कन्रादिन् दशवर्षीयः आसीत्, चिकित्सकः तस्य व्यावसायिकं मतं व्यक्तवान् यत् बालकः पञ्चवर्षाणि अपि न जीविष्यति। चिकित्सकः मृदुः निर्बलः च आसीत्, अल्पं च गण्यते स्म, किन्तु तस्य मतं श्रीमत्या डि रोप्पया समर्थितम् आसीत्, या प्रायः सर्वं गण्यते स्म। श्रीमती डि रोप्पा कन्रादिनस्य सपत्नीपुत्री पालिका च आसीत्, तस्य दृष्टौ सा त्रीणि पञ्चमांशानि जगतः प्रतिनिधत्ते स्म यानि आवश्यकानि अप्रियाणि वास्तविकानि च सन्ति; अन्ये द्वौ पञ्चमांशौ, पूर्वोक्तेभ्यः सततं विरोधिनौ, स्वयम् तस्य कल्पनायां च समाहितौ आस्ताम्। कदाचित् कन्रादिनः मन्यते स्म यत् सः श्रान्तिकराणाम् आवश्यकानां वस्तूनां प्रबलं दबावं सहिष्यति—यथा रोगाः अतिनिग्रहाः चिरस्थायिनः नीरसताः च। तस्य कल्पनां विना, या एकाकित्वस्य प्रेरणया उन्मत्ता आसीत्, सः बहुकालात् पूर्वम् एव सहिष्यति स्म।
श्रीमती डि रोप्पा कदापि स्वस्य प्रामाणिकतमेषु क्षणेषु स्वीकरिष्यति स्म यत् सा कन्रादिनं न प्रीणाति, यद्यपि सा अस्पष्टतया अवगच्छति स्म यत् तं निरोधयितुं "तस्य हिताय" इति कर्तव्यं यत् सा विशेषतः क्लेशकरं न मन्यते स्म। कन्रादिनः तां निराशापूर्णया सत्यतया घृणां करोति स्म यत् सः पूर्णतया आच्छादयितुं समर्थः आसीत्। ये केचन सुखानि सः स्वयम् उपार्जयति स्म तेषां अतिरिक्तं रुचिं प्राप्नोति स्म तस्य संभावनातः यत् तानि तस्य पालिकायाः अप्रियाणि भविष्यन्ति, तस्य कल्पनायाः राज्यात् सा बहिष्कृता आसीत्—अशुचिः वस्तु, यत् प्रवेशं न लभेत।
निरसः निरानन्दः उद्यानः, यं बहवः वातायनाः अवलोकयन्ति स्म ये इदं वा तत् न कर्तव्यम् इति सन्देशेन उद्घाटितुं सिद्धाः आसन्, वा औषधानि देयानि इति स्मारकेन, तस्मिन् सः अल्पं आकर्षणं प्राप्नोति स्म। ये केचन फलवृक्षाः तस्मिन् आसन् ते तस्य प्लवनात् ईर्ष्यया पृथक् स्थापिताः आसन्, यथा ते तेषां जातेः दुर्लभाः नमूनाः सन्ति ये शुष्के मरौ प्रस्फुटन्ति; संभवतः कस्यचित् बाजारोद्यानस्य वृक्षस्य विक्रेतुः दुर्लभः आसीत् यः तेषां सम्पूर्णवार्षिकस्य उत्पादनस्य दश शिलिङ्गान् प्रदास्यति स्म। विस्मृतकोणे तु, प्रायः निराशाजनकस्य झाडीनां पृष्ठतः गुप्ते, एकः अप्रयुक्तः उपकरणशाला आसीत् यः सम्माननीयानां परिमाणानां आसीत्, तस्य भित्तिषु कन्रादिनः एकं शरणस्थानं प्राप्नोति स्म, यत् क्रीडागृहस्य देवालयस्य च विविधाः आकृतिः धारयति स्म। सः तं परिचितानां प्रेतानां सेनया पूरितवान् आसीत्, ये अंशतः इतिहासस्य खण्डेभ्यः अंशतः स्वस्य मस्तिष्कात् उद्भूताः आसन्, किन्तु तस्य द्वौ मांसरुधिरयुक्तौ निवासिनौ अपि आस्ताम्। एकस्मिन् कोणे एका चिथडितपक्षा हौडन्-कुक्कुटी निवसति स्म, यस्यां बालकः स्नेहं वर्षति स्म यस्य अन्यः निर्गमः नासीत्। अन्धकारे पृष्ठतः एकः महान् पिंजरः आसीत्, यः द्वयोः विभागयोः विभक्तः आसीत्, यस्य एकः समीपस्य लौहशलाकाभिः आच्छादितः आसीत्। एतत् एकस्य महतः पोल्कैट्-फेरेटस्य निवासस्थानम् आसीत्, यं एकः मित्रवत् कसाईबालकः एकदा पिंजरसहितं तस्य वर्तमानस्थानं प्रवेशयति स्म, दीर्घकालस्य गुप्तस्य लघुचांदीराशेः विनिमयेन। कन्रादिनः तस्य सुगमस्य तीक्ष्णदंष्ट्रस्य पशोः भयभीतः आसीत्, किन्तु तत् तस्य सर्वाधिकं प्रियं सम्पत्तिः आसीत्। उपकरणशालायां तस्य सत्ता एव एकः गोपनीयः भयानकः आनन्दः आसीत्, यः सावधानतया स्त्रियाः ज्ञानात् रक्षितव्यः आसीत्, यत् सः गुप्ततया तस्याः सपत्नीपुत्र्याः नामकरणं करोति स्म। एकदा, स्वर्गः जानाति किं पदार्थात्, सः तस्य पशोः एकं अद्भुतं नाम सृजति स्म, ततः क्षणात् सः देवः धर्मः च अभवत्। स्त्री सप्ताहे एकवारं समीपस्थे देवालये धर्मं आचरति स्म, कन्रादिनं च स्वसहितं नयति स्म, किन्तु तस्य दृष्टौ देवालयस्य सेवा रिम्मोन्-गृहे विदेशीयः संस्कारः आसीत्। प्रत्येकं गुरुवासरे, उपकरणशालायाः मन्दे मलिने च शान्ते, सः रहस्यमयेन विस्तृतेन संस्कारेण श्रेद्नि वष्टर् इति महतः फेरेटस्य निवासस्थानस्य काष्ठपिंजरस्य समक्षं पूजां करोति स्म। तस्य मन्दिरे रक्तपुष्पाणि तेषां ऋतौ शीतकाले च रक्तफलानि अर्पितानि आसन्, यतः सः एकः देवः आसीत् यः वस्तूनां उग्रस्य अधीरस्य पक्षस्य विशेषं बलं ददाति स्म, स्त्रियाः धर्मस्य विपरीतं, यत् कन्रादिनः दृष्टौ, विपरीतदिशि महतीं गतिं गच्छति स्म। महोत्सवेषु च तस्य पिंजरस्य समक्षं जातीफलचूर्णं विकीर्यते स्म, अर्पणस्य एकः महत्त्वपूर्णः अंशः आसीत् यत् जातीफलं चोरितं भवितव्यम् आसीत्। एते उत्सवाः अनियमिताः आसन्, प्रायः कस्यचित् गतिशीलस्य घटनायाः उत्सवं कर्तुं नियुक्ताः आसन्। एकस्मिन् अवसरे, यदा श्रीमती डि रोप्पा त्रिदिनानि तीव्रं दन्तशूलं अनुभवति स्म, कन्रादिनः सम्पूर्णत्रिदिनानि उत्सवं पालयति स्म, प्रायः स्वयम् प्रबोधयति स्म यत् श्रेद्नि वष्टर् व्यक्तिगततया दन्तशूलस्य उत्तरदायी आसीत्। यदि रोगः अन्यदिनं स्थितः भवति स्म तर्हि जातीफलस्य पूर्तिः समाप्ता भवति स्म।
हौडन्-कुक्कुटी कदापि श्रेद्नि वष्टर्-स्य पूजायां आकृष्टा न भवति स्म। कन्रादिनः बहुकालात् पूर्वम् एव निश्चितवान् आसीत् यत् सा अनाबाप्टिस्ट् आसीत्। सः न प्रतिज्ञां करोति स्म यत् सः अनाबाप्टिस्ट् इति किम् इति अल्पतमं ज्ञानं अपि अस्ति, किन्तु सः गुप्ततया आशां करोति स्म यत् तत् उत्साहपूर्णं न अत्यधिकं सम्माननीयं च अस्ति। श्रीमती डि रोप्पा आधारयोजना आसीत् यस्यां सः सर्वं सम्माननीयं आधारयति घृणां च करोति स्म।
किञ्चित्कालानन्तरं कन्रादिनस्य उपकरणशालायां निमग्नता तस्य पालिकायाः ध्यानं आकर्षयति स्म। "सर्वेषु ऋतुषु तत्र पोतरिं कर्तुं तस्य हिताय न अस्ति," इति सा तत्कालं निश्चितवती, प्रातराशे एकस्मिन् प्रभाते सा घोषयति स्म यत् हौडन्-कुक्कुटी विक्रीता नीता च आसीत्। तस्याः अल्पदृष्टिनेत्राभ्यां सा कन्रादिनं अवलोकयति स्म, क्रोधस्य शोकस्य च प्रकोपस्य प्रतीक्षां करन्ती, यं सा उत्तमानां उपदेशानां तर्काणां च प्रवाहेण निन्दितुं सिद्धा आसीत्। किन्तु कन्रादिनः किमपि न अवदत्: वक्तव्यं किमपि न आसीत्। तस्य श्वेतस्य स्थिरस्य मुखस्य किमपि तस्याः क्षणिकं कम्पं जनयति स्म, यतः अपराह्ने चायां स्थालिकायां टोस्टः आसीत्, एकं स्वादिष्टं यत् सा प्रायः निषेधति स्म यत् तत् तस्य हिताय न अस्ति इति आधारेण; अपि च यत् तस्य निर्माणं "क्लेशं ददाति," इति मध्यमवर्गीयस्त्रीदृष्टौ एकः घातकः अपराधः आसीत्।
"अहं मन्ये यत् त्वं टोस्टं प्रीणासि," इति सा आह्वानं करोति स्म, आहतवत्या वायुना, अवलोकयन्ती यत् सः तं स्पृशति न।
"कदाचित्," इति कन्रादिनः अवदत्।
तस्यां सायं उपकरणशालायां पिंजरदेवस्य पूजायां एकः नवीनः परिवर्तनः आसीत्। कन्रादिनः तस्य स्तुतिं गायितुं अभ्यस्तः आसीत्, अद्य रात्रौ सः एकं वरं याचते स्म।
"मम कृते एकं कर्म कुरु, श्रेद्नि वष्टर्।"
कर्म निर्दिष्टं न आसीत्। यतः श्रेद्नि वष्टर् देवः आसीत् सः ज्ञातुं अनुमानितव्यः आसीत्। तस्य अन्यस्य शून्यस्य कोणस्य दृष्ट्वा एकं रुदितं निगृह्य, कन्रादिनः तं जगत् प्रति गच्छति स्म यं सः एवं घृणां करोति स्म।
प्रत्येकं रात्रौ, तस्य शयनगृहस्य स्वागतार्हे अन्धकारे, प्रत्येकं सायं उपकरणशालायाः सन्ध्यायां, कन्रादिनस्य कटुः स्तोत्रः उत्थितः आसीत्: "मम कृते एकं कर्म कुरु, श्रेद्नि वष्टर्।"
श्रीमती डि रोप्पा अवगच्छति स्म यत् उपकरणशालायाः भ्रमणं न विरमति, एकदा सा पुनः एकं निरीक्षणयात्रां करोति स्म।
"तस्मिन् तालाबद्धे पिंजरे किं रक्षसि?" इति सा पृच्छति स्म। "अहं विश्वसिमि यत् तत् गिनी-सूकराः सन्ति। अहं तान् सर्वान् निराकरिष्यामि।"
कन्रादिनः तस्य ओष्ठौ दृढं संवृणोति स्म, किन्तु स्त्री तस्य शयनगृहं अन्विष्य यावत् सः सावधानतया गुप्तं कुञ्चिकां प्राप्नोति स्म, ततः तत्कालं उपकरणशालां प्रति गच्छति स्म स्वस्य अन्वेषणं पूर्णं कर्तुं। शीतलः अपराह्नः आसीत्, कन्रादिनः गृहे स्थातुं आदिष्टः आसीत्। भोजनगृहस्य दूरस्थात् वातायनात् उपकरणशालायाः द्वारं झाडीनां कोणात् पृष्ठतः दृश्यते स्म, तत्र कन्रादिनः स्वयं स्थापयति स्म। सः स्त्रियां प्रविशन्तीं पश्यति स्म, ततः सः तस्याः पवित्रस्य पिंजरस्य द्वारं उद्घाटयन्तीं अल्पदृष्टिनेत्राभ्यां घनेषु तृणशय्यासु अवलोकयन्तीं च कल्पयति स्म यत्र तस्य देवः गुप्तः आसीत्। संभवतः सा तस्याः अदक्षस्य अधीरतायां तृणेषु प्रहारं करिष्यति स्म। कन्रादिनः तस्य प्रार्थनां उत्साहेन श्वसति स्म अन्तिमवारं। किन्तु सः जानाति स्म यत् सः प्रार्थनां कर्तुं न विश्वसति स्म। सः जानाति स्म यत् स्त्री शीघ्रं बहिरागच्छति स्म तस्याः संवृतस्मितेन यत् सः एवं घृणां करोति स्म, ततः एकद्वयघण्टाभ्यां उद्यानपालः तस्य अद्भुतं देवं नेष्यति स्म, देवः न, किन्तु एकः सरलः भूरः फेरेटः पिंजरे। सः जानाति स्म यत् स्त्री सर्वदा विजयं प्राप्स्यति स्म यथा सा अद्य विजयं प्राप्नोति स्म, सः तस्याः उत्पीडने प्रभुत्वे उत्कृष्टज्ञाने च अधिकाधिकं रुग्णः भविष्यति स्म, यावत् एकदा तस्य किमपि अधिकं महत्त्वपूर्णं न भविष्यति, चिकित्सकः च सत्यः सिद्धः भविष्यति। तस्य पराजयस्य दुःखे च, सः उच्चैः निर्भयतया तस्य संकटग्रस्तस्य प्रतिमायाः स्तोत्रं गायितुं आरभते स्म:
श्रेद्नि वष्टरः प्रस्थितवान्,
तस्य चिन्ताः रक्तवर्णाः आसन्, तस्य दन्ताः शुक्लाः आसन्। तस्य शत्रवः शान्तिं प्रार्थयन्ते स्म, परं सः तेभ्यः मृत्युम् आनीतवान्। श्रेद्नि वष्टरः सुन्दरः।
ततः सहसा सः स्वस्य स्तोत्रगानं विरम्य काचपट्टिकायाः समीपम् आगच्छत्। शालायाः द्वारम् अद्यापि उन्मुक्तम् एव आसीत्, यथा त्यक्तम् आसीत्, तथा मिनटाः सरन्ति स्म। ते दीर्घाः मिनटाः आसन्, परं ते अपि सरन्ति स्म। सः तारकापक्षिणः प्राङ्गणे धावन्तः उड्डयमानाः च दृष्ट्वा पुनः पुनः गणयति स्म, एकेन नेत्रेण सदा तस्य चलन्तं द्वारं पश्यन्। एका कटुवदना सेविका चायस्य सज्जां कर्तुम् आगच्छत्, तथापि कोन्राडिनः तिष्ठन् प्रतीक्षां कुर्वन् दृष्टिं निक्षिपन् आसीत्। आशा अङ्गुलिपर्वमात्रं हृदये प्रविष्टवती, इदानीं जयस्य दीप्तिः तस्य नेत्रयोः प्रकाशिता, ये केवलं पराजयस्य विषादपूर्णं धैर्यं जानन्ति स्म। मन्दं स्वरेण, गुप्तं हर्षं प्रकटयन्, सः पुनः जयविजयस्य स्तोत्रं गातुं प्रारभत। अथ शीघ्रं तस्य नेत्रे फलं प्राप्तवन्तेः तस्मात् द्वारात् एकः दीर्घः नीचः पीत-कृष्णवर्णः पशुः निर्गतः, यस्य नेत्रे अवसानमाने दिवसे मिमीलिते आस्ताम्, यस्य जत्रुकण्ठयोः रोमसु कृष्णाः आर्द्राः चिह्नानि आसन्। कोन्राडिनः जानुभ्यां पतितवान्। महान् पोल्कैट्-फेरेटः उद्यानस्य पाददेशे स्थितं लघुं प्रवाहं प्रति गतवान्, क्षणं पीत्वा, ततः लघुं तरङ्गं तीर्त्वा गुल्मेषु दृष्टेः अन्तर्हितः अभवत्। एवं श्रेद्नि वष्टरस्य गमनम् अभवत्।
"चायः सज्जः अस्ति," इति कटुवदना सेविका उक्तवती; "स्वामिनी कुत्र अस्ति?"
"सा किञ्चित् कालात् पूर्वं शालां प्रति गतवती," इति कोन्राडिनः उक्तवान्।
यावत् सेविका स्वामिनीं चायस्य निमन्त्रयितुं गच्छति, तावत् कोन्राडिनः पार्श्वपीठिकायाः कोष्ठकात् एकं टोस्टिङ्ग्-फोर्कं निष्कास्य स्वस्य एकं रोटिकाखण्डं टोस्ट् कर्तुं प्रारभत। तस्य टोस्ट् करणे, तस्य च बहुना घृतेन लेपने, तस्य च मन्दं भक्षणस्य आनन्दे, कोन्राडिनः भोजनकक्षस्य द्वारात् परं शीघ्रं स्पन्दनेषु शब्देषु मौनेषु च श्रुतवान्। सेविकायाः उच्चं मूर्खं चीत्कारं, पाकशालाप्रदेशात् आश्चर्योद्गाराणां प्रतिध्वनिं, द्रुतं पदचारं बाह्यसाहाय्यस्य आह्वानं च, ततः विरामानन्तरं भीतानां रुदितानां गुरुभारं गृहं प्रति वहतां पदचारं च।
"कः दीनं बालकं सूचयिष्यति? अहं जीवितस्य अपि न शक्नोमि!" इति एकः तीव्रः स्वरः उक्तवान्। यावत् ते स्वयम् एव विषयं विचारयन्ति, तावत् कोन्राडिनः स्वस्य अन्यं रोटिकाखण्डं टोस्ट् कर्तुं प्रारभत।