॥ ॐ श्री गणपतये नमः ॥

प्रत्यावर्तनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

क्लोविस् तुर्कीयस्नानगृहस्य अतितापप्रदेशे उपविष्टः, कदाचित् प्रतिमावत् निश्चलः चिन्तनमग्नः, कदाचित् तीव्रगत्या लेखनीं चालयन् लेखनपुस्तिकायां लिखन् आसीत्

"बालिशैः वचनैः मां मा विघ्नय," इति सः बर्टी वान् टान् इति सहचरं प्रति उक्तवान्, यः शिथिलं समीपस्थासने आसीनः संभाषणाय उत्सुकः आसीत्; "अहं अमरं काव्यं लिखामि।"

बर्टीः उत्सुकः अभवत्

"अहो, यदि त्वं कवितालेखकः इति प्रसिद्धः भवेः, तर्हि चित्रकाराणां कृते त्वं महान् वरः भवेःयदि ते तव प्रतिमां 'क्लोविस् सङ्ग्रेल्, एस्क्वायर्, स्वकीयस्य नूतनस्य काव्यस्य रचनायां' इति अकादम्यां प्रदर्शयितुं शक्नुवन्ति, तर्हि ते त्वां 'नग्नस्य अध्ययनम्' इति वा 'ओर्फियस् जर्मिन्-वीथ्यां अवरोहन्' इति वा प्रदर्शयितुं शक्नुवन्तिते सदा शोचन्ति यत् आधुनिकं वस्त्रं तेषां कृते बाधकं भवति, यदा तु तौलिकं लेखनी —"

"मिसेस् पैक्लेटाइड् इति महिलायाः सूचनानुसारं अहम् इदं लिखामि," इति क्लोविस् उक्तवान्, बर्टी वान् टान् इति सहचरेण प्रदर्शितान् कीर्तिमार्गान् उपेक्ष्य। "पश्य, लूना बिम्बर्टन् इति महिलायाः राज्याभिषेकस्तुतिः 'न्यू इन्फेन्सी' इति पत्रिकायां स्वीकृता अस्ति, या पत्रिका 'न्यू एज्' इति पत्रिकां जराग्रस्तां निरुद्धां कर्तुं प्रारब्धा। 'हा लूना, तव प्रज्ञा अतीव श्लाघ्या,' इति पैक्लेटाइड् इति महिला तां पठित्वा उक्तवती; 'निश्चयेन, कोऽपि राज्याभिषेकस्तुतिं लिखितुं शक्नोति, परं अन्यः कोऽपि तत् कर्तुं चिन्तयेत्।' लूना इति महिला प्रतिवक्तुं प्रयत्नं कृतवती यत् एतादृशानि कार्याणि अतीव दुष्कराणि सन्ति, अस्मभ्यं सूचितवती यत् एतानि कार्याणि प्रतिभावतां क्षेत्राणि सन्तिइदानीं पैक्लेटाइड् इति महिला मम प्रति बहुधा उदारा आसीत्, यथा वित्तीयः रुग्णवाहनः, यः युद्धक्षेत्रात् त्वां निष्कासयति यदा त्वं कठिनं प्रहारं प्राप्नोषि, यत् मम कृते सामान्यं घटनम् अस्ति, अहं लूना बिम्बर्टन् इति महिलायाः कृते किमपि उपयोगं करोमि, अतः अहं प्रविष्टः उक्तवान् यत् अहम् एतादृशं काव्यं यथेष्टं लिखितुं शक्नोमि यदि मम मनः तत्र नियोजयामिलूना इति महिला उक्तवती यत् अहं तत् कर्तुं शक्नोमि, ततः अस्माभिः पणः कृतः, तव मम मध्ये अहं मन्ये यत् धनं निश्चितं सुरक्षितम् अस्तिनिश्चयेन, पणस्य एकः नियमः अस्ति यत् एतत् किमपि पत्रिकायां प्रकाशितं भवेत्, स्थानीयपत्रिकाः वर्जिताः; परं मिसेस् पैक्लेटाइड् इति महिला 'स्मोकी चिम्नी' इति पत्रिकायाः सम्पादकस्य प्रति बहुभिः सूक्ष्मकार्यैः स्वकीयं प्रेम प्रदर्शितवती, अतः यदि अहं किमपि सामान्यस्तुतिस्तोत्रस्य स्तरं प्राप्तुं शक्नोमि, तर्हि अस्माकं कृते सर्वं सम्यक् भवेत्इदानीं अहं सुखेन प्रगच्छामि, यत् अहं भीतोऽस्मि यत् अहं प्रतिभावतां एकः अस्मि।"

"राज्याभिषेकस्तुतिः इदानीं अतीव विलम्बिता भवेत् किम्?" इति बर्टीः उक्तवान्

"निश्चयेन," इति क्लोविस् उक्तवान्; "इदं दरबारप्रत्यावर्तनं भविष्यति, यत् त्वं सर्वदा स्वकीये पार्श्वे रक्षितुं शक्नोषि यदि त्वं इच्छसि।"

"इदानीं अहं तव स्थानस्य चयनस्य कारणं जानामि," इति बर्टी वान् टान् इति सहचरः उक्तवान्, यः अद्यावधि अस्पष्टं समस्यां समाधातुं प्रयत्नं कृतवान् आसीत्; "त्वं स्थानीयं तापमानं प्राप्तुं इच्छसि।"

"अहं मानसिकदौर्बल्यस्य मूर्खतापूर्णविघ्नेभ्यः मुक्तिं प्राप्तुं अत्र आगतवान्," इति क्लोविस् उक्तवान्, "परं अहं भाग्यात् अतिरिच्य प्रार्थितवान् इति प्रतीयते।"

बर्टी वान् टान् इति सहचरः स्वकीयं तौलिकं शस्त्रवत् उपयोक्तुं प्रयत्नं कृतवान्, परं चिन्तयन् यत् स्वकीये शरीरे बहवः अरक्षिताः प्रदेशाः सन्ति, क्लोविस् तौलिकेन सह लेखनीं धारयति, सः शान्तेन मनसा स्वकीये आसने निमग्नः अभवत्

"किम् अमरस्य काव्यस्य अंशान् श्रोतुं शक्नोमि?" इति सः पृष्टवान्। "अहं प्रतिजानामि यत् यत् अहं इदानीं शृणोमि, तत् 'स्मोकी चिम्नी' इति पत्रिकायाः प्रतिलिपिं उचितसमये उधारं ग्रहीतुं मां प्रतिबन्धयति।"

"इदं मुक्ताफलानि गोष्ठे क्षिप्तुम् इव अस्ति," इति क्लोविस् प्रसन्नतया उक्तवान्, "परं अहं तुभ्यं तस्य अंशान् पठितुं विरोधेतत् दरबारस्य सहभागिनां सामान्यविच्छेदेन आरभ्यते:

'हिमालयस्य उच्चप्रदेशेषु स्वकीयानि गृहाणि प्रति

कच्छबिहारस्य श्वेताः हस्तिनः निर्वातसागरे महानौकाः इव प्रवहन्ति—'"

"अहं मन्ये यत् कच्छबिहारः हिमालयप्रदेशस्य समीपे अस्ति," इति बर्टीः विघ्नं कृतवान्। "त्वया एतादृशं कार्यं कर्तुं समये भूमिपटः हस्ते भवेत्; किमर्थं श्वेताः?"

"विलम्बितसमयानन्तरं उत्तेजनानन्तरं, निश्चयेन," इति क्लोविस् उक्तवान्; "अहं उक्तवान् यत् तेषां गृहाणि हिमालये सन्तित्वं कच्छबिहारे हिमालयीयहस्तिनः भवितुं शक्नोषि, यथा त्वं आस्कट् इति स्थाने आयर्लेण्डजातान् अश्वान् धावन्तः पश्यसि।"

"त्वं उक्तवान् यत् ते हिमालयं प्रति गच्छन्ति," इति बर्टीः आक्षेपं कृतवान्

"भवतः, ते स्वास्थ्यं प्राप्तुं स्वकीयानि गृहाणि प्रति प्रेषिताः भवेयुःतत्र हस्तिनः पर्वतेषु मुक्ताः कर्तुं सामान्यं कार्यम् अस्ति, यथा अस्माकं देशे अश्वान् तृणे मुक्ताः कुर्मः।"

क्लोविस् निश्चयेन स्वकीयं मिथ्यावचनं पूर्वस्य उदारवैभवेन संयोजितवान् इति अभिमानं कर्तुं शक्नोति स्म

"किम् इदं सर्वं शून्यपद्ये भविष्यति?" इति समीक्षकः पृष्टवान्

"निश्चयेन ; 'दरबार्' इति शब्दः चतुर्थपङ्क्तेः अन्ते आगच्छति।"

"इदं अतीव कायरतापूर्णं प्रतीयते; परं इदं कच्छबिहारस्य चयनस्य कारणं स्पष्टयति।"

"भौगोलिकस्थाननामानां काव्यप्रेरणायाः मध्ये यः सम्बन्धः अस्ति, सः सामान्यतः ज्ञायते; अस्माकं भाषायां रूसदेशस्य विषये अल्पाः महाकाव्यानि सन्ति इति एकं कारणं अस्ति यत् स्मोलेन्स्क्, टोबोल्स्क्, मिन्स्क् इति नामानां कृते तुभ्यं प्रासं प्राप्नोति।"

क्लोविस् प्रयत्नं कृतवान् इति अधिकारेण उक्तवान्

"निश्चयेन, त्वं ओम्स्क् इति नाम्ना टोम्स्क् इति नाम्ना प्रासं कर्तुं शक्नोषि," इति सः अवदत्; "वस्तुतः, ते तत् कृते एव सन्ति, परं जनाः एतादृशं कार्यं चिरं सहन्तुं शक्नुवन्ति।"

"जनाः बहु किमपि सहन्ते," इति बर्टीः दुष्टतया उक्तवान्, "तथा तेषां अल्पः भागः रूसीभाषां जानाति, यत् त्वं सदैव व्याख्यात्मकं टिप्पणीं दातुं शक्नोषि यत् स्मोलेन्स्क् इति नाम्नः अन्तिमाः त्रयः वर्णाः उच्चारिताः सन्तिइदं तव कथनात् अधिकं विश्वसनीयं अस्ति यत् हिमालयपर्वतेषु हस्तिनः तृणे मुक्ताः क्रियन्ते।"

"मम कृते एकः सुन्दरः अंशः अस्ति," इति क्लोविस् अविचलितशान्त्या पुनः आरब्धवान्, "यत्र अरण्यग्रामस्य उपान्ते सायंकालस्य दृश्यं वर्णितम् अस्ति:

'यत्र कुण्डलीकृतः नागः सायंकाले गर्वं करोति,

चरन्तः व्याघ्राः सावधानान् छागान् अनुसरन्ति।'"

"उष्णदेशेषु प्रायः सायंकालः भवति," इति बर्टीः उदारतया उक्तवान्; "परं मम रोचते यत् त्वं नागस्य गर्वस्य कारणं वर्णयितुं मौनं धारयसिअज्ञातं सदैव भयानकं भवतिअहं कल्पयामि यत् 'स्मोकी चिम्नी' इति पत्रिकायाः भीताः पाठकाः स्वकीयेषु शयनकक्षेषु प्रकाशं सर्वरात्रिं धारयन्ति, यत् नागः किमर्थं गर्वं करोति इति अस्पष्टतायाः कारणात्।"

"नागाः स्वाभाविकतया गर्वं कुर्वन्ति," इति क्लोविस् उक्तवान्, "यथा वृकाः सदैव आक्रामकाः भवन्ति, यद्यपि ते अतिशयेन भक्षितवन्तः सन्तिमम कृते एकः सुन्दरः वर्णनांशः अस्ति," इति सः अवदत्, "यत्र अहं ब्रह्मपुत्रनद्याः उपरि उदयं वर्णयामि:

'सूर्यकिरणैः चुम्बितः पीतः प्रभातपूर्वपूर्वदिशा,

रक्तवर्णः जाम्बवः अमेथिस्टवर्णः च, आम्रवनानां धौतहरितवर्णस्य उपरि ओपलवर्णस्य धूमलेखायां लम्बते, यत्र चित्रिताः शुकाः धूमलेखां रक्तवर्णेन, चाल्सेडोनवर्णेन, क्रिसोप्रेसवर्णेन च आक्रामन्ति।'"

"अहं ब्रह्मपुत्रनद्याः उपरि उदयं पश्यामि," इति बर्टीः उक्तवान्, "अतः अहं जानामि यत् इदं तस्य घटनायाः उत्तमं वर्णनम् अस्ति वा, परं इदं विस्तृतरत्नचौर्यस्य वर्णनम् इव प्रतीयतेयद्यपि, शुकाः स्थानीयवर्णस्य उत्तमं स्पर्शं ददतिकिम् त्वं दृश्ये कञ्चित् व्याघ्रं प्रविष्टवान् असि? भारतीयदृश्यं व्याघ्रं विना अधूरं प्रतीयेत।"

"मम काव्ये कुत्रचित् एका मादाव्याघ्री अस्ति," इति क्लोविस् स्वकीयान् टिप्पणान् अन्विषन् उक्तवान्। "अत्र सा अस्ति:

'तिक्तवर्णा व्याघ्री गुच्छितसागवानमध्ये

स्वकीयानां मृगशावकानां मुग्धकर्णेषु मयूरस्य चञ्चुस्थितं कठोरं मरणध्वनिं आकर्षति, रुधिराश्रुणां अरण्यलालनाम्।'"

बर्टी वान् टान् इति सहचरः शीघ्रं स्वकीयात् शयनस्थानात् उत्थाय अग्रिमं कक्षं प्रति गन्तुं प्रयत्नं कृतवान्

"मम मते अरण्ये गृहजीवनस्य तव कल्पना अतीव भयानका अस्ति," इति सः उक्तवान्। "नागः अतीव भयानकः आसीत्, परं व्याघ्रशिशुगृहे निर्मितः ध्वनिः सीमा अस्तियदि त्वं मां उष्णशीतं कर्तुं प्रयत्नं करिष्यसि, तर्हि अहं तत्क्षणं वाष्पकक्षं प्रति गच्छामि।"

"इदं पङ्क्तिं शृणु," इति क्लोविसः उक्तवान्; "एषा सामान्यकवेः कीर्तिं करोतु

'ऊर्ध्वे

दोलायमानः पङ्कः, मृतवातस्य जनकः।'"

"त्वदीयानां पाठकानां बहवः 'पङ्कः' इति शीतलपानं वा पोलोक्रीडायाः अर्धकालं मन्यन्ते," इति बर्टी उक्त्वा वाष्पे अन्तर्हितः अभवत्


धूमश्चिमनी "रिसेशनल्" इति प्रकाशितवती, परं सा तस्याः हंसगीतम् अभवत्, यतः पत्रिका पुनः कदापि प्रकाशिता

लूना बिम्बर्टन् दरबारं गन्तुं स्वस्य इच्छां त्यक्त्वा ससेक्स् डाउन्स् इति स्थाने चिकित्सालयं गताविशेषतः कठिनसमयानन्तरं स्नायुविच्छेदः इति सामान्यतः स्वीकृतं कारणम्, परं त्रीणि चतुरः वा जनाः जानन्ति यत् सा ब्रह्मपुत्रनद्याः प्रभातात् उत्तीर्णा


Project Gutenberg. 1911CC0/PD. No rights reserved