पक्षात् विरोधः आगच्छति तर्हि ते संगीतकाराणां प्रयासान् पूरयितुं मन्दगानेन प्रवर्तन्तेकदाचित् स्वराः सूपेन सह समानरूपेण प्रारभन्ते, यस्मिन् काले भोजनकर्तारः कथञ्चित् चमचान्तराले गायन्ति; पोटाज् सेंट् जर्मेन् सह पग्लियाच्ची इति चिह्नयन्तः उत्साहिनां मुखभावः सुन्दरः आसीत्, परन्तु तत् द्रष्टव्यं आसीत् तेभ्यः ये जीवनस्य सर्वपक्षान् अवलोकितुं प्रवृत्ताः सन्तिअस्मिन् संसारे अप्रियवस्तूनां उपेक्षां केवलं अन्यत्र दृष्टिं निवेश्य कुर्वन्ति

"उक्तप्रकाराणाम् अतिरिक्तं भोजनालयः नितान्तं असंगीतप्रियाणां सम्यक् वृष्ट्या सेवितः आसीत्; तेषां भोजनकक्षे उपस्थितिः केवलं तेषां भोजनाय आगतानां कल्पनया एव व्याख्यातुं शक्यते स्म

"भोजनस्य प्रारम्भिकावस्थाः अतीताः आसन्मद्यसूच्यः परामृष्टाः आसन्, केचन शिष्यस्य शून्यलज्जया यः अकस्मात् पुरातननियमस्य जटिलपृष्ठभूमौ लघुभविष्यद्वक्तारं स्थानीकर्तुं आहूतः आसीत्, अन्ये तीव्रपरीक्षया यत् ते स्वगृहेषु अधिकमूल्यानां मद्यानां अधिकांशं दृष्टवन्तः तेषां कौटुम्बिकदुर्बलताः अन्वेषितवन्तः इति सूचयन्तिये मद्यं उत्तररूपेण चयन्ति स्म ते सर्वदा प्रवेशकशब्देन युक्तं स्वकीयान् आदेशान् ददति स्मकार्कः निष्कास्यमाणे सति स्वकीयां बोतलं उत्तरदिशि निवेश्य, वेटरं मैक्स् इति आह्वय्य, त्वं स्वागतकेषु प्रभावं जनयितुं शक्नोषि यत् घण्टानां परिश्रमपूर्णगर्वः असमर्थः भवितुं शक्नोतिएतदर्थं तु अतिथयः मद्यं इव सावधानतया चयनीयाः

"प्रचण्डस्तम्भस्य छायायां उत्सवकर्तृभ्यः पार्श्वे स्थित्वा एकः रुचिकरः दर्शकः आसीत् यः निश्चितरूपेण उत्सवस्य आसीत्, परन्तु तस्मिन् आसीत्मोन्सिएर् अरिस्टाइड् सौकोर्टः ग्राण्ड् सिबारिस् होटेलस्य शेफ् आसीत्, यदि तस्य समकक्षः तस्य व्यवसाये आसीत् तर्हि सः कदापि तत् स्वीकृतवान् आसीत्स्वकीये क्षेत्रे सः प्रभावशाली आसीत्, यः प्रतिभा स्वकीयेषु शिशुषु क्षमां कुर्वन्ती कठोरनिर्दयतया परिवृतः आसीत्; सः कदापि क्षमां करोति स्म, ये तं सेवन्ते स्म ते सावधानाः आसन् यत् क्षमायाः अल्पं एव स्यात्बाह्ये संसारे, यः तस्य सृष्टीः भक्षयति स्म, सः प्रभावः आसीत्; कियान् गम्भीरः वा कियान् अल्पः प्रभावः इति सः कदापि अनुमातुं प्रयत्नं करोति स्मएषा प्रतिभायाः दण्डः रक्षा यत् सा स्वकीयं त्रौयभारेण गणयति यस्मिन् संसारे सामान्यशतभारैः माप्यते

"एकवारं महापुरुषः स्वकीयमहाप्रयासानां प्रभावं द्रष्टुं इच्छया गृहीतः भवति स्म, यथा क्रुप्सस्य मार्गदर्शकमस्तिष्कः परमक्षणे तोपयुद्धस्य प्रहाररेखायां प्रवेष्टुं इच्छेत् एतादृशः अवसरः एषः आसीत्ग्राण्ड् सिबारिस् होटेलस्य इतिहासे प्रथमवारं सः तस्य अतिथिभ्यः तं पक्वान्नं प्रस्तौति स्म यत् सः तस्य परिपूर्णतायाः सीमायाः प्रायः काण्डं प्राप्तवान् आसीत्कैनेटन्स् ला मोड् ड्आम्ब्लेव्मेन्युस्य क्रीमवर्णे सुवर्णाक्षरेषु एतानि शब्दाः अधिकांशानां अपूर्णशिक्षितानां भोजनकर्तॄणां किम् अल्पं सूचयन्ति स्म तथापि कियत् विशेषप्रयासः व्ययितः आसीत्, कियत् सावधानतया संरक्षितं ज्ञानं अनावृतं कृतम् आसीत्, यावत् एते षट् शब्दाः लिखितुं शक्याः भवेयुःड्यू-सेव्रे विभागे बतकशावकाः विचित्राणि सुन्दराणि जीवनानि जीवित्वा तृप्तेः गन्धे मृताः आसन् यत् पक्वान्नस्य मुख्यविषयं प्रदातुं; शम्पिग्नोन्स्, येषां प्रति सैक्सन् आङ्ग्लभाषायाः शुद्धतावादी अपि मश्रूम्स् इति सम्बोधितुं सन्दिग्धः भवेत्, तेषां शिथिलदेहाः अलङ्करणाय योगदानं दत्तवन्तः आसन्, पञ्चदशलुईस्य सायंकालीनशासने निर्मितः सासः अक्षयात् अतीतात् आहूतः आसीत् यत् अद्भुतनिर्माणे स्वकीयं भागं ग्रहीतुंएतावता मानवप्रयासः इच्छितपरिणामं प्राप्तुं परिश्रमितवान् आसीत्; शेषं मानवप्रतिभायाः अर्पितम् आसीत्अरिस्टाइड् सौकोर्टस्य प्रतिभा

" अधुना महापक्वान्नस्य परिवेषणस्य क्षणः आगतः आसीत्, यत् संसारक्लान्ताः ग्राण्ड् ड्यूक्स् बाजारमग्नाः धनमहान्ताः स्वकीयेषु सुखस्मृतिषु गणयन्ति स्म तस्मिन् एव क्षणे अन्यत् किमपि अभवत्उच्चवेतनप्राप्तवाद्यवृन्दस्य नायकः स्वकीयं वायलिनं स्नेहेन स्वकीयचिबुके निवेश्य, नेत्रपटलानि अवनम्य, स्वरसागरे प्रविष्टवान्

"'शृणु!' इति अधिकांशाः भोजनकर्तारः अवदन्, 'सः "माला" इति वादयति।'

"ते जानन्ति स्म यत् 'माला' इति आसीत् यत् ते मध्याह्नभोजने अपराह्नचायां पूर्वरात्रिभोजने तत् वादितं श्रुतवन्तः आसन् विस्मर्तुं समयः प्राप्तवन्तः आसन्

"'आम्, सः "माला" इति वादयति,' इति ते परस्परं निश्चयम् अकुर्वन्सामान्यवाणी विषये एकमतं आसीत्वाद्यवृन्दः तत् दिने एकादशवारं वादितवान् आसीत्, चतुर्वारं इच्छया सप्तवारं अभ्यासबलात्, परन्तु परिचितस्वराः प्रकटनाय योग्यं उत्साहेन स्वागतं प्राप्तवन्तः आसन्अर्धभोजनकक्षस्य तालिकातः बहुगानस्य मर्मरः उत्थितः आसीत्, कतिपयाः अधिकचिन्ताकुलाः श्रोतारः छुरिकां कांटं न्यस्यन्ति स्म यत् प्रथमे अनुमतक्षणे उच्चतालिकाभिः सह प्रवेष्टुं शक्नुयुः

" कैनेटन्स् ला मोड् ड्आम्ब्लेव्? स्तब्धः विषण्णः आश्चर्येण अरिस्टाइडः तान् पूर्णोपेक्षायां शीतलान् भवन्तः, वा प्रायः अधिकं अपमानं प्राप्नुवन्तः यत् भोजनकर्तारः संगीतकारेषु स्वकीयं अनुमोदनं प्रशंसां वर्षन्ति स्मवत्सकलेजरं बेकन्, पार्स्लीसासेन सह, सायंकालस्य मनोरञ्जने अधिकं अपमानजनकं भवेत् यदा पाककलामहामान्यः आश्रयस्तम्भं प्रति आलम्ब्य, भयंकरं मस्तिष्कदाहकं क्रोधं यत् स्वकीयवेदनायाः निर्गमनं प्राप्नोति स्म तेन घुटनं प्राप्नोति स्म, तदा वाद्यवृन्दनायकः स्वकीयां प्रशंसां प्रति नमनं करोति स्म यत् तूफानरूपेण तस्य परितः उत्थितं आसीत्स्वकीयसहकर्मिभ्यः प्रति सः पुनर्वादनस्य संकेतं दत्तवान्परन्तु वायलिनं नूतनस्थाने उन्नीतं भवितुं पूर्वं एव स्तम्भस्य छायातः एकः विस्फोटकः नकारः आगतः

"'नहि! नहि! त्वं तत् पुनः वादयसि!'

"वादकः क्रोधेन आश्चर्येण परिवृत्तःयदि सः अन्यस्य पुरुषस्य नेत्रेषु दृष्ट्वा सावधानः भवेत् तर्हि सः भिन्नं कर्म कर्तुं शक्नुयात्परन्तु प्रशंसाकाराः तस्य कर्णेषु घण्टायन्ते स्म, सः तीक्ष्णं गर्जितवान्, 'तत् मम निर्णयाय आसीत्।'

"'नहि! त्वं तत् कदापि वादयसि,' इति शेफः चीत्कृतवान्, अग्रिमक्षणे सः स्वकीयं घृणितं प्रतिद्वन्द्वं यः तस्य स्थानं संसारस्य सम्माने प्राप्तवान् आसीत् तं उपरि प्रचण्डतया प्रक्षिप्तवान्एकः विशालः धातुनिर्मितः सूपपात्रः, उष्णसूपेन परिपूर्णः, विलम्बितभोजनकर्तृसमूहाय तैयार्ये पार्श्वतालिकायां निवेशितः आसीत्; प्रतीक्षाकर्मिणः अतिथयः यत् किम् भवति इति ज्ञातुं समयं प्राप्तुं पूर्वं एव अरिस्टाइडः स्वकीयं संघर्षमाणं शिकारं तालिकायाः उपरि आकृष्य तस्य शिरः सूपपात्रस्य प्रायः उष्णसामग्रीषु गभीरं निमज्जितवान्कक्षस्य दूरस्थे भागे भोजनकर्तारः पुनर्वादनस्य दृष्ट्या स्पन्दनशीलरूपेण प्रशंसां कुर्वन्तः आसन्

"यदि वाद्यवृन्दस्य नायकः सूपेन जलमग्नत्वेन मृतः, अथवा तस्य व्यावसायिकाभिमानस्य आघातेन, अथवा उष्णतया मृतः, चिकित्सकाः कदापि सम्पूर्णतया सहमताः अभवन्मोन्सियर् अरिस्टाइड् सौकोर्टः, यः इदानीं सम्पूर्णनिवृत्तौ वसति, सदैव जलमग्नत्वस्य सिद्धान्तं प्रति झुकितवान्।"


Project Gutenberg. 1911CC0/PD. No rights reserved