क्रेफ्टन् लॉकियरः स्वस्थः, शरीरस्य आत्मनः च समानरूपेण स्वस्थः, भूमेः लघुप्रदेशे उपविष्टः, अर्ध-उद्यानम् अर्ध-फलोद्यानं च, यत् मौस्ले बार्टनस्य कृषिभूमेः समीपे अस्ति। दीर्घकालस्य नगरजीवनस्य तनावस्य शब्दस्य च अनन्तरम्, पर्वतैः आवृत्तस्य गृहस्य विश्रान्तिः शान्तिः च तस्य इन्द्रियेषु नाटकीयतया प्रभावं कृतवती। कालः देशः च स्वस्य अर्थं तीव्रतां च हृतवन्तौ इति प्रतीयते; मिनिटाः घण्टाः अभवन्, मेदोः फालाः च मध्यदूरीं कोमलतया अगोचरतया च प्रविष्टवन्तः। हेजरोस्य वन्यतृणानि फुल्लोद्यानं प्रविष्टवन्ति, भित्तिपुष्पाणि उद्यानगुल्माः च कृषिभूमिं मार्गं च प्रतिआक्रमणं कृतवन्तः। निद्रालुः कुक्कुटाः गम्भीराः व्यस्ताः च बतकाः समानरूपेण गृहे उद्याने मार्गे च सुखिनः आसन्; किमपि निश्चितरूपेण कुत्रचित् अस्ति इति न प्रतीयते; यावत् द्वाराणि अपि स्वकीयेषु कपाटेषु निश्चितरूपेण न लभ्यन्ते। सर्वेषु च दृश्येषु शान्तेः भावः व्याप्तः आसीत्, यस्य मायावी गुणः आसीत्। अपराह्ने त्वं अनुभवः यत् सर्वदा अपराह्नः आसीत्, सर्वदा अपराह्नः एव भवितव्यम् इति; सायंकाले त्वं ज्ञातवान् यत् सायंकालः एव आसीत् इति। क्रेफ्टन् लॉकियरः प्राचीनमेद्लरवृक्षस्य अधः ग्राम्यासने स्वस्थः उपविष्टः, निश्चितवान् यत् अत्र एव जीवनस्य आश्रयः अस्ति, यं तस्य मनः इत्थं कल्पितवत्, यं च अन्तिमकाले तस्य क्लान्ताः विचलिताः च इन्द्रियाः बहुधा इच्छन्ति स्म। सः एतेषु सरलस्नेहशीलजनेषु स्थायिनिवासं करिष्यति, स्वस्य सुखसाधनानि क्रमेण वर्धयिष्यति, तेषां जीवनप्रणालीं च यथासम्भवं अनुसरिष्यति।
सः मनसि एतां संकल्पं क्रमेण परिपक्वं कुर्वन् एका वृद्धा स्त्री अनिश्चितगत्या उद्यानं प्रविष्टवती। सः तां कृषिगृहस्य सदस्यां, श्रीमत्याः स्पर्फील्डस्य मातरं वा श्वश्रूं वा, स्वस्य वर्तमानस्य गृहस्वामिन्याः, इति अजानात्, तस्यै किमपि प्रियं वचनं कथयितुं शीघ्रं निर्मितवान्। सा तं पूर्वं अवरोधितवती।
"अस्ति किमपि लेखनं द्वारे उपरि खडिकया लिखितम्। किम् अस्ति इति?"
सा नीरसनिर्व्यक्तिरूपेण अवदत्, यथा प्रश्नः तस्याः ओष्ठेषु वर्षेभ्यः आसीत्, श्रेयस्करं च तं निवर्तयितुम्। तस्याः नेत्राणि तु क्रेफ्टनस्य शिरः उपरि एकस्य लघुकोठस्य द्वारं प्रति अधीरतया पश्यन्ति स्म, यः कृषिभवनानां विस्तृतपङ्क्तेः अग्रभागः आसीत्।
"मार्था पिलामन् एका वृद्धा डाकिनी अस्ति" इति घोषणा क्रेफ्टनस्य जिज्ञासुपरिशीलनं प्रति प्राप्ता, सः च तां घोषणां विस्तृतरूपेण प्रकाशयितुं पूर्वं किञ्चित् कालं विचारितवान्। यावत् सः जानाति, सा मार्था एव आसीत्, यां सः वदति स्म। शक्यम् आसीत् यत् श्रीमत्याः स्पर्फील्डस्य कन्याकालीनं नाम पिलामन् आसीत्। तस्य पार्श्वे स्थिता कृशा शुष्का च वृद्धा स्त्री निश्चितरूपेण स्थानीयाः डाकिन्याः बाह्यरूपस्य शर्ताः पूरयति स्म।
"एतत् मार्था पिलामन् इति कस्याश्चित् विषये अस्ति," सः सावधानतया व्याख्यातवान्।
"किं लिखितम् अस्ति?"
"अतिशयः अनादरपूर्णम् अस्ति," क्रेफ्टन् अवदत्; "तत् वदति यत् सा डाकिनी अस्ति। एतादृशानि वचनानि उपरि न लिखितव्यानि।"
"तत् सत्यम् अस्ति, प्रत्येकं शब्दः," तस्य श्रोत्री प्रचुरसन्तोषेण अवदत्, स्वस्य विशेषवर्णनात्मकं टिप्पणीं योजयित्वा, "वृद्धा भेकी।"
सा च कृषिभूमिं प्रति खञ्जतया गच्छन्ती स्वस्य भग्नस्वरे उच्चैः अवदत्, "मार्था पिलामन् एका वृद्धा डाकिनी अस्ति!"
"त्वं श्रुतवान् यत् सा अवदत् इति?" क्रेफ्टनस्य स्कन्धस्य पृष्ठतः कुत्रचित् दुर्बलः क्रुद्धः च स्वरः मर्मरितवान्। शीघ्रं परिवर्त्य, सः अन्यां वृद्धां स्त्रियं दृष्टवान्, कृशां पीतां स्फुटितां च, स्पष्टतया च उच्चे अप्रसन्नतायां स्थिताम्। स्पष्टम् आसीत् यत् एषा मार्था पिलामन् स्वयं आसीत्। उद्यानं प्रदेशस्य वृद्धस्त्रीणां प्रियप्रचारस्थानं प्रतीयते स्म।
"तत् असत्यम् अस्ति, तत् पापमयम् असत्यम् अस्ति," दुर्बलः स्वरः अनुवर्तितवान्। "बेट्सी क्रूट् एव वृद्धा डाकिनी अस्ति। सा तस्याः पुत्री च, मलिनः मूषकः। अहं तयोः मन्त्रं करिष्यामि, वृद्धाः उपद्रवाः।"
सा मन्दगत्या गच्छन्ती तस्याः नेत्रं कोठद्वारे खडिकालेखनं प्रति प्राप्तवन्ति।
"तत्र किं लिखितम् अस्ति?" सा क्रेफ्टनं प्रति परिवर्त्य अवदत्।
"सोअर्कर् इति मतं ददातु," सः अभ्यस्तशान्तिस्थापकस्य कातरसाहसेन प्रत्युत्तरं दत्तवान्।
वृद्धा स्त्री गुर्रायितवती, तस्याः मर्मरितानि फीकाः रक्तशालू च क्रमेण वृक्षकाण्डेषु लुप्ताः अभवन्। क्रेफ्टनः शनैः उत्थाय कृषिगृहं प्रति गतवान्। कथञ्चित् शान्तेः बहुभागः वातावरणात् निस्सृतवान् इति प्रतीयते स्म।
पुरातनकृषिगृहस्य रसोद्यानस्य चायकालस्य प्रफुल्लः कोलाहलः, यं क्रेफ्टनः पूर्वापराह्नेषु सुखदं मन्यते स्म, अद्य किञ्चित् अस्वस्थं मलिनं च अभवत्। मेजस्य समीपे मन्दः निरुद्योगः च मौनम् आसीत्, चायः च, यदा क्रेफ्टनः स्वादितवान्, तदा समतलः उष्णः च मिश्रणम् आसीत्, यत् उत्सवस्य आत्मानं कार्निवालात् निष्कासयेत्।
"चायस्य विषये शिकायत् कर्तुं न उपयुक्तम् अस्ति," श्रीमती स्पर्फील्डः शीघ्रं अवदत्, यदा तस्य अतिथिः स्वस्य पात्रं प्रति नम्रजिज्ञासया पश्यति स्म। "घटः उत्पतितुं न इच्छति, तत् एव सत्यम् अस्ति।"
क्रेफ्टनः चूल्लीं प्रति परिवर्तितवान्, यत्र असामान्यतः प्रचण्डः अग्निः महाकृष्णघटस्य अधः संचितः आसीत्, यः स्वस्य नासिकायाः सूक्ष्मं धूमपटलं प्रेषयति स्म, परन्तु अन्यथा स्वस्य अधः गर्जनशिखायाः क्रियां उपेक्षितवान् इति प्रतीयते स्म।
"तत्र एकघण्टातः अधिकं कालं स्थितम् अस्ति, उत्पतितुं च न इच्छति," श्रीमती स्पर्फील्डः अवदत्, पूर्णव्याख्यानरूपेण योजयित्वा, "अस्माकं मन्त्रितम् अस्ति।"
"तत् मार्था पिलामन् कृतवती," वृद्धा माता सम्मिलितवती; "अहं वृद्धायाः भेक्याः सह समानं करिष्यामि। अहं तस्याः मन्त्रं करिष्यामि।"
"तत् काले उत्पतितुं भविष्यति," क्रेफ्टनः अवदत्, दुष्टप्रभावाणां सूचनाः उपेक्ष्य। "शक्यम् अङ्गाराः आर्द्राः सन्ति।"
"तत् रात्रिभोजनस्य काले उत्पतितुं न भविष्यति, न वा श्वः प्रातः नाश्तस्य काले, यदि त्वं रात्रिं सम्पूर्णां अग्निं प्रज्वालयितुं इच्छसि," श्रीमती स्पर्फील्डः अवदत्। तत् च न अभवत्। गृहस्थाः तलितानि पक्वानि च पदार्थानि खादितवन्तः, पार्श्ववासी च चायं मध्यमोष्णावस्थायां पक्वं कृत्वा प्रेषितवान्।
"अहं अनुमानयामि यत् त्वं अस्मान् त्यक्तुं इच्छसि, यतः स्थितयः असुखदाः अभवन्," श्रीमती स्पर्फील्डः नाश्तकाले अवदत्; "सन्ति जनाः ये कष्टस्य आगमने सह एव अस्मान् त्यजन्ति।"
क्रेफ्टनः शीघ्रं कस्यापि तात्कालिकयोजनापरिवर्तनं निषेधितवान्; सः तु स्वयं अनुभवितवान् यत् पूर्वस्य हृदयतापूर्णः व्यवहारः बहुधा गृहस्थात् निस्सृतवान् इति। सन्देहपूर्णदृष्टयः, मौनानि, तीक्ष्णवचनानि च दिनस्य क्रमः अभवन्। यावत् वृद्धा माता, सा दिनं सम्पूर्णं रसोद्याने उद्याने च उपविष्टा, मार्था पिलामन् विरुद्धं भयङ्कराणि मन्त्राणि मर्मरन्ती। एतासां क्षीणवृद्धमानवाणां दृश्यं भयङ्करं करुणं च आसीत्, ये स्वस्य अन्तिमज्वलन्तीशक्तिं परस्परं दुःखीकरणस्य कार्ये समर्पितवन्तः। द्वेषः एकः गुणः आसीत् यः अक्षीणबलेन तीव्रतया च स्थितः आसीत्, यावत् अन्यत् सर्वं क्रमेण सममात्रायां क्षये प्रविष्टवत्। तस्य च अस्वाभाविकः भागः आसीत् यत् कस्यापि भयङ्करस्य अस्वास्थ्यकरस्य शक्तेः तेषां द्वेषात् शापात् च निष्कासितं प्रतीयते स्म। नास्तिकव्याख्यानस्य कोऽपि प्रमाणं निष्कासितुं न शक्नोति यत् न घटः न पात्रं च उष्णतमाग्नेः उपरि उत्पतितुं इच्छति इति निर्विवादं तथ्यम्। क्रेफ्टनः यावत् शक्यम् अङ्गाराणां दोषस्य सिद्धान्तं धृतवान्, परन्तु काष्ठाग्निः समानं परिणामं दत्तवान्, यदा च लघुस्पिरिटलैम्पघटः, यं सः वाहकेन आदिष्टवान्, स्वस्य सामग्रीं उत्पतितुं अनुमतिं दातुं समानं हठं दर्शितवान्, तदा सः अनुमानितवान् यत् सः अचिन्तितस्य अतिशयदुष्टस्य गूढशक्तेः सम्पर्कं प्राप्तवान् इति। मीलदूरे, पर्वतानां विवरात्, सः मार्गस्य दर्शनं प्राप्तुं शक्नोति स्म, यत्र मोटरकाराः कदाचित् गच्छन्ति स्म, तथापि अत्र, नवीनसभ्यतायाः धमनीभ्यः अल्पदूरे, एकः वानरयुक्तः पुरातनः गृहस्थः आसीत्, यत्र डाकिनीविद्या स्पष्टतया व्यावहारिकं प्रभुत्वं धृतवती इति प्रतीयते स्म।
कृषिक्षेत्रस्य उद्यानं प्रति गच्छन्, यत्र सः गृहस्य चूल्ल्याः च समीपे शान्तेः अभावं अनुभवति स्म, क्रेफ्टनः वृद्धां मातरं मेड्लारवृक्षस्य अधः आसीनां स्वयं स्वयं प्रलपन्तीं दृष्टवान्। "ये तरन्ति ते मज्जन्तु, ये तरन्ति ते मज्जन्तु," इति सा पुनः पुनः उच्चारयन्ती आसीत्, यथा बालः अर्धशिक्षितं पाठं पुनः पुनः करोति। कदाचित् सा तीव्रं हसित्वा कटुतायाः स्वरं निःसारयति स्म, यः श्रवणाय सुखदः न आसीत्। क्रेफ्टनः श्रवणातीतं प्राप्य, गहनैः अतिवृद्धैः मार्गैः शान्तिं प्राप्तवान्, ये कुत्रचित् नेतुं प्रतीयन्ते स्म; एकः संकीर्णः गभीरः च मार्गः तस्य पदचिह्नानि आकर्षितवान्, सः च किञ्चित् क्रुद्धः अभवत् यदा सः ज्ञातवान् यत् सः मार्गः मानवनिवासस्य लघुमार्गः आसीत्। एकं निराशाजनकं कुटीरं, असङ्गतं शाकोद्यानं, किञ्चित् वृद्धाः सेवफलवृक्षाः च एकस्मिन् कोणे स्थिताः आसन्, यत्र एकः वेगवान् प्रवाहः विस्तृतं सरोवरं निर्माय पुनः विलस्य गच्छति स्म, यस्य गतिं विल्ववृक्षाः अवरुद्धवन्तः। क्रेफ्टनः वृक्षस्य काण्डं आश्रित्य सरोवरस्य आवर्तानां पारं नम्रं कुटीरं दृष्टवान्; जीवनस्य एकमात्रं चिह्नं मलिनदर्शनानां बतकानां एकः लघुः प्रवाहः आसीत्, यः जलस्य तीरं प्रति एकपङ्क्तौ गच्छति स्म। बतकस्य पृथिव्यां मन्दगतिः अकुशलः चलनात् जले सुगतिः सुन्दरः च तरणं प्रति क्षणेन परिवर्तनं सदैव आकर्षकं भवति, क्रेफ्टनः च सरोवरस्य सतहं प्रति प्रवाहस्य नेतारं प्रक्षेप्तुं निरीक्षितुं किञ्चित् आकृष्टं ध्यानं प्रतीक्षितवान्। सः एकस्मिन् एव काले एकं कौतूहलं सावधानं प्रवृत्तिं अनुभवति स्म यत् किञ्चित् विचित्रं अप्रियं च घटिष्यति। बतकः आत्मविश्वासेन जले प्रक्षिप्तः, तत्क्षणं एव जलस्य अधः निमग्नः। तस्य शिरः क्षणं प्रकटित्वा पुनः अन्तर्हितं, बुद्बुदानां पङ्क्तिं त्यक्त्वा, पक्षौ पादौ च जलं निरर्थकं आवर्तं चालयन्तौ। पक्षी स्पष्टतया मज्जति आसीत्। क्रेफ्टनः प्रथमं चिन्तितवान् यत् सः कस्याश्चित् तृणजालस्य अन्तर्गतः अभवत्, अथवा अधः एकेन पाइकेन जलमूषिकया वा आक्रान्तः। किन्तु रक्तं सतहं प्रति उत्प्लुतं न, उन्मत्तं चलनशीलं शरीरं सरोवरस्य प्रवाहस्य परिधिं निर्विघ्नं प्राप्तवान्। द्वितीयः बतकः एतावता जले प्रक्षिप्तः, द्वितीयं संघर्षशीलं शरीरं जलस्य अधः आवर्तितं वक्रितं च। जलस्य विश्वासघातस्य विषये भीतं प्रतिवादं कर्तुं इव जले कदाचित् प्रकटमानानां चञ्चूनां दृश्ये किञ्चित् करुणं आसीत्। क्रेफ्टनः भयेन इव निरीक्षितवान् यदा तृतीयः बतकः तीरे स्थित्वा जले प्रक्षिप्तः, अन्ययोः भाग्यं प्राप्तुम्। सः किञ्चित् निर्वृतिं अनुभवति स्म यदा शेषाः पक्षिणः, मन्दं मज्जतां शरीराणां कोलाहलात् विलम्बेन सचेताः भूत्वा, तनुं प्रसारितं ग्रीवां धृत्वा, संकटस्थलात् दूरं गच्छन्तः, गमनसमये अशान्तेः गम्भीरं स्वरं निःसारयन्तः। तस्मिन् एव काले क्रेफ्टनः ज्ञातवान् यत् सः एकमात्रः मानवः न आसीत् यः एतत् दृश्यं दृष्टवान्; एका वक्रा शुष्का च वृद्धा स्त्री, यां सः मार्था पिलामन् इति सहजं ज्ञातवान्, यस्याः कुख्यातिः आसीत्, कुटीरमार्गं प्रति लङ्घित्वा जलस्य तीरं प्राप्तवती, मृतानां पक्षिणां भयानकं प्रवाहं सरोवरस्य परितः घूर्णमानं निरीक्षमाणा आसीत्। तत्क्षणं एव तस्याः स्वरः कम्पमाने कोपे तीव्रं निःसृतवान्:
"बेट्सी क्रूट् एतत् कृतवती, वृद्धा मूषिका। अहं तस्यां मन्त्रं प्रयोक्ष्यामि, पश्यामि यदि न करोमि।"
क्रेफ्टनः शान्तं गत्वा, अनिश्चितः आसीत् यत् वृद्धा स्त्री तस्य उपस्थितिं ज्ञातवती वा न। बेट्सी क्रूटस्य दोषं घोषितुं पूर्वं एव तस्याः मन्त्रः "ये तरन्ति ते मज्जन्तु" इति असुखदं तस्य मनसि प्रकाशितवान्। किन्तु प्रतिशोधस्य मन्त्रस्य अन्तिमं भयप्रदर्शनं तस्य मनः सन्देहेन पूरयति स्म, अन्याः चिन्ताः कल्पनाः च अपसारिताः। तस्य तर्कशक्तिः एतानि वृद्धस्त्रीणां भयप्रदर्शनानि शून्यं कलहं इति निराकर्तुं न शक्तवती। मोस्ले बार्टनस्य गृहं एकस्याः प्रतिशोधपरायणायाः वृद्धायाः अप्रसादे स्थितम्, या स्वस्य व्यक्तिगतं द्वेषं अत्यन्तं व्यावहारिके रूपे साकारं कर्तुं शक्तवती आसीत्, तस्याः त्रयाणां मृतानां बतकानां प्रतिशोधः किं रूपं धारयेत् इति वक्तुं न शक्यते। गृहस्य सदस्यः इति क्रेफ्टनः स्वयं मार्था पिलामन् कोपस्य कस्याश्चित् सामान्यस्य अत्यन्तं अप्रियस्य आक्रमणस्य अन्तर्गतः भवितुं शक्नोति। निश्चयेन सः ज्ञातवान् यत् सः असम्बद्धानां कल्पनानां वशीभूतः आसीत्, किन्तु आत्मदीपस्य कलशस्य व्यवहारः ततः सरोवरस्य दृश्यं च तं अत्यन्तं विचलितं कृतवन्तः। तस्य भयस्य अस्पष्टता तस्य भयानि अधिकं कृतवती; यदा एकवारं त्वं असम्भवं तव गणनायां गृह्णासि, तस्य सम्भावनाः व्यावहारिकतया असीमाः भवन्ति।
क्रेफ्टनः स्वस्य सामान्ये प्रातःकाले उत्थितवान्, कृषिक्षेत्रे यः एकः अत्यन्तं अशान्तः रात्रिः व्यतीतवान्। तस्य तीक्ष्णाः इन्द्रियाः शीघ्रं ज्ञातवत्यः यत् सूक्ष्मः वातावरणः आसीत् यत् सर्वं सम्यक् न आसीत्, यः आक्रान्तस्य गृहस्य उपरि लम्बते। गावः दुग्धाः आसन्, किन्तु ताः प्राङ्गणे समूहीभूताः स्थित्वा, क्षेत्रं प्रति नेतुं अधीराः आसन्, पक्षिणः च विलम्बितस्य भोजनकालस्य आग्रहपूर्णं स्मारकं कर्तुं प्रचलन्तः आसन्; प्राङ्गणस्य पम्पः, यः प्रायः प्रातःकाले बहुवारं विस्वरं संगीतं करोति स्म, अद्य भयङ्करं मौनं आसीत्। गृहे एव शीघ्रगतिनां पदचिह्नानां आगमनं गमनं च, शीघ्रस्वराणां उत्थानं अवसानं च, दीर्घाः अशान्ताः च मौनाः आसन्। क्रेफ्टनः स्वस्य वस्त्राणि समाप्य एकस्याः संकीर्णायाः सोपानस्य शिरः प्रति गतवान्। सः एकं मन्दं शिकायत्कारं स्वरं श्रुतवान्, यस्मिन् एकः भयपूर्णः मौनः प्रविष्टः आसीत्, वक्तारं च श्रीमती स्पर्फील्ड् इति ज्ञातवान्।
"सः निश्चयेन गमिष्यति," स्वरः वदति स्म; "ते सन्ति ये एकस्याः समीपात् पलायन्ते यदा वास्तविकं दुर्भाग्यं प्रकटते।"
क्रेफ्टनः अनुभवति स्म यत् सः सम्भवतः तेषां एकः आसीत्, यत् क्षणाः आसन् यदा प्रकारस्य प्रति सत्यं भवितुं उचितं आसीत्।
सः स्वस्य कक्षं प्रति सञ्चरित्वा, स्वस्य अल्पानि सामग्रीणि संगृह्य पेटिकायां स्थापितवान्, स्वस्य निवासस्य धनं मेजे स्थापितवान्, पश्चात् द्वारेण प्राङ्गणं प्रति गतवान्। पक्षिणां एकः समूहः आशापूर्णं तं प्रति प्रवृत्तः; तेषां आकर्षकं ध्यानं त्यक्त्वा सः गोशालायाः, सूकरशालायाः, शुष्कतृणराशीनां च आवरणेन शीघ्रं गतवान् यावत् कृषिक्षेत्रस्य पृष्ठे मार्गं प्राप्तवान्। किञ्चित् मिनटानां गमनं, यत् केवलं तस्य पेटिकायाः भारः अवरुद्धवान् यत् सः अप्रकटं धावनं प्रति विकसितुं न शक्तवान्, तं एकं मुख्यं मार्गं प्रति नीतवान्, यत्र प्रातःकालस्य वाहकः शीघ्रं तं प्राप्तवान् ततः समीपस्थं नगरं प्रति प्रेषितवान्। मार्गस्य एकस्मिन् वक्रे सः कृषिक्षेत्रस्य अन्तिमं दर्शनं प्राप्तवान्; वृद्धाः छादिताः छताः तृणच्छादिताः च गोशालाः, विस्तृतं फलोद्यानं, मेड्लारवृक्षः च, यस्य काष्ठासनं, प्रातःकाले प्रकाशे प्रायः प्रेतवत् स्पष्टतया स्थिताः आसन्, तस्य उपरि च तं मायावी आक्रमणस्य वातावरणं आसीत् यत् क्रेफ्टनः एकदा शान्तिः इति भ्रान्तवान् आसीत्।
पैडिंग्टनस्थानकस्य कोलाहलः गर्जनं च तस्य कर्णौ स्वागतस्य रक्षकस्य इव आहतवन्तः।
"अस्माकं स्नायूनां अत्यन्तं हानिकरः, एषः सर्वः वेगः आग्रहः च," एकः सहयात्री उक्तवान्; "मम प्रति देशस्य शान्तिः निर्वाणं च ददातु।"
क्रेफ्टनः मानसिकतया इच्छितस्य वस्तुनः स्वस्य भागं त्यक्तवान्। एकः भीडः, अत्यधिकप्रकाशितः संगीतगृहः, यत्र "1812" इति एकः उत्साहपूर्णः प्रदर्शनं एकेन परिश्रमीणा वाद्यवृन्देन दीयते स्म, तस्य स्नायूनां शान्तिकरस्य आदर्शस्य समीपतमः आसीत्।