॥ ॐ श्री गणपतये नमः ॥

फिल्बोइड् स्टड्ज्, मूषकस्य कथा यः सहायताम् अकरोत्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"अहं तव पुत्रीं परिणेतुम् इच्छामि," इति मार्क् स्पेलि विह्वलेन उत्साहेन उक्तवान्। "अहं केवलं कलाकारः अस्मि द्विशतं वार्षिकं आयेन, सा अतिशयधनिकस्य पुत्री, अतः अहं मन्ये यत् त्वं मम प्रस्तावम् अधिकाराभिमानस्य अंशं मन्यसे।"

डन्कन् डुल्लामि, महान् कम्पनी-प्रवर्धकः, बाह्यतः अप्रसादस्य चिह्नं दर्शितवान्यथार्थतः, सः गुप्तरूपेण स्वपुत्र्याः लियोनोर्-अर्थे द्विशतं वार्षिकं पतिं प्राप्तुं सुखी अभवत्संकटं शीघ्रं तस्य उपरि आगच्छत्, यस्मात् सः जानाति स्म यत् सः धनेन वा प्रतिष्ठया वा निर्गमिष्यति; तस्य सर्वे अर्वाचीनाः उद्यमाः निष्फलाः अभवन्, सर्वेषु निष्फलतमः आसीत् आश्चर्यकरः नूतनः प्रातराशः पिपेन्ट, यस्य प्रचारे सः एतावत् महत् धनं न्यषिचत्तत् बाजारे औषधं इति वक्तुं शक्यते; जनाः औषधं क्रीणन्ति, किन्तु पिपेन्टं कोऽपि क्रीणाति

"किं त्वं लियोनोरं परिणेतुम् इच्छसि यदि सा दरिद्रस्य पुत्री अभविष्यत्?" इति छायाधनस्य पुरुषः पृष्टवान्

"आम्," इति मार्क् उक्तवान्, विवेकपूर्वकं अतिप्रतिज्ञायाः त्रुटिं परिहरन्तस्य आश्चर्याय लियोनोर्-पिता केवलं स्वीकृतिं दत्तवान्, अपितु विवाहस्य अत्यन्तं शीघ्रं तिथिं सूचितवान्

"अहं कथंचित् मम कृतज्ञतां प्रदर्शयितुम् इच्छामि," इति मार्क् सत्यभावेन उक्तवान्। "अहं भीतोऽस्मि यत् एतत् मूषकस्य सिंहं साहाय्यं कर्तुं प्रस्तावः इव अस्ति।"

"तत् घृणितं पदार्थं क्रीणन्तु जनाः," इति डुल्लामि उक्तवान्, तिरस्कृतस्य पिपेन्टस्य पोस्टरं प्रति क्रूरं शिरः कम्पयन्, "तर्हि त्वं मम कस्यचित् एजेन्टस्य कृतात् अधिकं कृतवान् भविष्यसि।"

"तस्य उत्तमं नाम अपेक्ष्यते," इति मार्क् चिन्तनपूर्वकं उक्तवान्, "पोस्टर-रेखायां किञ्चित् विशिष्टं यद्यपि, अहं तत् प्रयतिष्ये।"

त्रयः सप्ताहाः अनन्तरं जगत् नूतनस्य प्रातराशस्य आगमनं विज्ञापितम्, "फिल्बोइड् स्टड्ज्" इति प्रतिध्वनितेन नाम्ना प्रकाशितम्स्पेलि महतां शिशूनां चित्राणि प्रकटितवान् ये फफूंदी-सदृशं वेगेन तस्य प्रभावेण उत्पद्यन्ते, अथवा विश्वस्य प्रमुखराष्ट्राणां प्रतिनिधीनां मूर्खतापूर्णेन उत्साहेन तस्य प्राप्त्यर्थं संघर्षन्तेएकं विशालं गम्भीरं पोस्टरं नरकस्य नरकं दर्शयति यत्र नरकस्थाः नवं यातनां अनुभवन्ति यत् ते फिल्बोइड् स्टड्ज् प्राप्तुं असमर्थाः सन्ति यत् सुशीलाः युवाः राक्षसाः पारदर्शकपात्रेषु तेषां पहुंचेः परं धारयन्तिदुर्भाग्यपूर्णजनानां चित्रणे अद्यतनस्य प्रमुखपुरुषाणां स्त्रीणां लक्षणानां सूक्ष्मसूचनया दृश्यं अधिकं भयङ्करं कृतम्; द्वयोः राजनैतिकपक्षयोः प्रमुखाः व्यक्तयः, समाजस्य गृहिण्यः, प्रसिद्धाः नाटककाराः उपन्यासकाराः , विशिष्टाः वायुयानचालकाः तस्मिन् नाशोन्मुखे समूहे अस्पष्टरूपेण पहचान्ते; संगीत-नाटकस्य मञ्चस्य प्रसिद्धाः प्रकाशाः नरकस्य छायासु म्लानरूपेण प्रकाशन्ते, अभ्यासबलेन अद्यापि स्मयन्तः, किन्तु निराशप्रयासस्य भयङ्करस्मितेनपोस्टरं नूतनस्य प्रातराशस्य गुणानां प्रति अतिशयोक्तिपूर्णानि उल्लेखानि दर्शयति, किन्तु एकं निर्ममं वचनं तस्य आधारे स्थूलाक्षरैः प्रवहति: "ते अद्य तत् क्रीणितुं शक्नुवन्ति।"

स्पेलि तत् गृहीतवान् यत् जनाः कर्तव्यबोधात् तानि कर्माणि कुर्वन्ति यानि ते कदापि आनन्दाय प्रयत्निष्यन्तेसहस्रशः मध्यमवर्गीयाः पुरुषाः यदि त्वं तान् अप्रत्याशितरूपेण तुर्की-स्नानगृहे प्राप्नोषि, ते सर्वे सत्यनिष्ठया व्याख्यास्यन्ति यत् वैद्यः तान् तुर्की-स्नानं कर्तुम् आदिष्टवान्; यदि त्वं तेषां प्रत्युत्तरं कथयसि यत् त्वं तत्र गच्छसि यतः त्वं तत् इच्छसि, ते तव प्रेरणायाः लघुतायां विस्मयेन स्थगिताः भविष्यन्तितथैव, यदा कदापि आर्मेनियनानां नरसंहारः एशिया-माइनर्-तः प्रतिवेद्यते, सर्वे मन्यन्ते यत् तत् कुत्रचित् "आदेशानुसारं" कृतम्, कोऽपि मन्यते यत् एते जनाः सन्ति ये कदाचित् स्वपडोसिनं हन्तुम् इच्छन्ति

एवम् एव नूतनस्य प्रातराशस्य स्थितिः आसीत् कोऽपि फिल्बोइड् स्टड्ज् आनन्दाय खादेत्, किन्तु तस्य विज्ञापनस्य निर्ममं कठोरत्वं गृहिणीः समूहेन किराणावणिजानां दुकानेषु तत्कालं पूर्तिं मांगितुं प्रेरितवान्लघुसुस्वादुशालासु गम्भीराः पिग्टेलयुक्ताः पुत्र्यः निराशाः मातरः तस्य प्राथमिकसंस्कारस्य निष्पादने साहाय्यं कृतवत्यःनिरानन्दगृहाणां प्रातराशमेजेषु तत् मौनेन भुक्तम्यदा स्त्रियः ज्ञातवत्यः यत् तत् अत्यन्तं अरुचिकरम्, तेषां उत्साहः तत् स्वकुटुम्बेषु बलात् प्रयोजने अप्रतिहतः अभवत्। "त्वं तव फिल्बोइड् स्टड्ज् खादितवान्!" इति निरुत्साहस्य लिपिकस्य प्रति चीत्कारितं भवति यः प्रातराशमेजात् श्रान्तः शीघ्रं निर्गच्छति, तस्य सायंभोजनं पुनः तप्तं मिश्रणेन प्रारभ्यते यत् "तव फिल्बोइड् स्टड्ज् यत् त्वं अद्य प्रातः खादितवान्" इति व्याख्यायतेते विचित्राः कट्टरपन्थिनः ये आत्मनः आन्तरिकरूपेण बाह्यरूपेण स्वास्थ्यबिस्कुटैः स्वास्थ्यवस्त्रैः आत्मनः दुःखं दर्शयन्ति, ते नूतनस्य आहारस्य उपरि आक्रामकरूपेण पुष्टाः अभवन्गम्भीराः चश्माधारिणः युवाः पुरुषाः राष्ट्रीयलिबरल्-क्लबस्य सोपानेषु तत् खादितवन्तःएकः धर्माध्यक्षः यः भविष्यत्-अवस्थायां विश्वसिति , सः पोस्टरस्य विरुद्धं प्रवचितवान्, एकस्य पीयरस्य पुत्री तस्य यौगिकस्य अतिभक्षणात् मृताएकः अतिरिक्तः विज्ञापनः प्राप्तः यदा एकः पदातिसेनासंघः विद्रोहं कृतवान् स्वाधिकारिणः गोलीकृतवान् तत् घृणितं मिश्रणं खादितुं इच्छन्; सौभाग्येन, ब्लैदरस्टोन्-स्य लार्ड् बिरेल्, यः तदा युद्धमन्त्री आसीत्, तस्य सुखदं उक्त्या स्थितिं रक्षितवान्, "अनुशासनं प्रभावी भवितुं वैकल्पिकं भवितव्यम्।"

फिल्बोइड् स्टड्ज् गृहशब्दः अभवत्, किन्तु डुल्लामि विवेकपूर्वकं ज्ञातवान् यत् तत् प्रातराशस्य आहारे अन्तिमशब्दः अवश्यं भवति; तस्य प्रभुत्वं चुनौतीं प्राप्स्यति यदा कश्चित् अधिकं अरुचिकरः आहारः बाजारे प्रक्षिप्स्यतेकिञ्चित् स्वादिष्टं रुचिकरं पक्षे प्रतिक्रिया अपि भवितुं शक्यते, तथा वर्तमानस्य प्यूरिटन्-कठोरत्वं गृहपाककलायाः निष्कासितं भवितुं शक्यतेअतः उचिते काले, सः तस्य वस्तुनः स्वार्थान् विक्रीतवान् यत् तस्मै संकटकाले अत्यधिकं धनम् आनयत्, तस्य आर्थिकप्रतिष्ठां आक्षेपात् दूरं स्थापितवान्लियोनोर्-अर्थे, या अधुना पूर्वापेक्षया अत्यधिकं धनाधिकारिणी आसीत्, सः स्वाभाविकरूपेण तस्याः अर्थे द्विशतं वार्षिकं पोस्टर-निर्मातुः अपेक्षया अत्यधिकं उच्चं पतिं प्राप्तवान्मार्क् स्पेलि, बुद्धिमान् मूषकः यः आर्थिकसिंहस्य साहाय्यं तादृशेन प्रतिकूलप्रभावेण कृतवान्, सः तं दिनं शप्तवान् यदा सः चमत्कारिकं पोस्टरं निर्मितवान्

"अन्ततः," इति क्लोविस् उक्तवान्, तं तत्पश्चात् तस्य क्लबे मिलित्वा, "त्वं एतां संदिग्धां सान्त्वनां प्राप्तवान्, यत् 'सिद्धिं प्रतिवारयितुं मर्त्यानां शक्यते।'"


Project Gutenberg. 1911CC0/PD. No rights reserved