"सा स्त्री कलाज्ञानविषयकं शब्दजालं मां क्लान्तं करोति," इति क्लोविसः स्वस्य पत्रकारमित्रं प्रति अवदत्। "सा कानिचित् चित्राणि 'एकस्योपरि वर्धमानानि' इति वक्तुं प्रियं करोति, यथा तानि कश्चन कवकविशेषः स्यात्।"
"तत् मां स्मारयति," इति पत्रकारः अवदत्, "हेन्री डेप्लिसस्य कथाम्। कदाचित् त्वां तां कथितवान् अस्मि किम्?"
क्लोविसः शिरः अकम्पयत्।
"हेन्री डेप्लिसः जन्मना लक्सेम्बर्ग-महादुच्यस्य निवासी आसीत्। परिपक्वचिन्तनानन्तरं सः वाणिज्यप्रवासी अभवत्। तस्य व्यापारक्रियाः तं महादुच्यस्य सीमाः अतिक्रम्य नयन्ति स्म, तथा च सः उत्तरइटालीयस्य एकस्य लघुनगरस्य निवासी आसीत् यदा तस्य गृहतः समाचारः आगतः यत् दूरस्थस्य मृतस्य बन्धोः एकं वार्षिकं तस्य भागे पतितम् आसीत्।
"तत् वार्षिकं न अतिप्रचुरम् आसीत्, यद्यपि हेन्री डेप्लिसस्य मितव्ययितादृष्ट्या, परं तत् तं किञ्चित् निर्दोषं विलासं प्रति प्रेरितवत्। विशेषतः तत् तं स्थानीयकलां प्रति आश्रयं दातुं प्रेरितवत्, यत् सिग्नोर् आण्ड्रेयस् पिन्चिनिनः शल्यकर्मणः द्वारा प्रतिनिधित्वं कृतम् आसीत्। सिग्नोर् पिन्चिनिनः, सम्भवतः, इटालीयस्य शल्यकर्मकलायाः सर्वोत्कृष्टः आचार्यः आसीत्, परं तस्य परिस्थितिः निश्चितरूपेण दरिद्रा आसीत्, तथा च षट्शतं फ्रैङ्क् मूल्येन सः स्वस्य ग्राहकस्य पृष्ठभागं, ग्रीवास्थितेः अधः कटिपर्यन्तं, इकारसस्य पतनस्य एकं दीप्तिमत् चित्रणेन आच्छादयितुं सन्तोषेण अङ्गीकृतवान्। यदा अन्ततः रचना विकसिता, तदा मोन्सियर् डेप्लिसः किञ्चित् निराशः अभवत्, यः इकारसं त्रिंशत् वर्षाणां युद्धे वालेन्स्टाइनस्य द्वारा गृहीतं दुर्गं इति संशयितवान् आसीत्, परं सः कार्यस्य निष्पत्त्या अत्यन्तं सन्तुष्टः आसीत्, यत् सर्वैः ये तस्य दर्शनस्य अधिकारं प्राप्तवन्तः तैः पिन्चिनिनः श्रेष्ठकृत्यं इति प्रशंसितम् आसीत्।
"तत् तस्य सर्वोत्कृष्टं प्रयासः आसीत्, तथा च अन्तिमः। प्रतिदानं प्रतीक्षां विना एव, प्रख्यातः शिल्पकारः इमां जीवितां त्यक्त्वा, एकं अलंकृतं समाधिशिलायाः अधः समाहितः, यस्य पक्षयुक्ताः चेरुबाः तस्य प्रियकलायाः अभ्यासस्य अत्यल्पं अवसरं प्रदातुं शक्नुवन्ति स्म। परं पिन्चिनिनः विधवा शेषा आसीत्, यस्यै षट्शतं फ्रैङ्क् देयाः आसन्। ततः हेन्री डेप्लिसस्य जीवने महान् संकटः उत्पन्नः, वाणिज्यप्रवासिनः। वार्षिकं, अनेकानां लघुयाचनानां तनावेन, अत्यल्पं परिमाणं प्राप्तवत्, तथा च एकं दबावपूर्णं मद्यबिलं अन्यानि च वर्तमानानि लेखानि दत्तानि चेत्, विधवायै दातुं ४३० फ्रैङ्क् एव अवशिष्टाः आसन्। सा स्त्री यथोचितं क्रुद्धा आसीत्, न केवलं १७० फ्रैङ्क् लेखनांकनस्य सुझावस्य कारणात्, अपितु तस्याः दिवङ्गतपतिः स्वीकृतश्रेष्ठकृत्यस्य मूल्यं अवमूल्यनं कर्तुं प्रयासस्य कारणात् अपि। एकस्य सप्ताहस्य अनन्तरं डेप्लिसः स्वस्य प्रस्तावं ४०५ फ्रैङ्क् पर्यन्तं न्यूनीकर्तुं बाध्यः अभवत्, यत् विधवायाः क्रोधं प्रचण्डं कृतवत्। सा कलाकृत्यस्य विक्रयं रद्दीकृतवती, तथा च किञ्चित् दिनानां अनन्तरं डेप्लिसः एकस्य भयस्य भावनया अवगतवान् यत् सा तत् बेर्गामोनगरस्य नगरपालिकायै प्रदत्तवती, यत् कृतज्ञतया तत् स्वीकृतवती। सः तस्य प्रदेशं यथासम्भवं अप्रकटरूपेण त्यक्त्वा, सत्यं रोमनगरं प्रति गन्तुं स्वस्य व्यापारस्य आदेशाः तं नीतवन्तः इति सः सत्यं सन्तोषं प्राप्तवान्, यत्र सः आशां कृतवान् यत् तस्य पहचानः प्रसिद्धचित्रस्य च पहचानः विस्मृताः भवेयुः।
"परं सः स्वस्य पृष्ठे मृतस्य प्रतिभायाः भारं वहति स्म। एकदा एकस्य वाष्पस्नानगृहस्य वाष्पपूर्णे गलियारे स्वयं प्रस्तुतं कुर्वन्, सः तत्क्षणं स्वस्य वस्त्राणि प्रति धकेलितः, यः उत्तरइटालीयः आसीत्, तथा च यः दृढतया अस्वीकृतवान् यत् प्रसिद्धं इकारसस्य पतनं बेर्गामोनगरस्य नगरपालिकायाः अनुमतिं विना सार्वजनिकरूपेण दर्शयितुम्। सार्वजनिकरुचिः आधिकारिकसतर्कता च वर्धिता यदा विषयः अधिकं प्रसिद्धः अभवत्, तथा च डेप्लिसः सर्वाधिकोष्णे अपराह्णे समुद्रे नद्यां वा सरलं स्नानं कर्तुं असमर्थः आसीत् यावत् ग्रीवास्थितेः उपरि एकं दृढं स्नानवस्त्रं धारयति स्म। अनन्तरं बेर्गामोनगरस्य अधिकारिणः एतां कल्पनां कृतवन्तः यत् लवणजलं श्रेष्ठकृत्यस्य हानिकरं भवेत्, तथा च एकं स्थायी निषेधाज्ञा प्राप्ता यत् अत्यधिकं पीडितं वाणिज्यप्रवासिनं कस्यापि परिस्थितौ समुद्रस्नानात् निवारितवती। समग्रतः, सः उत्कटं कृतज्ञः आसीत् यदा तस्य नियोक्तृसंस्था तस्य कृते बोर्दोनगरस्य समीपे नवीनं कार्यक्षेत्रं प्राप्तवती। तस्य कृतज्ञता, तथापि, फ्रान्स-इटालीयसीमायां अकस्मात् समाप्ता अभवत्। एकं प्रभावशालिनं आधिकारिकबलस्य सङ्घटनं तस्य प्रस्थानं निवारितवत्, तथा च सः दृढतया स्मारितः यत् कठोरः नियमः यः इटालीयकलाकृतीनां निर्यातनं निषिद्धं करोति।
"लक्सेम्बर्ग-इटालीयसरकारयोः मध्ये एकं राजनयिकं वार्तालापः अनुसृतवान्, तथा च एकदा यूरोपीयपरिस्थितिः समस्यायाः सम्भावनाभिः आच्छादिता अभवत्। परं इटालीयसरकारः दृढः आसीत्; सः हेन्री डेप्लिसस्य, वाणिज्यप्रवासिनः, भाग्येषु अस्तित्वे वा अल्पमात्रं अपि चिन्तां कर्तुं अस्वीकृतवती, परं अचलं निर्णयं कृतवती यत् इकारसस्य पतनं (दिवङ्गतपिन्चिनिनः, आण्ड्रेयसः) वर्तमानकाले बेर्गामोनगरस्य नगरपालिकायाः सम्पत्तिः, देशं त्यक्तुं न अर्हति।
"उत्तेजना काले शान्ता अभवत्, परं दुर्भाग्यशाली डेप्लिसः, यः स्वभावतः निवृत्तिप्रियः आसीत्, स्वयं किञ्चित् मासानां अनन्तरं पुनः एकस्य उग्रविवादस्य केन्द्रं प्राप्तवान्। एकः जर्मनकलाविशेषज्ञः, यः बेर्गामोनगरस्य नगरपालिकायाः अनुमतिं प्राप्तवान् यत् प्रसिद्धं श्रेष्ठकृत्यं निरीक्षितुं, तत् एकं कृत्रिमं पिन्चिनिनः इति घोषितवान्, सम्भवतः कस्यचित् शिष्यस्य कार्यं यं सः स्वस्य अवनतिवर्षेषु नियुक्तवान् आसीत्। डेप्लिसस्य विषये प्रमाणं स्पष्टतया निरर्थकम् आसीत्, यतः सः रचनायाः दीर्घप्रक्रियायां प्रचलितनार्कोटिकप्रभावस्य अधीनः आसीत्। इटालीयकलापत्रिकायाः सम्पादकः जर्मनविशेषज्ञस्य तर्कान् खण्डितवान् तथा च प्रमाणितुं प्रतिज्ञातवान् यत् तस्य व्यक्तिगतजीवनं कस्यापि आधुनिकशिष्टाचारमानकस्य अनुरूपं न आसीत्। समग्रं इटाली जर्मनी च विवादे आकृष्टे अभवताम्, तथा च शेषं यूरोपं शीघ्रं कलहे सम्मिलितम् अभवत्। स्पेनस्य संसदि उग्राणि दृश्यानि आसन्, तथा च कोपेनहेगनविश्वविद्यालयः जर्मनविशेषज्ञाय एकं स्वर्णपदकं प्रदत्तवान् (अनन्तरं तस्य प्रमाणानि स्थाने निरीक्षितुं एकं आयोगं प्रेषितवान्), यदा पेरिसनगरे द्वौ पोलिशविद्यार्थिनौ आत्महत्यां कृतवन्तौ यत् ते विषये किं चिन्तयन्ति इति प्रदर्शयितुम्।
"एतावता, दुःखितः मानवपृष्ठभूमिः पूर्ववत् एव न श्रेयस्करं प्राप्तवान्, तथा च आश्चर्यं न आसीत् यत् सः इटालीयअराजकतावादिनां पङ्क्तिषु प्रविष्टः। चतुःवारं न्यूनातिन्यूनं सः सीमां प्रति एकस्य संकटापन्नस्य अवांछनीयस्य विदेशिनः रूपेण अनुगतः, परं सः सर्वदा इकारसस्य पतनं (पिन्चिनिनः, आण्ड्रेयसः, प्रारम्भिकं विंशतिशतकं इति आरोपितम्) इति पुनः आनीतः। ततः एकदा, जेनोवानगरे एकस्य अराजकतावादिसम्मेलने, एकः सहकर्मी, वादस्य उष्णतायां, तस्य पृष्ठे एकं संक्षारकद्रव्यपूर्णं फिडकं भग्नवान्। यत् रक्तवर्णं वस्त्रं सः धारयति स्म तत् प्रभावान् मन्दीकृतवत्, परं इकारसः अचिन्त्यरूपेण नष्टः अभवत्। तस्य आक्रमणकारी एकस्य सहअराजकतावादिनः आक्रमणस्य कृते कठोरं निन्दितः तथा च राष्ट्रीयकलानिधिं विकृतं कर्तुं सप्तवर्षाणां कारावासं प्राप्तवान्। यदा सः अस्पतालात् निर्गन्तुं समर्थः अभवत्, हेन्री डेप्लिसः अवांछनीयः विदेशी इति सीमां प्रति प्रेषितः।
"पेरिसनगरस्य शान्तवीथिषु, विशेषतः ललितकलामन्त्रालयस्य समीपे, भवन्तः कदाचित् एकं निराशं चिन्ताग्रस्तं पुरुषं मिलितुं शक्नुवन्ति, यः यदि भवन्तः तस्य दिनस्य समयं पृच्छन्ति, तर्हि सः लक्सेम्बर्गीयस्वरं सह उत्तरं दास्यति। सः एतां भ्रान्तिं पालयति यत् सः वीनस् डि मिलोस्य एकः नष्टः भुजः अस्ति, तथा च आशां करोति यत् फ्रान्सीसरकारः तं क्रेतुं प्रेरितुं शक्नुयात्। अन्येषु विषयेषु मम मतं यत् सः सहनशीलः स्वस्थचित्तः अस्ति।"