"मां कथां कथयतु," इति बारोनेस्सा अवदत्, वृष्टिं निराशया निरीक्षमाणा; सा लघुः, क्षमाप्रार्थनारूपा वृष्टिः आसीत् या प्रतिमिनटं विरमितुं प्रतिभाति, परं अपराह्णस्य बहुभागं यावत् प्रचलति।
"किं प्रकारस्य कथाम्?" इति क्लोविसः अपृच्छत्, स्वस्य क्रोकेटमल्लं विदायिकं प्रेरयन् निवृत्तौ प्रेषयन्।
"एका एवं सत्यं यत् रोचकं भवेत्, न च एतावत् सत्यं यत् क्लेशकरं भवेत्," इति बारोनेस्सा अवदत्।
क्लोविसः बहून् आस्तरणानि स्वस्य सान्त्वनाय सन्तोषाय च पुनर्व्यवस्थापितवान्; सः ज्ञातवान् यत् बारोनेस्सा स्वस्य अतिथीन् सुखिनः भवितुम् इच्छति, तस्याः इच्छां तस्मिन् विषये सम्मानयितुं सः उचितं मन्यते स्म।
"किं मया कदापि सन्तवेस्पालुस्य कथा कथिता?" इति सः अपृच्छत्।
"त्वया महाराजकुमाराणां सिंहनर्तकानां वित्तकोशाधिपतिनां विधवानां हेर्जेगोविनायाः पोस्टमास्टरस्य च कथाः कथिताः," इति बारोनेस्सा अवदत्, "एकस्य इतालवीयस्य अश्वारोहिणः एकस्याः अमेच्युरगवर्नेसस्य च या वार्सायां गतवती, तथा तव मातुः बहूनां कथानां च, परं निश्चयेन कदापि सन्तस्य विषये न किमपि।"
"इयं कथा बहुकालात् पूर्वं घटिता," इति सः अवदत्, "तस्मिन् असुखकरे चित्रिते काले यदा तृतीयांशः जनाः पौराणिकाः आसन्, तृतीयांशः ख्रीष्टानाः आसन्, सर्वाधिकः तृतीयांशः च यां राजसभायाः धर्मं प्रचारयति स्म तां अनुसरति स्म। एकः राजा आसीत् नाम्ना ह्क्रिक्रोसः, यस्य भयंकरः स्वभावः आसीत्, स्वस्य कुटुम्बे च तात्कालिकः उत्तराधिकारी न आसीत्; तस्य विवाहिता भगिनी तु तस्मै बहून् भ्रातृपुत्रान् प्रदत्तवती येषु तस्य उत्तराधिकारी चयनं कर्तुं शक्यते स्म। तेषां सर्वेषां भ्रातृपुत्राणां सर्वाधिक योग्यः राजप्रमाणितः च आसीत् षोडशवर्षीयः वेस्पालुसः। सः सर्वाधिक सुन्दरः, सर्वोत्तमः अश्वारोही शक्तिप्रहारकः च आसीत्, तथा राजकुमारस्य अमूल्यं गुणं यत् याचकं दृष्ट्वा अपि तं न दृष्टवान् इति भावं धारयित्वा गन्तुं शक्नोति स्म, परं यदि दृष्टवान् स्यात् तर्हि निश्चयेन किमपि दत्तवान् स्यात्। मम माता अपि तं गुणं किञ्चित् प्रमाणेन धारयति; सा प्रसन्नतया धनिकतया च दानमेलायां गन्तुं शक्नोति, आयोजकान् अग्रिमदिने 'यदि अहं ज्ञातवती स्याम् यत् भवन्तः धनस्य आवश्यकतां धारयन्ति' इति चिन्ताकुलं भावं धारयन्ती मिलति यत् निश्चयेन धृष्टतायाः विजयः अस्ति। अधुना ह्क्रिक्रोसः प्रथमश्रेण्याः पौराणिकः आसीत्, पवित्रसर्पाणां पूजां, ये राजप्रासादस्य समीपस्थे पवित्रे वने निवसन्ति स्म, उच्चस्तरस्य उत्साहेन पालयति स्म। सामान्यजनाः स्वेच्छया, किञ्चित् विवेकपूर्णसीमायां, स्वकीयधर्मस्य विषये सन्तोषं प्राप्तुं शक्नुवन्ति स्म, परं राजसभायाः सेवायां यः कोऽपि अधिकारी नूतनधर्मं स्वीकरोति स्म सः तिरस्कृतो भवति स्म, शाब्दिकरूपेण च प्रतीकात्मकरूपेण च, तिरस्कारः च राजकीयभालूगर्तस्य परितः गच्छन्त्या गैलर्याः दृष्ट्या क्रियते स्म। अतः यदा युवा वेस्पालुसः एकदा राजसभायाः कार्यक्रमे जपमालां स्वस्य कटौ स्थापयित्वा क्रुद्धप्रश्नानां उत्तरे ख्रीष्टधर्मं स्वीकर्तुं निर्णयं कृतवान् इति घोषितवान् तदा महान् कलङ्कः आश्चर्यं च उत्पन्नम्। यदि अन्यः कोऽपि भ्रातृपुत्रः आसीत् तर्हि राजा कदाचित् कोडनं निर्वासनं च आदिष्टवान् स्यात्, परं प्रियवेस्पालुसस्य विषये सः इदं सर्वं यथा आधुनिकः पिता स्वस्य पुत्रस्य नाटकं व्यवसायरूपेण स्वीकर्तुं घोषितां इच्छां दृष्ट्वा मन्यते तथा मन्यते स्म। तदनुसारं सः राजकीयपुस्तकालयाध्यक्षं आहूतवान्। तस्मिन् काले राजकीयपुस्तकालयः अतीव विस्तृतं कार्यं न आसीत्, राज्ञः पुस्तकानां रक्षकः च स्वस्य हस्तेषु बहुं विश्रामं धारयति स्म। अतः सः अन्येषां जनानां कार्याणां निराकरणाय यदा तानि सामान्यसीमाः अतिक्रम्य क्षणिकरूपेण अदृश्यानि भवन्ति स्म तदा बहुधा आवश्यकः भवति स्म।
"'त्वं प्रिन्सवेस्पालुसेन सह तर्कं कर्तुं अवश्यं प्रयत्नं कुरु,' इति राजा अवदत्, 'तस्य मार्गस्य दोषं च तस्मै प्रभावितं कुरु। अस्माकं सिंहासनस्य उत्तराधिकारी एतादृशं भयंकरं उदाहरणं स्थापयितुं न शक्नुमः।'
"'परं कुत्र अहं आवश्यकान् तर्कान् प्राप्स्यामि?' इति पुस्तकालयाध्यक्षः अपृच्छत्।
"'त्वं राजकीयवनेषु कुटीरेषु च तर्कान् चयितुं मुक्तं अनुमतिं ददामि,' इति राजा अवदत्; 'यदि त्वं एतस्य अवसरस्य उपयुक्तान् तीक्ष्णान् निरीक्षणान् दंशनपूर्णान् प्रत्युत्तराणि च संग्रहीतुं न शक्नोषि तर्हि त्वं अतीव निर्धनः जनः असि।'
"अतः पुस्तकालयाध्यक्षः वनेषु गत्वा बहून् अतीव तर्कपूर्णान् दण्डान् स्विच्चान् च संगृह्य, ततः वेस्पालुसेन सह तस्य आचरणस्य मूर्खतायाः पापस्य च विषये तर्कं कर्तुं प्रवृत्तः। तस्य तर्कः युवराजे गभीरं प्रभावं स्थापितवान्, यः प्रभावः बहुसप्ताहान् यावत् स्थितवान्, यावत् ख्रीष्टधर्मे दुर्भाग्यपूर्णं पतनं विषये किमपि न श्रुतम्। ततः तादृशः एव अन्यः कलङ्कः राजसभायाः चिन्तां जनितवान्। यस्मिन् काले सः पवित्रसर्पाणां कृपायाः आश्रयस्य च आह्वानं श्राव्यरूपेण कर्तुं आवश्यकः आसीत्, तस्मिन् काले वेस्पालुसः सन्तओडिलो ऑफ क्लून्यस्य सम्माने गीतं गायन् श्रुतः। राजा एतस्मिन् नूतने प्रकोपे क्रुद्धः अभवत्, परिस्थितिं च निराशापूर्णं दृष्ट्वा आरभत; वेस्पालुसः निश्चयेन स्वस्य पाखण्डे दृढतां दर्शयितुं प्रवृत्तः आसीत्। तथापि तस्य आकृतौ एतादृशं विकृतिं न्याय्यं कर्तुं किमपि न आसीत्; सः न तु कट्टरस्य भावुकस्य वा पीताक्षः आसीत् न वा स्वप्नद्रष्टुः रहस्यमयी दृष्टिः आसीत्। विपरीततया, सः राजसभायाः सर्वोत्तमः सुन्दरः बालकः आसीत्; सः सुगठितं शरीरं, स्वस्थं वर्णं, अतीव पक्वमोरस्य वर्णस्य नेत्रे, कृष्णं केशं च धारयति स्म, यत् स्निग्धं सुसंस्कृतं च आसीत्।"
"इदं तव स्वस्य षोडशवर्षीयस्य आकृतिं कल्पयितुं प्रयत्नस्य वर्णनं प्रतिभाति," इति बारोनेस्सा अवदत्।
"मम माता तव किञ्चित् मम बाल्यकालस्य छायाचित्राणि दर्शितवती स्यात्," इति क्लोविसः अवदत्। व्यङ्ग्यं प्रशंसायां परिवर्त्य, सः स्वस्य कथां पुनः आरभत।
"राजा वेस्पालुसं त्रिदिनानि यावत् अन्धकारे गोपुरे निगृहीतवान्, यत्र सः केवलं रोटिका जलं च जीवितुं प्राप्नोति स्म, वातागमानां चटकानां च कलरवं श्रोतुं, एकस्य लघुवातायनस्य माध्यमेन चलन्तान् मेघान् द्रष्टुं शक्नोति स्म। समुदायस्य पौराणिकविरोधी भागः बालशहीदस्य विषये भविष्यवाणीं कर्तुं आरभत। शहीदत्वं च, भोजनस्य विषये, गोपुररक्षकस्य असावधानतया मृदुतां प्राप्तवान्, यः एकदा द्विवारं स्वस्य रात्रिभोजस्य भागं भुक्तमांसं फलं च मद्यं च प्रिन्सस्य कोष्ठके विस्मरणेन स्थापितवान्। दण्डस्य समाप्तेः अनन्तरं, वेस्पालुसः धार्मिकविकृतस्य कस्यापि लक्षणस्य विषये सावधानतया निरीक्षितः, यतः राजा एतादृशे महत्त्वपूर्णे विषये कस्यापि विरोधं सहितुं निश्चितवान् आसीत्, यद्यपि सः प्रियभ्रातृपुत्रः आसीत्। यदि एतस्य मूर्खतायाः किमपि अधिकं भवति, तर्हि सिंहासनस्य उत्तराधिकारः परिवर्तितः भवितुं अवश्यं, इति सः अवदत्।
"किञ्चित् कालं यावत् सर्वं सुचारुतया प्रचलितम्; ग्रीष्मक्रीडोत्सवः समीपे आसीत्, युवा वेस्पालुसः च मल्लयुद्धे पादधावने शक्तिप्रहारप्रतियोगितासु च एतावत् निमग्नः आसीत् यत् सः विरोधधार्मिकप्रणालीनां संघर्षेण चिन्तां कर्तुं न शक्नोति स्म। ततः ग्रीष्मोत्सवस्य महत्त्वपूर्णं चरमं लक्षणं आगतम्, पवित्रसर्पाणां वनस्य परितः आचर्यमाणं नृत्यं, वेस्पालुसः च, यथा वयं वदेम, 'तस्य बाह्ये उपविष्टः।' राजधर्मस्य एतादृशं अपमानं सार्वजनिकं प्रदर्शनपूर्णं च आसीत् यत् उपेक्षितुं न शक्यते स्म, यद्यपि राजा तथा मन्यते स्म, परं सः तथा मन्यते स्म न। एकदिनार्धं यावत् सः विविक्ते उपविष्टः चिन्तां करोति स्म, सर्वे च मन्यन्ते स्म यत् सः स्वस्य अन्तः युवराजस्य मृत्योः क्षमायाः च प्रश्नं विचारयति स्म; वस्तुतः सः केवलं बालकस्य मृत्योः प्रकारं चिन्तयति स्म। यतः एतत् कर्तव्यं आसीत्, निश्चयेन च सार्वजनिकस्य ध्यानस्य विषयः भवितुं अवश्यं, तर्हि यथा शक्यं तथा दृश्यात्मकं प्रभावशाली च कर्तुं उचितं आसीत्।
"'धर्मेषु तस्य दुर्भाग्यपूर्णं रुचिं वर्जयित्वा;' इति राजा अवदत्, 'तस्य तस्मिन् दृढतां च, सः मधुरः प्रियः च युवकः अस्ति, अतः सः मधुरतायाः पक्षिणां दूतैः मारितः भवितुं योग्यः उचितः च।'
"'भवतः महिमा अर्थात्—?' इति राजकीयपुस्तकालयाध्यक्षः अपृच्छत्।
"'अहं अर्थयामि,' इति राजा अवदत्, 'यत् सः मधुमक्षिकाभिः दंशितः मारितः भवेत्। राजकीयमधुमक्षिकाभिः, निश्चयेन।'
"'अतीव सुसज्जितः मृत्युः,' इति पुस्तकालयाध्यक्षः अवदत्।
"'सुसज्जितः दृश्यात्मकः च, निश्चयेन च पीडादायकः,' इति राजा अवदत्; 'एतत् सर्वाणि यानि इच्छितानि सन्ति तानि पूरयति।'"
"स्वयं राजा निष्पादनसमारोहस्य सर्वाणि विवरणानि चिन्तितवान्। वेस्पालुसस्य वस्त्राणि अपहर्तव्यानि, तस्य हस्ताः पृष्ठतः बद्धाः कर्तव्याः, ततः त्रिषु राजकीयमधुमक्षिकाकोषेषु अधः शयानस्थितौ स्थापयितव्यः, यथा तस्य शरीरस्य लघुतमः चलनः अपि तैः सह संघर्षं जनयेत्। शेषं मधुमक्षिकाभिः सुरक्षितरूपेण त्यक्तुं शक्यते। मृत्युवेदनाः, राजा गणितवान्, पञ्चदशतः चत्वारिंशत् मिनटपर्यन्तं भवेयुः, यद्यपि अन्येषां भ्रातृपुत्राणां मध्ये मतभेदः आसीत्, तथा बहुधा पणाः अपि आसन् यत् मृत्युः तत्क्षणात् एव भवेत्, अथवा द्विघण्टापर्यन्तं विलम्बितः भवेत्। किमपि, ते सर्वे सहमताः आसन्, यत् दुर्गन्धयुक्तभल्लूकगर्ते निपातितः भवितुं तथा अपूर्णमांसाहारिभिः प्राणिभिः खण्डितः मारितः च भवितुं ततोऽपि अत्यधिकं श्रेयस्करम् आसीत्।
"तथापि, राजकीयमधुमक्षिकापालकः स्वयं ख्रीष्टीयधर्मस्य प्रवृत्तिं धारयति स्म, तथा च, अधिकांशराजदरबारीयकार्यकर्तृणाम् इव, सः वेस्पालुसस्य प्रति अत्यधिकं अनुरक्तः आसीत्। अतः निष्पादनस्य पूर्वरात्रौ, सः सर्वासां राजकीयमधुमक्षिकाणां दंशान् अपनयितुं व्यग्रः अभवत्; एतत् दीर्घः सूक्ष्मः च कार्यः आसीत्, परन्तु सः निपुणः मधुमक्षिकापालकः आसीत्, तथा प्रायः सर्वरात्रिं परिश्रम्य सः सर्वाः, अथवा प्रायः सर्वाः, कोषनिवासिनीः निरस्त्राः कर्तुं सफलः अभवत्।"
"अहं न जानामि यत् जीवितमधुमक्षिकायाः दंशः अपनीयते," इति बैरोनेसा अविश्वासेन उक्तवती।
"प्रत्येकं व्यवसायः स्वकीयानि गुह्यानि धारयति," इति क्लोविसः उत्तरितवान्; "यदि न धारयेत्, तर्हि सः व्यवसायः न भवेत्। अतः, निष्पादनस्य क्षणः आगतः; राजा दरबारश्च स्वस्थानानि अगृह्णन्, तथा यावन्तः जनाः असामान्यदृश्यं द्रष्टुम् इच्छन्ति स्म, तेषां सर्वेषां निमित्तं स्थानं प्राप्तम्। सौभाग्येन राजकीयमधुमक्षिकालयः विस्तृतपरिमाणस्य आसीत्, तथा च राजकीयउद्यानानां परितः स्थितानां तलानां द्वारा आदिष्टः आसीत्; अल्पं संकुचित्वा किञ्चित् मञ्चानां निर्माणेन च सर्वेषां निमित्तं स्थानं प्राप्तम्। वेस्पालुसः कोषाणां सम्मुखे विवृतस्थाने नीतः, लज्जितः सुखं च, परन्तु तस्य उपरि केन्द्रितायाः दृष्टेः प्रति अप्रसन्नः न आसीत्।"
"सः त्वया सादृश्यं धारयति स्म, रूपात् अधिकेषु अपि," इति बैरोनेसा उक्तवती।
"कथायाः निर्णायकबिन्दौ व्यत्यासं मा कुरु," इति क्लोविसः उक्तवान्। "यदा सः कोषाणां उपरि निर्दिष्टस्थितौ सावधानतया स्थापितः, तथा कारागारपालकानां सुरक्षितदूरीं प्रति प्रत्यावर्तितुं प्रायः अवकाशः न प्राप्तः, तदा वेस्पालुसः प्रबलं सुसंयतं च पादप्रहारं कृतवान्, येन त्रयः कोषाः एकस्मात् अन्यस्मिन् पतिताः। ततः क्षणेन सः मस्तकात् पादपर्यन्तं मधुमक्षिकाभिः आवृतः अभवत्; प्रत्येकं कीटः भीषणं लज्जाजनकं च ज्ञानं पोषयति स्म यत् एतस्मिन् विपत्तेः परमक्षणे सः दंशितुं न शक्नोति, परन्तु प्रत्येकः अनुभवति स्म यत् सः तत् कर्तुं प्रयत्नं कर्तव्यः। वेस्पालुसः हसित्वा विलसित्वा च, यतः सः प्रायः मृत्युपर्यन्तं कण्डूयितः आसीत्, तथा कदाचित् क्रुद्धः पादप्रहारं कृतवान्, दुष्टं शब्दं च उक्तवान् यदा एका अपहृतदंशा मधुमक्षिका स्वकीयं प्रतिवादं प्रकटितवती। परन्तु दर्शकाः आश्चर्येण दृष्टवन्तः यत् सः मृत्युवेदनायाः निकटगमनस्य चिह्नानि न प्रदर्शयति स्म, तथा यदा मधुमक्षिकाः श्रान्ताः समूहरूपेण तस्य शरीरात् पतिताः, तदा तस्य मांसं पूर्वपरीक्षायाः इव श्वेतं स्निग्धं च दृष्टम्, असंख्यमधुमक्षिकापादानां मधुलेपेन दीप्तिमत्, तथा कुत्रचित् लघुः रक्तः बिन्दुः यत्र एकः दुर्लभः दंशः स्वकीयं चिह्नं त्यक्तवान् आसीत्। स्पष्टम् आसीत् यत् तस्य पक्षे चमत्कारः कृतः आसीत्, तथा एकः उच्चः गुणगुणः, आश्चर्यस्य उल्लासस्य वा, दर्शकसमूहात् उत्थितः। राजा वेस्पालुसः अधः नीतः भवितुं आदेशं दत्तवान्, तथा मध्याह्नभोजनाय मौनं गच्छन् प्रत्यावृत्तः, यत्र सः किमपि असामान्यं न घटितम् इव हृदयपूर्वकं भोजनं पानं च कृतवान्। भोजनानन्तरं सः राजकीयपुस्तकालयाध्यक्षं आहूतवान्।
"'अस्य विफलतायाः किं अर्थः?' इति सः पृष्टवान्।
"'महाराज,' इति सः अधिकारी उक्तवान्, 'अथवा मधुमक्षिकासु किमपि मूलतः दोषः अस्ति—'
"'मम मधुमक्षिकासु किमपि दोषः नास्ति,' इति राजा गर्वेण उक्तवान्, 'ताः उत्तमाः मधुमक्षिकाः सन्ति।'
"'अथवा,' इति पुस्तकालयाध्यक्षः उक्तवान्, 'राजकुमारे वेस्पालुसे किमपि अच्युतं सत्यम् अस्ति।'
"'यदि वेस्पालुसः सत्यवान्, तर्हि अहं मिथ्यावादी अस्मि,' इति राजा उक्तवान्।
"पुस्तकालयाध्यक्षः क्षणं मौनं धृतवान्। शीघ्रवाक् बहूनां पतनस्य कारणम् अभवत्; अविचारितं मौनं दुर्भाग्यशालिनः दरबारीकार्यकर्तुः विनाशस्य कारणम् अभवत्।
"स्वकीयगौरवाय योग्यं संयमं विस्मृत्य, तथा भारीभोजनानन्तरं मनसः शरीरस्य च विश्रामं आदिशन्तीं स्वर्णिमनियमं विस्मृत्य, राजा राजकीयपुस्तकानां पालकं उपरि धावितवान्, तथा हस्तिदन्तनिर्मितचतुरङ्गफलकेन, रङ्गजस्तपात्रेन, पित्तलनिर्मितदीपाधारेण च तस्य शिरसि बारंबारं अनियमितरूपेण प्रहारं कृतवान्; सः तं लोहनिर्मितमशालाधारेण बलपूर्वकं बारंबारं प्रहारं कृतवान्, तथा भोजनकक्षं त्रिः ऊर्जस्विपादप्रहारैः परितः घटितवान्। अन्ते, सः तं दीर्घप्रकोष्ठेन केशेषु गृहीत्वा नीत्वा, अधः प्राङ्गणे एकस्मात् गवाक्षात् बहिः क्षिप्तवान्।"
"सः बहु आहतः आसीत् वा?" इति बैरोनेसा पृष्टवती।
"आश्चर्यात् अधिकं आहतः," इति क्लोविसः उक्तवान्। पश्य, राजा स्वकीयेन उग्रस्वभावेन कुख्यातः आसीत्। तथापि, एषः प्रथमः अवसरः आसीत् यदा सः भारीभोजनानन्तरं स्वयं एतावत् अनियन्त्रितरूपेण व्यवहृतवान्। पुस्तकालयाध्यक्षः बहुदिनानि यावत् जीवितवान्—वस्तुतः, यावत् अहं जानामि, सः अन्ततः आरोग्यं प्राप्तवान्, परन्तु ह्क्रिक्रोसः तस्यैव सायंकाले मृतः। वेस्पालुसः मधुलेपान् स्वशरीरात् अपनयितुं प्रायः समाप्तवान्, यावत् एकः शीघ्रप्रतिनिधिमण्डलः तस्य शिरसि राज्याभिषेकतैलं स्थापयितुं आगतवान्। तथा सार्वजनिकरूपेण दृष्टेन चमत्कारेण, ख्रीष्टीयसार्वभौमस्य आरोहणेन च, नूतनधर्मे परिवर्तनस्य सामान्यः हाटकः न आश्चर्यजनकः आसीत्। शीघ्रं समर्पितः बिशपः सन्तओडिलोस्य शीघ्रनिर्मितगिर्जाघरस्य बप्तिस्मसमूहस्य अतिभारेण अतिक्लान्तः आसीत्। तथा यः बालशहीदः भवितुं शक्नोति स्म, सः लोककल्पनायां राजकीयबालसन्ते रूपेण परिवर्तितः, यस्य कीर्तिः जिज्ञासुभक्तानां जनसमूहान् राजधानीं प्रति आकर्षितवती। वेस्पालुसः, यः स्वकीयराज्यारम्भं चिह्नितुं क्रीडाभ्यः शारीरिकप्रतियोगिताभ्यः च आयोजने व्यग्रः आसीत्, तस्य व्यक्तित्वं परितः उत्पद्यमानायाः धार्मिकोत्साहायाः प्रति ध्यानं दातुं समयः न आसीत्; विद्यमानस्थितेः प्रथमं संकेतः तदा प्राप्तः यदा दरबारचान्सेलरः (ख्रीष्टीयसमुदायस्य नूतनः अत्यधिकः उत्साही च सदस्यः) मूर्तिपूजकसर्पवनस्य छेदनस्य प्रस्तावितसमारोहस्य रूपरेखां तस्य अनुमतिं निमित्तं आनीतवान्।
"'महाराजः विशेषतः समर्पितकुठारेण प्रथमं वृक्षं छेत्तुं कृपया प्रसन्नः भविष्यति,' इति आज्ञाकारी अधिकारी उक्तवान्।
"'अहं तव शिरः प्रथमं छेत्तास्मि, यः कुठारः हस्तगतः भवति,' इति वेस्पालुसः क्रोधेन उक्तवान्; 'किं त्वं मन्यसे यत् अहं स्वकीयं राज्यारम्भं पवित्रसर्पाणां प्रति घोरं अपमानं कृत्वा करिष्यामि? एतत् अत्यन्तं अशुभं भविष्यति।'
"'परन्तु महाराजस्य ख्रीष्टीयसिद्धान्ताः?' इति विस्मितः चान्सेलरः उक्तवान्।
"'मम कदापि न आसन्,' इति वेस्पालुसः उक्तवान्; 'अहं ह्क्रिक्रोसस्य क्रोधं जनयितुं ख्रीष्टीयपरिवर्तितः भवितुं प्रतिज्ञां कृतवान्। सः एतादृशान् रमणीयान् क्रोधान् प्रकटयति स्म। तथा किमपि कारणं विना कोडितः भर्त्सितः गोपुरे निरुद्धः च भवितुं अपि मनोरञ्जकम् आसीत्। परन्तु यथा त्वं जनाः इव वास्तविकरूपेण ख्रीष्टीयः भवितुं, अहं तत् चिन्तितुं अपि न शक्नोमि। तथा पवित्राः सम्मानिताः च सर्पाः सदैव मम धावने मल्लयुद्धे मृगयायां च सफलतायाः निमित्तं प्रार्थिते सति मम साहाय्यं कृतवन्तः, तेषां विशिष्टसिफारिशेन एव मधुमक्षिकाः स्वकीयैः दंशैः मां हिंसितुं न शक्तवत्यः। एतत् कृतघ्नतायाः कार्यं भविष्यति, यदि अहं स्वकीयराज्यारम्भे एव तेषां पूजां प्रति विरोधं करिष्यामि। अहं त्वां तत् सूचयितुं निमित्तं द्वेष्टि।'
"चान्सेलरः निराशया स्वहस्तौ ममर्द।
"'परन्तु, महाराज,' इति सः विलपितवान्, 'जनाः त्वां सन्तं इव पूजन्ति, तथा कुलीनाः समूहरूपेण ख्रीष्टीयाः भवन्ति, तथा तस्य धर्मस्य समीपस्थाः प्रभवः त्वां भ्रातृरूपेण स्वागतं कर्तुं विशेषदूतान् प्रेषयन्ति। किञ्चित् वार्ता अस्ति यत् त्वां मधुमक्षिकाकोषाणां संरक्षकसन्तं करिष्यन्ति, तथा सम्राटस्य दरबारे एकः मधुपीतवर्णः वेस्पालुसियन् स्वर्णम् इति नामितः। त्वं निश्चयेन एतत् सर्वं त्यक्तुं न शक्नोषि।'
"'अहं पूजां नमस्कारं च सम्मानं च न विरोधे। अहं संयमेन सन्तत्वं च स्वीकरोमि, यदि अहं साधुत्वं न कर्तव्यः इति। परं त्वं स्पष्टं निश्चितं च जानीहि यत् अहं पूज्यानां शुभानां सर्पाणां पूजां न त्यक्ष्यामि।' इति उक्तवान् वेस्पालुसः।
"तस्य अन्तिमानि शब्दानि उच्चारयतः काले अव्यक्तं भालूकूपस्य भावः आसीत्, तथा तस्य कृष्णवर्णे नेत्रे भयङ्करं प्रकाशिते।
"'नवं राज्यम्,' इति चाम्बरपालः स्वयं मनसि उक्तवान्, 'परं पुराणः एव स्वभावः।'
"अन्ते, राज्यस्य आवश्यकतायाः कारणात् धर्मविषयः समाधानं प्राप्तवान्। निर्दिष्टकालेषु राजा स्वजनैः सह राष्ट्रिये देवालये सन्तवेस्पालुसः इति रूपेण प्रकटितवान्, तथा मूर्तिपूजकवनं क्रमेण छिन्नं लूनं च यावत् तस्य किञ्चित् अवशिष्टं न। परं पूज्याः शुभाः सर्पाः राजकीयोद्यानस्य एकस्मिन् निजे झाडीप्रदेशे स्थापिताः, यत्र वेस्पालुसः पौराणिकः तस्य गृहस्य च कतिपयाः सदस्याः तान् भक्त्या शिष्टाचारेण च पूजितवन्तः। तस्य कारणात् एव बालराज्ञः क्रीडासु मृगयायां च सफलता तस्य जीवनस्य अन्तं यावत् न त्यक्तवती, तथा तस्य पवित्रतायाः लोकप्रियपूजायाः सत्यपि सः आधिकारिकं सन्तत्वं न प्राप्तवान्।"
"वृष्टिः निवृत्ता," इति बैरोनेस्सा उक्तवती।