॥ ॐ श्री गणपतये नमः ॥

श्रीमत् सेप्टिमस् ब्रोपस्य गुप्तं पापम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"कः किं श्रीमान् ब्रोपः?" इति क्लोविसस्य पितृव्या अकस्मात् पृष्टवती

श्रीमती रिवर्सेज्, या मृतानां रोजानां शिरांसि छेदयन्ती, किमपि विशेषं चिन्तयन्ती, मानसिकसज्जतां प्रति शीघ्रं प्रवृत्तासा तेषां पुरातनशैलीनां गृहस्वामिनीनां मध्ये आसीत्, याः मन्यन्ते यत् अतिथिषु किमपि ज्ञातव्यं, तच्च तेषां गौरवाय भवेत्

"अहं मन्ये सः लेइटन् बजार्ड् इति स्थानात् आगच्छति," इति सा प्रारम्भिकव्याख्यानरूपेण उक्तवती

"अधुना शीघ्रसुविधायुक्तयात्रायाः काले," इति क्लोविसः, यः सिगरेटधूमेन हरितकीटसमूहं विसर्जयन् आसीत्, "लेइटन् बजार्ड् इति स्थानात् आगमनं निश्चयेन महतीं चारित्रिकशक्तिं सूचयतितत् केवलं चञ्चलतां सूचयेत्यदि सः तत् स्थानं मेघावृतं त्यक्तवान्, अथवा तस्य निवासिनां अचिकित्स्यहृदयहीनलघुतायाः विरोधे, तर्हि तत् अस्माकं पुरुषस्य तस्य जीवनस्य प्रयोजनस्य विषये किमपि कथयेत्।"

"सः किं करोति?" इति श्रीमती ट्रयल् प्रभावपूर्णं पृष्टवती

"सः 'कैथेड्रल् मन्थली' इति पत्रिकां सम्पादयति," इति स्वगृहस्वामिनी उक्तवती, "सः स्मारककांस्येषु, अनुप्रस्थेषु, बाइजान्टाइनपूजायाः आधुनिकलिटर्जीपरं प्रभावे, तथा तादृशेषु विषयेषु अत्यधिकं पण्डितःसः कदाचित् एकविषये अत्यधिकं गुरुः निमग्नश्च भवेत्, परं सर्वप्रकाराः एव शोभनगृहसमारोहं निर्मान्ति, इति जानीहिकिं त्वं तं अत्यधिकं नीरसं मन्यसे?"

"नीरसतां अहं उपेक्षितुं शक्नोमि," इति क्लोविसस्य पितृव्या उक्तवती; "यत् अहं क्षमितुं शक्नोमि तत् सः मम दासीं प्रति प्रेम प्रकटयति।"

"प्रिये श्रीमति ट्रयल्," इति गृहस्वामिनी आश्चर्येण उक्तवती, "कियत् विचित्रं विचारम्! अहं त्वां विश्वासयामि यत् श्रीमान् ब्रोपः एतादृशं कार्यं कर्तुं स्वप्नेऽपि चिन्तयेत्।"

"तस्य स्वप्नाः मम विषये उदासीनाः; यावत् अहं चिन्तयामि तावत् तस्य निद्राः अनुचितकामुकप्रस्तावानां एकदीर्घा अशिष्टता भवेत्, यस्मिन् सम्पूर्णं सेवकमण्डलं सम्मिलितं भवेत्परं तस्य जाग्रतकालेषु सः मम दासीं प्रति प्रेम प्रकटयेत्एतस्य विषये वादः निष्फलः, अहं एतस्मिन् विषये दृढा अस्मि।"

"परं त्वं भ्रान्ता असि," इति श्रीमती रिवर्सेज् दृढतया उक्तवती; "श्रीमान् ब्रोपः एतादृशं कार्यं कर्तुं अन्तिमः पुरुषः भवेत्।"

"सः एतादृशं कार्यं कर्तुं प्रथमः पुरुषः, यावत् मम ज्ञानं गच्छति, यदि अहं एतस्मिन् विषये किमपि वक्तुं शक्नोमि तर्हि सः निश्चयेन अन्तिमः भवेत्निश्चयेन, अहं सम्माननीयप्रेमिणः विषये उक्तवती।"

"अहं मन्ये यत् अनुप्रस्थेषु बाइजान्टाइनप्रभावेषु सुचारुतया सूचनापूर्णं लिखितुं शीलः पुरुषः एतादृशं अनैतिकं व्यवहारं करिष्यति," इति श्रीमती रिवर्सेज् उक्तवती; "त्वं किं प्रमाणं प्राप्तवती यत् सः एतादृशं किमपि करोति? अहं तव वचनं संशयितुं इच्छामि, परं वयं तं श्रुतविना निन्दितुं अत्यधिकं सज्जाः भवेम, किं ?"

"वयं तं निन्दामः वा वा, सः निश्चयेन श्रुतः नास्तिसः मम वेष्टनकक्षस्य समीपस्थं कक्षं प्राप्तवान्, द्विवारं, यदा अहं अनुपस्थिता इति सः मन्यते स्म, अहं स्पष्टतया श्रुतवती यत् सः भित्तिं प्रति उद्घोषयति, 'अहं त्वां प्रेमि, फ्लोरी।' तेषां उपरिस्थानां विभाजकभित्तीनां अत्यन्तं सूक्ष्माः; समीपस्थे कक्षे घटिकायाः टिक् टिक् शब्दः अपि श्रूयते।"

"किं तव दासी फ्लोरेन्स् इति नाम्ना प्रसिद्धा?"

"तस्याः नाम फ्लोरिन्डा।"

"कियत् विचित्रं नाम दास्याः दातुम्!"

"अहं तस्यै तत् नाम दत्तवती; सा मम सेवायां आगच्छत् यदा तस्याः नामकरणं पूर्वं एव कृतम्।"

"अहं यत् इच्छामि तत्," इति श्रीमती रिवर्सेज् उक्तवती, "यदा अहं अनुचितनामानि युक्ताः दासीः प्राप्नोमि, तदा अहं ताः जेन् इति आह्वयामि; ताः शीघ्रं एव तत् नाम स्वीकुर्वन्ति।"

"उत्तमः योजना," इति क्लोविसस्य पितृव्या शीतलतया उक्तवती; "दुर्भाग्येन अहं स्वयं जेन् इति आह्वयितुं अभ्यस्ता अस्मितत् मम नाम अस्ति।"

सा श्रीमती रिवर्सेज् इति क्षमाप्रार्थनाप्रवाहं अकस्मात् उक्त्वा छिन्नवती:

"प्रश्नः एषः नास्ति यत् अहं मम दासीं फ्लोरिन्डा इति आह्वयामि, अपि तु श्रीमान् ब्रोपः तां फ्लोरी इति आह्वयितुं अनुमतिं प्राप्नोतु वा वाअहं दृढतया मन्ये यत् सः तां आह्वयेत्।"

"सः कदाचित् कस्यचित् गीतस्य शब्दान् पुनरावर्तयन् आसीत्," इति श्रीमती रिवर्सेज् आशापूर्वकं उक्तवती; "तादृशाः मूर्खाः प्रतिबिम्बाः युवतीनां नामभिः सह बहवः सन्ति," इति सा क्लोविसं प्रति सम्भाव्यप्रमाणरूपेण उक्तवती। "'त्वं मां मेरी इति आह्वयेत्—'"

"अहं तत् कर्तुं चिन्तयामि," इति क्लोविसः तां विश्वासयामास; "प्रथमतः, अहं सर्वदा ज्ञातवान् यत् तव नाम हेन्रिएटा इति; ततः अहं त्वां तादृशं स्वातन्त्र्यं ग्रहीतुं पर्याप्तं जानामि।"

"अहं यत् इच्छामि तत्," इति श्रीमती रिवर्सेज् शीघ्रं व्याख्यातवती, "एतादृशं प्रतिबिम्बं युक्तं गीतं अस्ति, तथा 'रोडा, रोडा पगोडा पालयति,' तथा 'मेसी डेजी अस्ति,' तथा अन्याः बहवःनिश्चयेन श्रीमान् ब्रोपः एतादृशानि गीतानि गायन् प्रतीयते, परं वयं तस्मै संशयस्य लाभं दातव्यः इति मन्ये।"

"अहं तत् पूर्वं एव कृतवती," इति श्रीमती ट्रयल् उक्तवती, "यावत् अधिकं प्रमाणं मम पथं प्राप्तवत्।"

सा तस्याः ओष्ठौ दृढतया अन्तिमतया अवरुद्धवती, या आनन्देन निश्चितं मन्यते यत् पुनः उद्घाटनाय प्रार्थिता भविष्यति

"अधिकं प्रमाणम्!" इति स्वगृहस्वामिनी उद्घोषितवती; "कृपया मां कथय!"

"अहं प्रातराशानन्तरं उपरि आगच्छन्ती आसम्, श्रीमान् ब्रोपः मम कक्षस्य समीपं गच्छन् आसीत्सर्वथा स्वाभाविकेन प्रकारेण एकं कागदस्य खण्डं तस्य हस्ते स्थितात् पुटकात् पतित्वा मम द्वारस्य समीपं भूमौ पतितम्अहं तस्मै 'त्वया किमपि पतितम्' इति उच्चैः आह्वयितुं इच्छन्ती आसम्, ततः कस्यचित् कारणात् अहं मां प्रकटयित्वा तस्य कक्षे सुरक्षितं प्रविष्टवन्तं यावत् प्रतीक्षितवतीतदा मम मनसि आगतं यत् अहं तस्मिन् समये मम कक्षे अत्यन्तं विरलं भवामि, तथा फ्लोरिन्डा तस्मिन् समये सर्वदा तत्र वस्तूनि सज्जीकुर्वती भवतिततः अहं तं निर्दोषदृश्यं कागदस्य खण्डं उद्धृतवती।"

श्रीमती ट्रयल् पुनः विरामं दत्तवती, स्वप्रशंसारूपेण या सेवफलचार्लोटे गूढं सर्पं अन्विष्यन्ती

श्रीमती रिवर्सेज् निकटस्थं रोजगुल्मं प्रति स्फूर्तिपूर्वकं छेदितवती, यदा विस्काउण्टेस् फोक्स्टन् इति नामिका रोजा प्रफुल्लितुं प्रारभमाणा आसीत्

"किं तस्मिन् कागदे आसीत्?" इति सा पृष्टवती

"केवलं सुलेखेन लिखिताः शब्दाः, 'अहं त्वां प्रेमि, फ्लोरी,' ततः अधः, मन्दरेखया क्रुसिताः, परं पठितुं स्पष्टाः, 'मां यूवृक्षस्य समीपे उद्याने मिल।'"

"उद्यानस्य अधः यूवृक्षः अस्ति," इति श्रीमती रिवर्सेज् स्वीकृतवती

"यावत् सः सत्यवादी प्रतीयते," इति क्लोविसः टिप्पणीकृतवान्

"एतादृशः कलङ्कः मम छत्रे प्रचलन् अस्ति इति चिन्तयितुम्!" इति श्रीमती रिवर्सेज् क्रोधेन उक्तवती

"अहं चिन्तयामि यत् कलङ्कः छत्रे अधिकं दुष्टः प्रतीयते," इति क्लोविसः उक्तवान्; "अहं सर्वदा मार्जारवंशस्य उत्कृष्टसौकुमार्यस्य प्रमाणं मन्ये यत् तेषां बहवः कलङ्काः छत्रोपरि प्रचलन्ति।"

"अधुना अहं चिन्तयामि," इति श्रीमती रिवर्सेज् पुनः आरब्धवती, "श्रीमान् ब्रोपः विषये कानिचित् तथ्यानि सन्ति यानि अहं कदापि व्याख्यातुं शक्तवतीतस्य आयः, उदाहरणार्थम्: सः 'कैथेड्रल् मन्थली' इति पत्रिकायाः सम्पादकत्वेन केवलं द्विशतं प्रतिवर्षं प्राप्नोति, तथा अहं जानामि यत् तस्य जनाः अत्यन्तं दरिद्राः सन्ति, तस्य स्वकीयाः साधनाः सन्तितथापि सः वेस्टमिन्स्टर् इति स्थाने कुत्रचित् फ्लैट् प्राप्नोति, तथा सः प्रतिवर्षं ब्रुग्स् तथा तादृशानि स्थानानि गच्छति, सर्वदा सुन्दरं वस्त्रं धारयति, तथा ऋतौ सुन्दरं मध्याह्नभोजनं ददातित्वं सर्वं तत् द्विशतेन प्रतिवर्षं कर्तुं शक्नोषि, किं ?"

"सः अन्यासु पत्रिकासु लिखति वा?" इति श्रीमती ट्रयल् पृष्टवती

", त्वं पश्यसि यत् सः पूर्णतया लिटर्जी धार्मिकवास्तुकलायां विशेषीकृतवान्, अतः तस्य क्षेत्रं अत्यन्तं सीमितम्सः एकवारं 'स्पोर्टिङ्ग् एण्ड् ड्रामेटिक्' इति पत्रिकायां प्रसिद्धशिकारस्थानेषु चर्चभवनानां विषये लेखं प्रयत्नं कृतवान्, परं तत् सामान्यरुचेः अपर्याप्तं इति मत्वा स्वीकृतं , अहं पश्यामि यत् सः स्वकीयं वर्तमानशैलीं केवलं लेखनात् धारयितुं शक्नोति।"

"कदाचित् सः अमेरिकीयानां उत्साहिनां प्रति कृत्रिमानुप्रस्थान् विक्रीणीते," इति क्लोविसः सूचितवान्

"कथं त्वं अनुप्रस्थं विक्रीणीषे?" इति श्रीमती रिवर्सेज् उक्तवती; "एतादृशं कार्यं असम्भवम्।"

"यत् किमपि सः स्वकीयां आयां पूरयितुं करोति," इति श्रीमती ट्रयल् अन्तरायितवती, "सः निश्चयेन स्वकीयां विश्रान्तिकालांशान् मम दासीं प्रति प्रेम प्रकटयित्वा पूरयितुं गमिष्यति।"

"निश्चयेन ," इति स्वगृहस्वामिनी सहमतवती; "तत् तत्क्षणं निवारणीयम्परं अहं जानामि यत् वयं किं कर्तव्यम्।"

"त्वं यूवृक्षस्य समीपे कण्टकतारं स्थापयित्वा सावधानतां प्रदर्शयितुं शक्नोषि," इति क्लोविसः उक्तवान्

"अहं मन्ये यत् असह्यं स्थितिः उत्पन्नं लघुतया सुधारितम्," इति श्रीमती रिवर्सेज उक्तवती; "शोभना दासी निधिः—"

"अहं निश्चितं जानामि यत् अहं फ्लोरिन्डा विना किं करिष्यामि," इति श्रीमती ट्रयल स्वीकृतवती; "सा मम केशान् अवगच्छतिअहं दीर्घकालात् स्वयं तेषां सह किमपि कर्तुं प्रयत्नं त्यक्तवतीअहं केशान् पतिं इव मन्ये: यावत् सार्वजनिकरूपेण सह दृश्यन्ते तावत् व्यक्तिगतं विचलनं महत्त्वपूर्णम्नूनं सा मध्याह्नभोजनस्य घण्टा आसीत्।"

सेप्टिमस् ब्रोपे क्लोविस् मध्याह्नभोजनानन्तरं धूम्रपानगृहं स्वयमेव आसीत्पूर्वः अशान्तः चिन्तितः आसीत्, उत्तरः शान्तः निरीक्षकः

"री इति किम्?" इति सेप्टिमस् अकस्मात् पृष्टवान्; "अहं चक्रयुक्तं वस्तु अभिप्रेतवान्, निश्चयेन अहं तत् जानामि, किन्तु किमपि पक्षी तत्सदृशनामा, लोरिकीटस्य बृहत्तरः रूपः?"

"अहं मन्ये यत् सा लोरी, एकेन '' सह," इति क्लोविस् आलस्येन उक्तवान्, "तस्मिन् काले सा तव कृते उपयुक्ता।"

सेप्टिमस् ब्रोपे किञ्चित् आश्चर्येण अवलोकितवान्

"कथं उपयुक्ता मम कृते?" इति सः अस्वस्थतायाः चिह्नेन सह पृष्टवान्

"फ्लोरी सह तुट्येत् ," इति क्लोविस् संक्षिप्तं व्याख्यातवान्

सेप्टिमस् आसने स्थिरं उपविष्टवान्, मुखे निश्चितं भयम् आसीत्

"कथं ज्ञातवान्? अर्थात् कथं ज्ञातवान् यत् अहं फ्लोरी सह तुट्येत् प्रयत्नं करोमि?" इति सः तीव्रं पृष्टवान्

"अहं ज्ञातवान्," इति क्लोविस् उक्तवान्, "अहं केवलं अनुमानं कृतवान्यदा त्वं वाणिज्यस्य गद्दारिकां पक्षिणं काव्यं उष्णकटिबन्धीयवनस्य हरिततायां विहरन्तं कर्तुम् इच्छसि, अहं ज्ञातवान् यत् त्वं सोनेटं रचयितुं प्रयत्नं करोषि, फ्लोरी एव एकं स्त्रीनाम यत् री सह तुट्येत् इति सूचितवती।"

सेप्टिमस् अद्यापि अस्वस्थः आसीत्

"अहं मन्ये यत् त्वं अधिकं जानासि," इति सः उक्तवान्

क्लोविस् शान्तं हसित्वा, किमपि उक्तवान्

"कियत् जानासि?" इति सेप्टिमस् निराशं पृष्टवान्

"उद्यानस्य यूवृक्षः," इति क्लोविस् उक्तवान्

"तत्र! अहं निश्चितं मन्ये यत् कुत्रचित् तत् त्यक्तवान्किन्तु त्वं पूर्वं किमपि अनुमानं कृतवान् असिइह पश्य, त्वं मम गुह्यं आश्चर्यं कृतवान्त्वं मां प्रकटयिष्यसि, वा? तत् लज्जायाः विषयः नास्ति, किन्तु कैथेड्रल मंथलीस्य सम्पादकस्य कृते तादृशं वस्तु प्रकटं कर्तुं उचितं, वा?"

"अहं मन्ये ," इति क्लोविस् स्वीकृतवान्

"पश्य," इति सेप्टिमस् अवदत्, "अहं तस्मात् न्यूनं धनं प्राप्नोमिअहं कैथेड्रल मंथलीस्य सम्पादकस्य रूपेण यत् प्राप्नोमि तेन एवं जीवनं निर्वाहयितुं शक्नोमि।"

क्लोविस् सेप्टिमस् इव आश्चर्यं प्राप्तवान्, किन्तु सः आश्चर्यं निग्रहितुं अधिकं कुशलः आसीत्

"त्वं किम् अभिप्रेतवान् यत् त्वं धनं प्राप्नोषिफ्लोरीतः?" इति सः पृष्टवान्

"फ्लोरीतः , अद्यापि," इति सेप्टिमस् उक्तवान्; "वस्तुतः, अहं मन्ये यत् फ्लोरी कृते बहु कष्टं प्राप्नोमिकिन्तु अन्ये बहवः सन्ति।"

क्लोविसस्य सिगरेटः निर्वापितः

"इदं अतीव रोचकम्," इति सः मन्दं उक्तवान्ततः, सेप्टिमस् ब्रोपेस्य अग्रिमैः शब्दैः, प्रकाशः तस्य उपरि उदितः

"अन्ये बहवः सन्ति; उदाहरणार्थ:

'कोरा कोरलाधरा,

त्वं च अहं कदापि विवादं न करिष्यावः।'

तत् मम प्रारम्भिकसफलतानां एकम् आसीत्, अद्यापि मम कृते यल्टी आनयतिततः अस्ति—'एस्मेराल्डा, यदा अहं तां प्रथमं दृष्टवान्,' 'सुन्दरी टेरेसा, कथं अहं तां प्रसादयितुं इच्छामि,' तयोः उभयोः न्यूनं लोकप्रियता आसीत् एकं अतीव भयानकम् अस्ति," इति सेप्टिमस् गाढं रक्तवर्णं प्राप्य अवदत्, "यत् मम कृते अन्येषां अपेक्षया अधिकं धनं आनयति:

'प्रफुल्ला लघु लूसी

तस्याः नटखटं नेज रेट्रौसे।'

निश्चयेन, अहं तेषां सर्वेषां घृणां करोमि; वस्तुतः, अहं तेषां प्रभावेन किञ्चित् स्त्रीघातकः भवितुं प्रवृत्तः अस्मि, किन्तु अहं वित्तीयपक्षं उपेक्षितुं शक्नोमि तस्मिन् काले त्वं अवगन्तुं शक्नोषि यत् मम स्थितिः धार्मिकवास्तुकलायाः लिटर्जिकलविषयाणां प्राधिकारी इति दुर्बलं भवेत्, यदि पूर्णं नष्टं, यदि एकदा प्रकटं भवेत् यत् अहं 'कोरा कोरलाधरा' अन्येषां कर्ता अस्मि।"

क्लोविस् पुनः प्राप्तवान् यत् सहानुभूतिपूर्णं, यद्यपि किञ्चित् अस्थिरं, स्वरेण पृष्टवान् यत् "फ्लोरी" कृते विशेषं कष्टं किम् आसीत्

"अहं तां गीतिकाव्यरूपेण प्राप्तुं शक्नोमि, यत् प्रयत्नं करोमि," इति सेप्टिमस् शोकपूर्णं उक्तवान्। "पश्य, एकेन बहु भावुकं, मधुरं प्रशंसां सह आकर्षकं तुट्येतं, किञ्चित् व्यक्तिगतं जीवनचरितं वा भविष्यवाणीं कार्यं कर्तव्यम्तेषां सर्वेषां पूर्वसफलतानां दीर्घः शृङ्खला अभिलिखिता भवेत्, वा त्वं तेषां स्वस्य भविष्ये सुखदं वस्तु पूर्वकथनं कर्तव्यम्उदाहरणार्थ, अस्ति:

'सुन्दरी लघु मैविस,

सा एवं दुर्लभः पक्षी, यत् धनं अहं रक्षितुं शक्नोमि तत् सर्वं मम मैविस कृते भविष्यति।'

तत् एकं विकृतं नम्बी-पम्बी वाल्ट्ज् सङ्गीतं गच्छति, मासानां कृते किमपि अन्यं गीतं गीतं हम्मिंगं ब्लैक्पूले अन्येषु लोकप्रियकेन्द्रेषु आसीत्।"

इदानीं क्लोविसस्य आत्मनियन्त्रणं दुर्बलं भवितवान्

"कृपया मां क्षम्यताम्," इति सः गर्गरितवान्, "किन्तु अहं शक्नोमि यदा अहं तव भयानकं गम्भीरं लेखं स्मरामि यत् त्वं अस्मान् कृपया गतरात्रौ पठितवान्, प्टिक् चर्च् तस्य सम्बन्धे प्रारम्भिकख्रीष्टीयपूजायाः।"

सेप्टिमस् करुणं उक्तवान्

"त्वं पश्यसि यत् कथं भवेत्," इति सः उक्तवान्; "यदा जनाः मां तस्य दयनीयस्य भावुकस्य तुच्छस्य कर्तारं ज्ञास्यन्ति, मम जीवनस्य गम्भीराणां प्रयत्नानां सर्वं सम्मानं गतं भवेत्अहं मन्ये यत् अहं स्मारकपीतलानां विषये कस्यापि जीवतः अपेक्षया अधिकं जानामि, वस्तुतः अहं आशां करोमि यत् एकदा तस्य विषये एकं मोनोग्राफ् प्रकाशयिष्यामि, किन्तु अहं सर्वत्र सूचितः भविष्यामि यत् अहं एव अस्मि यस्य गीतानि अस्माकं द्वीपस्य सम्पूर्णसमुद्रतटस्य निगरमिन्स्ट्रेल्स् मुखे सन्तिकिम् त्वं आश्चर्यं करोषि यत् अहं फ्लोरी कृते मधुरं प्रशंसां निर्गच्छितुं प्रयत्नं करोमि तावत् कालं तस्याः घृणां करोमि।"

"किमर्थं तव भावनानां स्वतन्त्रं प्रवाहं ददासि, निर्दयं निन्दां करोषि? एकं अप्रशंसापूर्णं प्रतिगीतं नवीनतायाः रूपेण तत्क्षणं सफलं भवेत् यदि त्वं पर्याप्तं स्पष्टः भवेः।"

"अहं तत् कदापि चिन्तितवान्," इति सेप्टिमस् उक्तवान्, " अहं भयं करोमि यत् अहं अतिशयप्रशंसायाः अभ्यासं त्यक्तुं शक्नोमि अकस्मात् मम शैलीं परिवर्तयितुं शक्नोमि।"

"त्वं मम शैलीं परिवर्तयितव्यः," इति क्लोविस् उक्तवान्; "केवलं भावनां विपरीतं कर्तव्यं वस्तुनः निरर्थकं वाक्यरचनां रक्षितव्यम्यदि त्वं गीतस्य शरीरं करिष्यसि अहं प्रतिगीतं निर्गच्छिष्यामि, यत् मुख्यं महत्त्वपूर्णं वस्तु अस्ति, अहं मन्येअहं यल्टीषु अर्धांशं मांगिष्यामि, तव दोषपूर्णं गुह्यं कृते मम मौनं दास्यामिजगतः नेत्रेषु त्वं एव भविष्यसि यः स्वजीवनं ट्रान्सेप्ट्स् बाइजान्टाइन् रिचुअल् अध्ययनाय समर्पितवान्; केवलं कदाचित्, दीर्घशीतकालीनसायंकालेषु, यदा वायुः श्मशानवत् चिम्नीं प्रति गर्जति वृष्टिः वातायनान् प्रति आहन्ति, अहं त्वां 'कोरा कोरलाधरा' इति कर्तारं चिन्तयिष्यामिनिश्चयेन, यदि मम मौनस्य कृते कृतज्ञतायां त्वं मां अत्यावश्यकं विश्रामं कृते एड्रियाटिक् वा किमपि समानरोचकं स्थानं नेतुं इच्छसि, सर्वं व्ययं दत्त्वा, अहं निश्चयेन निवारयिष्यामि।"

अपराह्ने क्लोविस् स्वस्य मातुलीं श्रीमतीं रिवर्सेज जैकोबियन् उद्याने मृदुव्यायामं करन्त्यौ प्राप्तवान्

"अहं श्रीमते ब्रोपे . कृते उक्तवान्," इति सः घोषितवान्

"त्वं किं शोभनम्! किम् उक्तवान्?" इति द्वयोः महिलयोः शीघ्रं कोरसः आगतः

"सः मम साक्षात्कारे सरलः स्पष्टः आसीत् यदा सः ज्ञातवान् यत् अहं तस्य गुह्यं जानामि," इति क्लोविसः उक्तवान्, "तस्य इच्छाः गम्भीराः आसन्, यद्यपि अल्पं अनुचिताःअहं तं दर्शयितुं प्रयत्नं कृतवान् यत् सः यां गतिं अनुसरति सा असम्भवा अस्तिसः उक्तवान् यत् सः बोधितुम् इच्छति, तथा सः मन्यते यत् फ्लोरिण्डा तस्य आवश्यकतायां श्रेष्ठा भविष्यति, किन्तु अहं दर्शितवान् यत् अत्र निश्चयेन दशाधिकाः सुकुमाराः शुद्धहृदयाः युवत्यः आङ्ग्ल्यः सन्ति याः तं बोद्धुं समर्थाः स्युः, यदा फ्लोरिण्डा एव एका अस्ति या मम पितृव्यायाः केशान् बुध्यतेएतत् तस्य मनसि भाररूपेण अभवत्, यतः सः स्वार्थी प्राणी अस्ति, यदि तं सम्यक् प्रकारेण गृह्णासि, तथा यदा अहं तस्य सुखदाः बाल्यदिवसानां स्मृतिं आह्वयितवान्, ये लेइटन् बजार्डस्य मार्गेषु डेजीभिः युक्तेषु क्षेत्रेषु व्यतीताः (अहं मन्ये यत् तत्र डेज्यः वर्धन्ते), सः स्पष्टतया प्रभावितः अभवत्यद्यपि, सः मम समक्षं प्रतिज्ञां कृतवान् यत् सः फ्लोरिण्डां पूर्णतया मनसः बहिष्करिष्यति, तथा सः स्वस्य चिन्तानां सर्वोत्तमं विचलनं यथा भवति तथा अल्पकालिकं विदेशयात्रां कर्तुं सहमतः अभवत्अहं रागुसापर्यन्तं तेन सह गमिष्यामियदि मम पितृव्या मम प्रति अतीव सुन्दरं स्कार्फ्-पिनं दातुम् इच्छेत् (यत् मया स्वयम् चयनीयम्), यत् अहं तस्याः प्रति कृतस्य अतीव महत्त्वपूर्णस्य सेवायाः लघु प्रतिदानं भवेत्, तर्हि अहं निश्चयेन निवर्तेयअहं तेषां मध्ये अस्मि ये मन्यन्ते यत् विदेशे स्थित्वा यः कश्चित् वेषं धारयितुं शक्नोति।"

कतिपयाः सप्ताहानां अनन्तरं ब्लैक्पूल्-नगरे तेषु स्थानेषु यत्र गीतानि गीयन्ते, निम्नलिखितः पदः निर्विवादं प्रभुत्वं प्राप्तवान्:

"त्वं मां कथं क्लेशयसि, फ्लोरि,

तेभिः शून्यनीलैः नेत्रैः; त्वं अतीव खेदं प्राप्स्यसि, फ्लोरि, यदि अहं त्वां परिणयामि। यद्यपि अहं सुगमः अस्मि, फ्लोरि, एतत् सत्यं शपथेन कथयामि, अहं त्वां खदिरे पातयिष्यामि, फ्लोरि, यदि अहं त्वां परिणयामि।"

Project Gutenberg. 1911CC0/PD. No rights reserved