सन्ति श्रेष्ठानि वस्तूनि यानि वयं जगते सह विभाजयितुम् इच्छामः, सन्ति च श्रेष्ठानि वस्तूनि यानि स्वयं रक्षितुम् इच्छामः। यथा, अस्माकं प्रियस्य भोजनालयस्य रहस्यं केवलं कतिपयेषु प्रियेषु एव रक्षितं भवति; अपरथा, अस्माकं समुद्ररोगनिवारणस्य अचूकस्य उपायस्य रहस्यं प्रत्येकं यात्रिणं प्रति प्रकट्यते, यदि सः केवलं सर्पन्तीन् नदीं तरिष्यन् सामान्यः परिचितः अपि भवति। तथा एव अस्माकं पुस्तकानि। सन्ति प्रियाणि पुस्तकानि येषां विषये वयं भोजनसमये पार्श्ववर्तिनीं प्रति कथयामः, यत् सा अस्माकं आनन्दं सह विभाजयेत् इति आग्रहं कुर्वन्तः; सन्ति च पुस्तकानि, येषां विषये वयं किमपि न कथयामः, यतः अन्येषां प्रशंसा अस्माकं आविष्कारस्य महिमानं हीनं करोति इति भयेन। "साकि" इति पुस्तकानि मम दृष्ट्या द्वितीयवर्गे आसन्।
वेस्टमिन्स्टर गॅझेट् इति पत्रिकायां अहं तं (अधुना स्मरणं कर्तुं इच्छामि) यावत् शक्यं शीघ्रं आविष्कृतवान्। तेषां स्वर्णिमानां दिनानां स्मरणं कुर्मः, यदा प्रातःकाले पञ्च विश्रान्तिपत्राणि आसन्, येषु स्वतन्त्रलेखकः शिक्षां प्राप्नुयात्, सः स्वस्य आल्मा मेटर इति ग्लोब् अथवा पॉल मॉल् इति पत्रिकायाः विषये गर्वेण कथयति स्म, यत् ग्लोब् अथवा पॉल मॉल् एकदा तस्य विषये कथयिष्यति इति निश्चयेन। अहं स्वयं सेंट जेम्स् इति विद्यालयात् नूतनं आगतवान्, अन्यविद्यालयानां छात्राणां प्रति किञ्चित् सहानुभूतिपूर्णं चिन्तनं कर्तुं न लज्जितवान्। वेस्टमिन्स्टर इति विद्यालयस्य नूतनछात्रस्य असामान्यं नाम मम ध्यानं आकर्षितवत्; अहं तस्य लेखं पठितवान्; नेत्राणि मुद्रयित्वा अस्माकं प्रसिद्धपूर्वछात्राणां नामानि शीघ्रं उच्चारयन्, बॅरी इति आरभ्य, अन्ते संशयेन स्वनाम्ना समाप्य, एवं अहं स्वस्य समतां रक्षितवान्। पश्चात् श्रुतवान् यत् अयं विदेशीयः छात्रः सामान्यात् अधिके वयसि आगतवान्; यथा कैम्ब्रिज् विद्यालयस्य छात्राः ऑक्सफोर्ड् रोड्स् छात्राणां परिपक्वतायाः विषये शिकायतं कुर्वन्ति, तथा अहं अनुभूतवान् यत् त्रिंशत् वर्षेषु वेस्टमिन्स्टर इति विद्यालयस्य स्वतन्त्रलेखकः अन्यविद्यालयानां युवकानां सह प्रतिस्पर्धां कर्तुं अयोग्यः आसीत्। निश्चयेन, सः प्रतिस्पर्धां कर्तुं न शक्तवान्।
अहं तं आविष्कृतवान्, परं केवलं कतिपयेभ्यः, प्रियेभ्यः, तस्य विषये अकथयम्। मम अनिश्चयः (यः अद्यापि अस्ति) यत् सः स्वयं साय्कि, साह्कि अथवा साक्कि इति उच्चारयति स्म इति कारणेन अहं तस्य नाम्नः विषये उदारः न आसम्, अथवा अन्ये तस्य योग्याः न आसन् इति भावना अपि आसीत्; परं कियत् सुखदं आसीत् यदा कश्चित् बौद्धिकतया अहंकारी अज्ञातः "कदापि साकि इति पठितवान् किम्?" इति पृष्ट्वा, समानं उच्चारणं कृत्वा, अधिकं अनुग्रहं दर्शयन् उत्तरं ददाति स्म: "साकि! सः मम प्रियलेखकः वर्षेभ्यः अस्ति!"
असामान्यः विदेशीयः प्राणी, एषः साकि, अस्माकं अन्येषां ये अपि तत् कर्तुं प्रयत्नं कुर्वन्ति स्म। यतः वयं अतीव गृहस्थाः आस्म, सः अतीव भयङ्करः विश्वव्यापी आसीत्। यदा वयं योजनानुसारं कॉलर-स्टड् तथा गरमजलपात्रैः हास्यं कर्तुं प्रयत्नं कुर्वन्ति स्म, सः वरवोल्फ् तथा व्याघ्रैः अधिकं हास्यं करोति स्म। अस्माकं लघुसंवादाः जॉन् तथा मेरी इति मध्ये आसन्; तस्य संवादाः, कियत् श्रेष्ठाः, बर्टी वान टान् तथा बैरोनेस् इति मध्ये आसन्। तस्य लेखेषु सर्वाधिकं सामान्यः प्रवेशकः, यथा अस्माकं टॉम्किन्स्, बेल्टर्बेट् अथवा डे रॉप् इति नाम्ना उच्चारणीयः आसीत्, तस्य नायकस्य, सप्तदशवर्षीयस्य जगत्क्लान्तस्य, क्लोविस सॅंग्रेल् इति नाम्ना किमपि अधिकं रोमाञ्चकं नाम आवश्यकं आसीत्। अस्माकं ईर्ष्यायां वयं कदाचित् चिन्तितवन्तः यत् कॉलर-स्टड् इति वस्तुभिः हास्यं कर्तुं व्याघ्रैः हास्यं कर्तुं कियत् सुलभं न आसीत्; यत् साकेः उदासीनः निर्दयता, तस्य बालकस्य असंवेदनशीलता, हास्यस्य अन्वेषणे तस्य अन्यायपूर्णं प्रारम्भं ददाति स्म किम्। तत् भवितुं शक्यम्; परं सौभाग्येन, अस्माकं साकि-शैल्यां हास्यं कर्तुं प्रयत्नाः अद्यापि स्थिताः न सन्ति यत् तत् सिद्ध्यति।
किं साकेः शैली, किं तस्य मायावी ताबीजः? प्रत्येकं विचारणीयः कलाकारः यथा, तस्य कोऽपि नुस्खा न आसीत्। यदि तस्य विदेशीयः विषयस्य चयनः बहुधा तस्य बलं आसीत्, तदा बहुधा तस्य दुर्बलता अपि आसीत्; यदि तस्य असंवेदनशीलता तं विजयं प्रति नयति स्म, तदा कदाचित् पराजयं प्रति अपि नयति स्म। न मन्ये यत् सः "कथा-निपुणता" इति (अस्य पुस्तके तु) यां केचन तस्य विषये दावं कुर्वन्ति, तां प्राप्तवान्। एतादृशी निपुणता सुव्यवस्थायाः प्रति आसक्तिं सूचयति, या बालकस्य साकेः उपकरणेषु न आसीत्। सः सर्वत्र शिथिलानि अन्तानि त्यजति। तस्य संवादेषु, यद्यपि ते बहुधा रम्याः, प्रायः हास्यप्रदाः सन्ति, तथापि सः परमः निपुणः नास्ति; बहुधा ते एकपक्षीयाः संवादाः भवन्ति, यत्र एकः पात्रः ददाति, अपरः गृह्णाति। परं टिप्पण्यां, संदर्भे, वर्णने, तस्य कथायाः प्रत्येकं विकासे, तस्य शब्दचयनः, "वस्तूनां प्रस्तुतिविधिः" इति यत् निश्चयेन तस्य स्वकीयः शैली अस्ति, यत् एकवारं आस्वादितं सत् रसिकस्य स्वकीयः शैली भवति।
अस्य "साकि, १९११" इति पुस्तकस्य किञ्चित् निदर्शनं गृह्णीमः।
"भोजनस्य प्रारम्भिकाः अवस्थाः समाप्ताः आसन्। मद्यसूच्याः परामर्शः कृतः, केचन शून्येन लज्जया यथा विद्यालयस्य छात्रः पुराने नियमस्य जटिले प्रदेशे लघुभविष्यवक्तारं स्थानं निर्देष्टुं आहूतः, अपरे तीव्रेण परीक्षणेन यत् ते स्वगृहेषु अधिकमूल्यानां मद्यानां परीक्षणं कृतवन्तः, तेषां कुटुम्बस्य दुर्बलताः अन्वेषितवन्तः इति सूचयन्ति।"
"स्थानं निर्देष्टुम्" इति शब्दः अत्र सुखदः अस्ति। अधिकं सन्तोषजनकः, यस्य कथायां मनुष्यः "कॉलर-अस्थितः कटिपर्यन्तं इकारसस्य पतनस्य प्रज्वलन्तं चित्रं अङ्कितवान्" इति, "सौभाग्यम्" इति शब्दः अस्ति:
"अन्तिमरूपे विकसितं चित्रं मोन्सियर डेप्लिस् इति महोदयस्य किञ्चित् निराशाजनकं आसीत्, यः इकारसम् त्रिंशत् वर्षाणां युद्धे वालेन्स्टाइन् इति स्वीकृतं दुर्गं इति संशयितवान्, परं कार्यस्य निष्पत्त्या सः अतीव सन्तुष्टः आसीत्, यत् सर्वैः ये तत् द्रष्टुं सौभाग्यं प्राप्तवन्तः, तैः पिन्चिनी इति महाकवेः श्रेष्ठकृति इति घोषितम्।"
इयं कथा, द बैकग्राउण्ड्, तथा मिसेस् पॅकलेटाइड्स् टाइगर् इति मम मते अस्य पुस्तकस्य श्रेष्ठकृतयः सन्ति। उभयोः कथयोः क्लोविसः स्वस्य प्रवेशस्य अधिकारं अनावश्यकं प्रयोजयति, परं सः हानिं विना निष्कासितुं शक्यते, यत् साकिः स्वस्य उत्कृष्टतमे स्वभावे स्थितः भवति, यत्र सः स्वस्य दीप्तिमान् गुणान् अतिरिच्य, संक्षिप्ततां परिपूर्णतां च प्रदर्शयति, यत् सः सर्वदा प्राप्तुं न शक्तवान्। एतैः अहं तं तुभ्यं परिचययामि, विश्वासेन यत् तस्य दशमिनटस्य संवादः, मम कस्यापि शब्दात् अधिकं निश्चयेन, तुभ्यं तस्य गृहस्य स्वातन्त्र्यं दास्यति।
ए. ए. मिल्न्।