श्रीमती पॅकलटाइडस्य प्रीतिः अभिप्रायश्च आसीत् यत् सा व्याघ्रं हन्तुम् इच्छति स्म। न तु हन्तुम् इच्छा तस्याः अकस्मात् अवतीर्णा, न वा सा मन्यते स्म यत् सा भारतं सुरक्षितं स्वास्थ्यकरं च त्यक्ष्यति यत् सा एकं व्याघ्रं प्रति निवासिनां प्रतिलक्षं न्यूनं कृतवती। तस्याः अकस्मात् निम्रोदस्य पदचिह्नानुगमनस्य प्रबलः प्रेरकः आसीत् यत् लूना बिम्बर्टन् अल्जीरियन् विमानचालकेन एकादशमीलपर्यन्तं विमानेन नीता आसीत्, तत् एव कथयति स्म; केवलं व्यक्तिगतरूपेण प्राप्तं व्याघ्रचर्म भारी च प्रेस्-छायाचित्राणां संग्रहः एतादृशं वस्तु सफलतया प्रतिकर्तुं शक्नोति स्म। श्रीमती पॅकलटाइड् स्वस्य मनसि निर्धारितवती आसीत् यत् सा कर्जन्-मार्गे स्वस्य गृहे मध्याह्नभोजनं दास्यति, प्रकटरूपेण लूना बिम्बर्टन्-सम्मानार्थम्, व्याघ्रचर्मास्तरणं प्रमुखस्थानं सर्वं च संभाषणं व्याप्नोति। सा स्वस्य मनसि व्याघ्रनखाभूषणं च निर्मितवती आसीत् यत् सा लूना बिम्बर्टन्-प्रति स्वस्य अग्रिमे जन्मदिने दास्यति। यस्मिन् जगति भूखप्रेमाभ्यां प्रमुखरूपेण प्रभावितं मन्यते, तत्र श्रीमती पॅकलटाइड् अपवादः आसीत्; तस्याः चेष्टाः प्रेरकाश्च प्रायः लूना बिम्बर्टन्-प्रति अप्रीत्या नियन्त्रिताः आसन्।
परिस्थितयः अनुकूलाः अभवन्। श्रीमती पॅकलटाइड् सहस्ररूप्यकाणि प्रदातुम् इच्छति स्म यत् सा व्याघ्रं हन्तुं शक्नोति स्म अत्यधिकं जोखिमं परिश्रमं वा विना, तथा च एकं समीपस्थं ग्रामं गर्वं कर्तुं शक्नोति स्म यत् तत्र एकः सम्माननीयपूर्वजः प्राणी निवसति स्म, यः वृद्धावस्थायाः वर्धमानैः दौर्बल्यैः प्रेरितः आसीत् यत् सः शिकारं त्यक्त्वा स्वस्य क्षुधां लघुगृहपशूनां प्रति नियन्त्रयति स्म। सहस्ररूप्यकाणां प्राप्त्याशा ग्रामीणानां खेलवाणिज्यप्रवृत्तिं प्रोत्साहितवती; बालकाः रात्रिदिवं स्थानीयवनस्य प्रान्तेषु स्थापिताः आसन् यत् व्याघ्रः नूतनशिकारक्षेत्रं प्रति प्रयाणं कर्तुं प्रयत्नं कुर्यात् तदा तं पुनः प्रत्यावर्तयेयुः, लघुप्रकारस्य अजाः च सावधानतया त्यक्ताः आसन् यत् सः स्वस्य वर्तमाननिवासेन सन्तुष्टः भवेत्। एकं महत् चिन्तनं आसीत् यत् सः वृद्धावस्थायाः कारणात् मरणं प्राप्नोत् यावत् मेमसाहिबस्य शिकारस्य निर्धारितः दिनः आगच्छति। मातरः स्वस्य शिशून् वनं प्रति गृहं नयन्त्यः क्षेत्रेषु दिनस्य कार्यस्य अनन्तरं स्वस्य गीतानि निरुध्यन्त स्म यत् ताः वृद्धगोचोरस्य विश्रामं न्यूनं न कुर्युः।
महती रात्रिः यथासमयं आगता, चन्द्रिकायुक्ता निर्मेघा च। एकं मञ्चं सुखदं सुविधाजनकं च वृक्षे निर्मितम् आसीत्, तत्र च श्रीमती पॅकलटाइड् स्वस्य वेतनभृत्या सहचर्या मिस् मेबिन् च उपविष्टौ आस्ताम्। एका अजा, विशेषतया निरन्तरं मेकनशीलः, यां अर्धबधिरः व्याघ्रः अपि शान्तायां रात्रौ श्रोतुं शक्नोति स्म, उचिते दूरे बद्धा आसीत्। सूक्ष्मदृष्टियुक्तं बन्दूकं नखपरिमाणस्य धैर्यपत्राणां च समूहं धृत्वा खेलाडिनी शिकारस्य आगमनं प्रतीक्षते स्म।
"अहं मन्ये यत् अस्माकं किञ्चित् जोखिमं अस्ति?" इति मिस् मेबिन् अवदत्।
सा वस्तुतः वन्यप्राणिनः विषये भीता न आसीत्, परन्तु सा मृत्युभयेन ग्रस्ता आसीत् यत् सा स्वस्य वेतनात् अधिकं सेवां न करोत्।
"निरर्थकम्," इति श्रीमती पॅकलटाइड् अवदत्; "एषः अतीव वृद्धः व्याघ्रः अस्ति। सः इच्छेत् चेत् अपि अत्र उत्प्लुत्य न शक्नोति।"
"यदि एषः वृद्धः व्याघ्रः अस्ति तर्हि अहं मन्ये यत् भवती तं सस्तं प्राप्नुयात्। सहस्ररूप्यकाणि अतीव धनं सन्ति।"
लुईसा मेबिन् धनस्य विषये सामान्यतः रक्षकज्येष्ठभगिनीभावं स्वीकृतवती आसीत्, राष्ट्रीयतां मुद्रां वा अविचार्य। तस्याः ऊर्जस्विनी हस्तक्षेपः अनेकान् रूबलान् मास्को-नगरस्य कस्यचित् होटलस्य टिप्सु विनाशं प्रति रक्षितवान्, फ्रैङ्क् सेंटिम् च तस्याः प्रति स्वाभाविकरूपेण आसक्ताः आसन् यत् ते अन्येषां कमसहानुभूतिहस्तेभ्यः पलायनं कुर्युः। तस्याः व्याघ्रावशेषाणां बाजारह्रासस्य विषये चिन्तनं प्राणिनः दृश्ये आगमनेन छिन्नम्। यदा सः बद्धां अजां दृष्टवान् तदा सः भूमौ समतलं पपात, यत् सः सर्वेषां उपलब्धानां आवरणानां लाभं ग्रहीतुं इच्छति स्म इति न, अपितु महत् आक्रमणं आरभ्य पूर्वं लघु विश्रामं कर्तुम्।
"अहं मन्ये यत् सः अस्वस्थः अस्ति," इति लुईसा मेबिन् हिन्दुस्थानीभाषायां उच्चैः अवदत्, ग्रामप्रमुखस्य हिताय, यः समीपस्थे वृक्षे गुप्तस्थाने आसीत्।
"शान्तं भव," इति श्रीमती पॅकलटाइड् अवदत्, तदा च व्याघ्रः स्वस्य शिकारं प्रति अग्रे गन्तुं प्रारभत।
"अधुना, अधुना!" इति मिस् मेबिन् किञ्चित् उत्साहेन अवदत्; "यदि सः अजां स्पृशति न तर्हि अस्माभिः तस्याः मूल्यं दातव्यं नास्ति।" (प्रलोभनम् अतिरिक्तम् आसीत्।)
बन्दूकः उच्चैः ध्वनिना प्रकाशितः, महान् पीतवर्णः प्राणी एकं पार्श्वं प्रति उत्प्लुत्य मृत्योः शान्तौ लुठितः। क्षणेन उत्साहिताः स्थानीयाः जनाः दृश्यं प्रति आगताः, तेषां आरवः शीघ्रं सुवार्तां ग्रामं प्रति नीतवान्, यत्र डमरुकाणां ध्वनिः विजयस्य गीतं गायति स्म। तेषां विजयः आनन्दश्च श्रीमती पॅकलटाइड्-हृदये सहजं प्रतिध्वनितः; कर्जन्-मार्गे मध्याह्नभोजनं अतीव समीपे प्रतीयते स्म।
लुईसा मेबिन् एव ध्यानं आकृष्टवती यत् अजा मारकगोलिकायाः घातेन मरणसंघर्षं करोति स्म, व्याघ्रे च बन्दूकस्य घातककार्यस्य कोऽपि चिह्नं न दृश्यते स्म। स्पष्टं यत् अन्यः प्राणी आहतः, व्याघ्रः च हृदयाघातेन मृतः, यः बन्दूकस्य अकस्मात् ध्वनिना प्रेरितः, वृद्धावस्थायाः क्षयेण च त्वरितः। श्रीमती पॅकलटाइड् एतस्य आविष्कारेण क्षम्यरूपेण कुपिता अभवत्; परन्तु, किमपि, सा मृतव्याघ्रस्य स्वामिनी आसीत्, ग्रामीणाः च स्वस्य सहस्ररूप्यकाणां विषये चिन्तिताः आसन्, यत् सा व्याघ्रं हतवती इति कल्पनां सहर्षं स्वीकृतवन्तः। मिस् मेबिन् च वेतनभृत्या सहचरी आसीत्। अतः श्रीमती पॅकलटाइड् कैमरान् प्रति हर्षेण अभिमुखी अभवत्, तस्याः छायाचित्रस्य कीर्तिः टेक्सास्-साप्ताहिक-स्नैपशॉट्-पृष्ठेभ्यः नोवोए व्रेम्या-सोमवार-परिशिष्टपर्यन्तं प्रसारिता। लूना बिम्बर्टन्-विषये, सा सप्ताहानां यावत् चित्रितपत्रं द्रष्टुं न इच्छति स्म, तस्याः व्याघ्रनखाभूषणस्य उपहारस्य प्रति कृतज्ञतापत्रं निरुद्धभावानां आदर्शः आसीत्। मध्याह्नभोजनं सा निराकृतवती; निरुद्धभावाः यावत् सीमां प्राप्नुवन्ति यावत् ते भयङ्कराः भवन्ति।
कर्जन्-मार्गात् व्याघ्रचर्मास्तरणं मनोरगृहं प्रति गतम्, जनपदेन सम्यक् निरीक्षितं प्रशंसितं च, तथा च श्रीमती पॅकलटाइड् जनपदवेशभूषोत्सवे डायनारूपेण गतवती इति उचितं युक्तं च प्रतीयते स्म। सा क्लोविसस्य प्रलोभनपूर्णं सुझेशनं स्वीकर्तुं न इच्छति स्म यत् प्राचीननृत्योत्सवः भवेत्, यत्र सर्वे स्वस्य हतानां प्राणिनां चर्माणि धारयेयुः। "अहं बेबी बन्टिङ्ग्-स्थितौ भवेयम्," इति क्लोविसः स्वीकृतवान्, "एकद्वयं दीनं शशकचर्म धृत्वा, परन्तु," इति सः डायनायाः आकारं प्रति किञ्चित् दुष्टदृष्टिं दत्त्वा अवदत्, "मम आकृतिः तस्य रूसी-नर्तकबालकस्य आकृतेः समाना एव अस्ति।"
"सर्वे कियत् हसन्ति यदि ते जानन्ति यत् वस्तुतः किम् अभवत्," इति लुईसा मेबिन् उत्सवस्य अनन्तरं किञ्चित् दिनानि अवदत्।
"किं भवती अर्थं करोति?" इति श्रीमती पॅकलटाइड् शीघ्रं पृष्टवती।
"भवती अजां हतवती व्याघ्रं च भयेन मारितवती," इति मिस् मेबिन् स्वस्य अप्रियसुखेन हास्येन अवदत्।
"कोऽपि न विश्वसिति," इति श्रीमती पॅकलटाइड् अवदत्, तस्याः मुखं वर्णं परिवर्तयति स्म यथा सा डाकसमयात् पूर्वं नमूनापुस्तकं पश्यति स्म।
"लूना बिम्बर्टन् विश्वसिति," इति मिस् मेबिन् अवदत्। श्रीमती पॅकलटाइड्-मुखं हरितश्वेतवर्णस्य अनुचिते छायायां स्थिरम् अभवत्।
"भवती मां न त्यक्ष्यति?" इति सा पृष्टवती।
"अहं डोर्किङ्ग्-समीपे एकं सप्ताहान्तगृहं दृष्टवती अस्मि यत् अहं क्रेतुम् इच्छामि," इति मिस् मेबिन् प्रतीयमाननिरर्थकतया अवदत्। "षट् शतानि अशीतिः, स्वतन्त्राधिकारः। अतीव सस्तम्, केवलं मम पासे धनं नास्ति।"
लुईसा मेबिन्-सुन्दरं सप्ताहान्तगृहं, तया "लेस् फोव्स्" इति नामकृतम्, ग्रीष्मकाले स्वस्य व्याघ्रकन्दली-उद्यानसीमाभिः आनन्दितं, तस्याः मित्राणां आश्चर्यं प्रशंसां च आकर्षति।
"लुईसा कथं करोति इति आश्चर्यम्," इति सामान्यः निर्णयः।
श्रीमती पॅकलटाइड् अधिकं महाशिकारं न करोति।
"आनुषङ्गिकव्ययाः अतीव भार्याः सन्ति," इति सा पृच्छकमित्रेभ्यः विश्वासं ददाति।