"अहं त्वां साहाय्यं कर्तुं इच्छामि यत् कञ्चित् नाटकीयमनोरञ्जनं प्रस्तुतं कुर्मः," इति बैरोनेस्सा क्लोविं प्रति अवदत्। "पश्य, अत्र निर्वाचनप्रार्थनापत्रं प्रवृत्तम्, सदस्यः स्थानात् च्युतः, द्वेषः कलहश्च अन्तं न प्राप्नोत्, प्रदेशः सामाजिकरूपेण स्वयमेव विभक्तः। अहं चिन्तयामि यत् किञ्चित् नाटकं जनान् पुनः एकत्र कर्तुं उत्तमः अवसरः स्यात्, तेषां चिन्तनाय किमपि अन्यत् दातुं नीरसराजनैतिकविवादेभ्यः परम्।"
बैरोनेस्सा स्वगृहे तुल्लोच्गोरुमस्य प्रसिद्धस्य रीलस्य शान्तिप्रदायकप्रभावान् पुनः प्रस्तुतुं महत्त्वाकाङ्क्षिणी आसीत्।
"वयं यूनानीदुःखान्तनाटकस्य आधारेण किमपि कर्तुं शक्नुमः," इति क्लोविः विचार्य अवदत्; "उदाहरणार्थम्, अगमेम्नोनस्य प्रत्यागमनम्।"
बैरोनेस्सा भ्रुकुटिं चकार।
"एतत् निर्वाचनफलस्य स्मरणं करोति, न वा?"
"सः प्रत्यागमनः तादृशः न आसीत्," इति क्लोविः व्याख्यातवान्; "सः गृहप्रत्यागमनम् आसीत्।"
"अहं चिन्तयामि यत् त्वं दुःखान्तनाटकम् इति अवदः।"
"आम्, आसीत्। सः स्वस्य स्नानगृहे हतः, ज्ञायते।"
"अहो, इदानीं अहं कथां जानामि। किं त्वं मां शार्लोट कोर्डे इत्यस्य भागं स्वीकर्तुं इच्छसि?"
"सा अन्या कथा अन्यः च शताब्दी," इति क्लोविः अवदत्; "नाटकीयैक्यानि एकस्य शताब्द्याः अधिकं दृश्यं निर्मातुं निषेधन्ति। एतस्मिन् प्रकरणे हननं क्लाइटेम्नेस्ट्रया कर्तव्यम्।"
"सुन्दरं नाम। अहं तं भागं करिष्यामि। त्वं अग- यत्किमपि तस्य नाम, इति भवितुं इच्छसि वा?"
"प्रिये न। अगमेम्नोनः प्रौढपुत्राणां पिता आसीत्, श्मश्रुधारी च प्राक्कालिकवृद्धः च दृश्यते स्म। अहं तस्य सारथिः स्नानसेवकः वा किमपि अलङ्कारिकं भविष्यामि। वयं सर्वं सुमुरुन् प्रकारेण कर्तव्यम्, ज्ञायते।"
"न जानामि," इति बैरोनेस्सा अवदत्; "अथवा, यदि त्वं स्पष्टं व्याख्यास्यसि यत् सुमुरुन् प्रकारेण किं अर्थः, तर्हि अहं अधिकं जानीयाम्।"
क्लोविः अनुगृहीतवान्: "विचित्रा संगीतम्, विदेशी उत्प्लुतयः च उड्डयनप्रयत्नाः च, बहुवस्त्राणि च अवस्त्राणि च। विशेषतः अवस्त्राणि।"
"अहं त्वां कथयामि यत् प्रदेशस्य जनाः आगच्छन्ति। प्रदेशस्य जनाः अत्यधिकं यूनानीकं सहयन्तुं न शक्नुवन्ति।"
"त्वं किमपि आक्षेपं स्वास्थ्यविज्ञानम्, अङ्गसंस्कृतिः वा किमपि तादृशं कृत्वा परिहर्तुं शक्नोषि। अन्ततः, सर्वे जनाः स्वान्तरं जनानां दृष्टिं सहानुभूतिं च प्रकाशयन्ति, तर्हि किमर्थं स्वबाह्यं न?"
"प्रिय बालक, अहं प्रदेशस्य जनान् यूनानीनाटकाय, वेशभूषानाटकाय वा आमन्त्रयितुं शक्नोमि, किन्तु यूनानीवेशभूषानाटकाय कदापि न। नाटकीयप्रवृत्तिः अत्यधिकं नेतुं न शक्यते; परिवेशं चिन्तयितव्यम्। यदा कोऽपि श्वानैः सह वसति, तदा शशकस्य जीवन्तं अनुकरणं कर्तुं वर्जयितव्यम्, यदि न स्वस्य शिरः छेदितुं इच्छति। स्मर, अहं इदं स्थानं सप्तवर्षाणां पट्टे प्राप्तवती। ततः," इति बैरोनेस्सा अवदत्, "उत्प्लुतयः च उड्डयनप्रयत्नाः च; अहं एमिली दुष्फोर्डं भागं स्वीकर्तुं प्रार्थयिष्ये। सा प्रिया उत्तमा च, यत् किमपि आदिष्टं तत् करोति, अथवा प्रयत्नं करोति; किन्तु किं त्वं तां कस्मिंश्चित् परिस्थितौ उड्डयनप्रयत्नं कर्तुं कल्पयितुं शक्नोषि?"
"सा कस्सान्द्रा भवितुं शक्नोति, सा केवलं भविष्यत्काले उड्डयनप्रयत्नान् कर्तुं शक्नोति, रूपकात्मके अर्थे।"
"कस्सान्द्रा; सुन्दरं नाम। सा कः प्रकृतेः?"
"सा विपत्तीनां पूर्वसूचकी आसीत्। तां ज्ञातुं तत् सर्वाधिकं दुःखं ज्ञातुम्। युगस्य आनन्दाय सौभाग्यवशात्, कश्चित् तां गम्भीरतया न गृह्णाति स्म। तथापि, प्रत्येकं विपत्तेः अनन्तरं 'शायद् अन्यस्मिन् काले मम वचनं विश्वसिष्यसि' इति सचेतनं भावं प्रदर्शयन्ती तस्याः आगमनं अत्यन्तं कष्टकरं भवितव्यम्।"
"अहं तां हन्तुं इच्छेयम्।"
"क्लाइटेम्नेस्ट्रा इति अहं विश्वसिमि यत् त्वं तां स्वाभाविकां इच्छां पूरयसि।"
"तर्हि एतत् सुखान्तं, दुःखान्तनाटके सत्यपि?"
"नूनं न," इति क्लोविः अवदत्; "पश्य, कस्सान्द्रायाः हिंसात्मकं अन्तं कर्तुं सन्तोषः तस्याः स्वस्य भविष्यत्कथनस्य कारणात् अत्यन्तं निर्बलितः अभवत्। सा 'किम् अहं न अवदम्' इति अत्यन्तं कष्टकरं स्मितं कर्त्वा मृता भवति। मार्गे, निश्चयेन सर्वं हननं सुमुरुन् प्रकारेण कर्तव्यम्।"
"कृपया पुनः व्याख्यातुम्," इति बैरोनेस्सा नोटबुकं पेन्सिलं च गृहीत्वा अवदत्।
"लघु च अनेकवारं, एकस्य महतः प्रहारस्य स्थाने। पश्य, त्वं स्वगृहे असि, अतः हननं किञ्चित् अप्रियं किन्तु आवश्यकं कर्तव्यम् इति वदन्तः शीघ्रं कर्तुं न आवश्यकम्।"
"कः च मम अन्तः? अर्थात्, किं पटं प्राप्नोमि?"
"अहं चिन्तयामि यत् त्वं स्वप्रेमिणः आलिङ्गनं प्रति धावसि। एतत् एव उड्डयनप्रयत्नस्य स्थानं भविष्यति।"
नाटकस्य प्रस्तुतिः अभ्यासः च संकुचिते क्षेत्रे निर्वाचनप्रार्थनापत्रस्य तुल्यं हृदयदाहं द्वेषं च उत्पादयितुं प्रायः समर्थः आसीत्। क्लोविः, अनुकूलकः मञ्चप्रबन्धकः च, यावत् शक्यं सारथिः नाटके सर्वाधिकं प्रमुखः पात्रः इति आग्रहं करोति स्म, तस्य व्याघ्रचर्मवस्त्रं क्लाइटेम्नेस्ट्रायाः प्रेमिणां स्पन्दनशीलानुक्रमेण तुल्यं कष्टं चर्चां च उत्पादितवत्, ये परीक्षणे भग्नाः अत्यन्तं एकरूपेण। यदा पात्राणि अन्ततः दण्डात् परं निश्चितानि अभवन्, तदा स्थितिः अत्यल्पं सुगमा अभवत्। क्लोविः बैरोनेस्सा च सुमुरुन् प्रकारं अत्यधिकं कृतवन्तौ, यदा अन्ये सर्वे कलाकाराः तत् प्रयत्नं कर्तुं न शक्नुवन्ति स्म। कस्सान्द्रायाः विषये, या स्वस्य भविष्यवाणीः स्वयमेव रचयितुं अपेक्षिता आसीत्, सा भविष्यत्काले उड्डयनप्रयत्नान् कर्तुं असमर्था आसीत्, यथा मञ्चे केवलं गम्भीरं पादचारं कर्तुम्।
"अहो! ट्रोजनाः, ट्रायस्य अहो!" इति सा सर्वेषां उपलब्धानां प्रमाणानां किञ्चित् कालं अध्ययनानन्तरं सर्वाधिकं प्रेरितं वाक्यं उक्तवती।
"ट्रायस्य पतनं पूर्वकथनं कर्तुं न किमपि उपयोगः," इति क्लोविः प्रतिवादितवान्, "यतः ट्रायस्य पतनं नाटकस्य आरम्भात् पूर्वम् एव अभवत्। तथा च त्वं स्वस्य आगामिनः विनाशस्य अत्यधिकं न वक्तव्यम्, यतः एतत् दर्शकानां अत्यधिकं प्रकटयति।"
किञ्चित् कालं दुःखदं मस्तिष्कान्वेषणं कृत्वा, कस्सान्द्रा आश्वासनपूर्णं स्मितं कृतवती।
"अहं जानामि। अहं जॉर्ज पञ्चमस्य दीर्घं सुखं च राज्यं पूर्वकथयिष्यामि।"
"प्रिये बालिके," इति क्लोविः प्रतिवादितवान्, "किं त्वं चिन्तितवती यत् कस्सान्द्रा विपत्तीनां पूर्वकथने विशेषज्ञा आसीत्?"
अन्यः दीर्घः विरामः अन्यः च विजयी परिणामः अभवत्।
"अहं जानामि। अहं लोमशश्वानां अत्यन्तं दुर्भाग्यपूर्णं ऋतुं पूर्वकथयिष्यामि।"
"कदापि न," इति क्लोविः प्रार्थितवान्; "स्मर यत् कस्सान्द्रायाः सर्वाः पूर्वकथनाः सत्याः अभवन्। एम्एफ्एच् शिकारसचिवः च अत्यन्तं अंधविश्वासिनौ, तौ च उपस्थितौ भविष्यतः।"
कस्सान्द्रा शीघ्रं स्वशयनगृहं प्रति गत्वा चायपानात् पूर्वं स्वनेत्राणि प्रक्षालितवती।
बैरोनेस्सा क्लोविः च इदानीं प्रायः वार्तालापसम्बन्धं न कुरुतः स्म। प्रत्येकः स्वस्य भूमिकां सम्पूर्णप्रस्तुतेः केन्द्रं भवितुं इच्छति स्म, प्रत्येकः च स्वहृदयस्थं कार्यं प्रोत्साहयितुं अवसरं न त्यजति स्म। यावत् क्लोविः सारथेः कृते किमपि प्रभावशाली कार्यं प्रवेशयति स्म (सः बहूनि प्रवेशितवान्), तावत् बैरोनेस्सा तत् निर्दयतया छिनत्ति स्म, अथवा अधिकतरं स्वस्य भूमिकायां संयोजयति स्म, यदा क्लोविः सम्भवे तदा तुल्यं प्रतिक्रियां करोति स्म। पराकाष्ठा अभवत् यदा क्लाइटेम्नेस्ट्रा किञ्चित् अत्यन्तं प्रशंसापूर्णं पङ्क्तिं, या सारथेः कृते प्रशंसाकारिणीनां यूनानीनां युवतीनां मुखात् उच्चारितुं अपेक्षिता आसीत्, स्वप्रेमिणः मुखे स्थापितवती। क्लोविः उपेक्षायां स्थित्वा अवदत् यत्:
"अहो, सुन्दर युवक, प्रभातस्य समानं दीप्तिमान्," इति पङ्क्तिः परिवर्तिता अभवत्:
"अहो, क्लाइटेम्नेस्ट्रा, प्रभातस्य समानं दीप्तिमान्," किन्तु तस्य नेत्रयोः भयङ्करं दीप्तिः आसीत् यत् बैरोनेस्सायाः सूचनां दातुं शक्नोति स्म। सः स्वयमेव पङ्क्तिं रचितवान्, स्वविषयेण प्रेरितः अत्यन्तं च प्रभावितः; तस्मात् सः द्विगुणं वेदनां अनुभवति स्म, स्वस्य श्रद्धांजलिं स्वनिर्दिष्टवस्तुतः विचलितां दृष्ट्वा, स्वस्य वचनानि विकृतानि परिवर्तितानि च दृष्ट्वा यत् बैरोनेस्सायाः व्यक्तिगतसौन्दर्यस्य अत्युक्तिपूर्णं स्तवनं अभवत्। एतस्मात् क्षणात् सः कस्सान्द्रायाः निजे अभ्यासे सौम्यः परिश्रमी च अभवत्।
जनपदम्, स्वकीयान् विवादान् विस्मृत्य, प्रसिद्धं नाटकं द्रष्टुं पूर्णशक्त्या सम्मिलितम्। बालानां तथा अमेचर-नाटकानां रक्षां कुर्वत् प्राकृतिकं प्रोविडेन्स् स्वस्य परम्परागतं वचनं पूरयत् यत् सर्वं रात्रौ सम्यक् भवेत्। बैरोनेस् तथा क्लोविस् परस्परविरोधान् विस्मृत्य, तयोः प्रभावेण अन्याः पात्राः अंशतः प्रभाहीनाः अभवन्, ये बहुधा छायायाम् एव तिष्ठितुं प्रसन्नाः आसन्। अगमेम्नोन् अपि, ट्रॉय्-नगरस्य परितः दशवर्षाणां कठिनजीवनस्य अनुभवेन सह, स्वस्य प्रखरसारथिनः तुलनायाम् अप्रभावी व्यक्तित्वं प्रतीयते स्म। किन्तु कसान्द्रायाः (या अभ्याससमये कस्यचित् निश्चितस्य उद्गारस्य निवारणं प्राप्तवती) कालः आगतः यत् सा स्वस्य भूमिकां किञ्चित् सुचिन्तितानां आगामिदुःखानां पूर्वानुमानानां वचनेन समर्थयेत्। संगीतकाराः उचितं शोकपूर्णं विलापं ताडनं च प्रदत्तवन्तः, बैरोनेस् च स्वस्य शृङ्गारस्य किञ्चित् सुधारं कर्तुं वेशभूषागृहं प्रति धावितवती। कसान्द्रा, सशङ्का किन्तु दृढनिश्चया, प्रकाशपट्टिकायाः अधः आगत्य, यथा सावधानतया अधीतं पाठं पुनरावर्तयन्ती, स्वकीयान् उद्गारान् प्रेक्षकान् प्रति प्रक्षिप्तवती:
"अहं पश्यामि दुःखं सुन्दरस्य अस्य देशस्य यदि दुष्टाः, स्वार्थपराः, निर्लज्जाः, नीतिहीनाः राजनीतिज्ञाः" (अत्र सा राज्यस्य द्वयोः प्रतिद्वन्द्विपक्षयोः एकं नामोक्तवती) "स्थानीयपरिषदः संक्रमयित्वा विषयुक्तान् कुर्वन्ति चेत् अस्माकं संसदीयप्रतिनिधित्वं नष्टयन्ति चेत्; यदि ते अधर्मेण तथा अपकीर्तिकरैः उपायैः मतानि हरन्ति चेत्—"
मूढानां तथा अपमानितानां मधुमक्षिकाणां महान् गुञ्जनध्वनिः तस्याः अन्यान् उद्गारान् निमज्जयत् संगीतस्य गुणगुणायमानं ध्वनिं च निर्बलयत्। बैरोनेस्, या स्वस्य रङ्गभूमौ पुनरागमने सुखदं आह्वानं "हे क्लाइटेम्नेस्ट्रा, प्रभातस्य इव दीप्तिमती" इति श्रुतवती अपितु लेडी थिस्ल्डेल्-महोदयायाः आज्ञापूर्णं स्वरं श्रुतवती यत् तस्याः रथस्य आदेशं ददाति, तथा कक्षस्य पृष्ठभागे खुल्लं विवादस्य आघातः इव प्रचलति स्म।
जनपदस्य सामाजिकविभाजनानि स्वकीयेन प्रकारेण स्वयमेव समाधानं प्राप्तवन्तः; उभयपक्षौ बैरोनेस्-महोदयायाः अत्यन्तं दुर्भावनापूर्णं रुचिहीनतां तथा अकुशलतां च निन्दित्वा सामान्यं आधारं प्राप्तवन्तौ।
सा स्वस्य सप्तवर्षीयस्य पट्टस्य अधिकांशं भागं उपपट्टं दत्त्वा भाग्यवती अभवत्।