॥ ॐ श्री गणपतये नमः ॥

तारिङ्ग्टनस्य वार्तालापःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"देवाः!" इति क्लोविसस्य पितृव्या उक्तवती, "अत्र कश्चित् ज्ञातः अस्मान् प्रति आगच्छतितस्य नाम स्मरितुं शक्नोमि, किन्तु सः अस्माभिः सह एकवारं नगरे मध्याह्नभोजनं कृतवान्तारिङ्ग्टन्आम्, तत् एवसः मया राजकुमार्याः कृते आयोजितस्य उत्सवस्य विषये श्रुतवान्, सः मां जीवनरक्षकवत् आश्लिष्यति यावत् अहं तं निमन्त्रयामि; ततः सः पृच्छति यत् सः स्वस्याः सर्वाः पत्नीः मातॄः भगिनीः आनेतुं शक्नोति वाएतत् एव लघूनां जलक्रीडास्थलानां दोषः; कस्मात् अपि कोऽपि पलायितुं शक्नोति।"

"यदि त्वं इदानीं धावितुम् इच्छसि तर्हि अहं तव कृते पृष्ठरक्षणं करिष्यामि," इति क्लोविसः स्वेच्छया उक्तवान्; "यदि त्वं कालं हरसि तर्हि तव दशयार्डपर्यन्तं प्रारम्भः अस्ति।"

क्लोविसस्य पितृव्या सुझावं प्रति उत्साहेन प्रतिक्रियां दत्त्वा, नीलनद्याः वाष्पनौकावत् प्रचण्डं धावितवती, तस्याः पृष्ठे पेकिङ्गीजस्पैनियलस्य दीर्घः भूरिः तरङ्गः अनुगतः

"त्वं तं जानासि इति भावं कुरु," इति तस्याः विदायोपदेशः आसीत्, यः अयुद्धशीलस्य निर्भयसाहसेन मिश्रितः आसीत्

अग्रिमक्षणे एव स्निग्धभावेन प्रवृत्तस्य जनस्य प्रस्तावाः क्लोविसेन "डेरियन्-शिखरे मौनम्" इति दृष्ट्या स्वीकृताः, या पूर्वपरिचयाभावं सूचयति स्म

"अहं मम मूर्ध्ना सह त्वां जानासि इति अहं मन्ये," इति नवागतः उक्तवान्; "अहं एतत् गतद्विमासात् एव वर्धितवान्।"

"विपरीतम्," इति क्लोविसः उक्तवान्, "मूर्धा एव त्वयि परिचितः प्रतीतःअहं निश्चितं मन्ये यत् अहं एतत् कुत्रचित् पूर्वं दृष्टवान्।"

"मम नाम तारिङ्ग्टन् अस्ति," इति पुनः परिचयार्थी उक्तवान्

"एतत् अतीव उपयुक्तं नाम," इति क्लोविसः उक्तवान्; "एतादृशेन नाम्ना यदि त्वं किमपि विशेषं वीरतापूर्णं वा उल्लेखनीयं कुर्याः तर्हि कोऽपि त्वां निन्देत्, वा? तथापि यदि त्वं राष्ट्रियसंकटसमये लघुअश्वसेनां संगठयेः, तर्हि 'तारिङ्ग्टनस्य लघुअश्वसेना' इति अतीव उचितं हृदयस्पन्दनकारकं श्रूयेत; यदि त्वं स्पूपिन् इति नाम्ना ज्ञायसे, तर्हि एतत् असम्भवं भवेत्कोऽपि, राष्ट्रियसंकटसमये अपि, स्पूपिनस्य अश्वसेनायां सम्मिलितुं शक्नोति।"

नवागतः दुर्बलं स्मितं कृतवान्, यथा कोऽपि केवलं लघुवचनेन निवारितुं शक्यते, सः पुनः धैर्येण उक्तवान्:

"अहं मन्ये यत् त्वं मम नाम स्मरिष्यसि—"

"अहं स्मरिष्यामि," इति क्लोविसः अतीव सत्यभावेन उक्तवान्। "मम पितृव्या इदानीमेव प्रातः मां चत्वारः उलूकशावकाः पालितुं नामानि सूचयितुं पृष्टवतीअहं तान् सर्वान् तारिङ्ग्टन् इति नाम्ना आह्वास्यामि; ततः यदि एकः द्वौ वा म्रियन्ते वा उड्डयन्ते वा अस्मान् त्यजन्ति वा, येन उलूकशावकाः प्रवृत्ताः भवन्ति, तर्हि तव नाम धारयितुं एकः द्वौ वा शेषाः भविष्यन्ति मम पितृव्या मां विस्मरितुं दास्यति; सा सर्वदा पृच्छिष्यति 'किम् तारिङ्ग्टनाः स्वकीयान् मूषकान् प्राप्तवन्तः?' इति तादृशाः प्रश्नाःसा कथयति यत् यदि त्वं वन्यप्राणिनः बन्धने रक्षसि तर्हि तेषां आवश्यकताः पालयितव्याः, निश्चयेन सा सम्यक् कथयति।"

"अहं त्वां तव पितृव्यायाः गृहे मध्याह्नभोजने एकवारं मिलितवान्—" इति श्वेतवर्णः किन्तु दृढनिश्चयी तारिङ्ग्टन् महोदयः अवदत्

"मम पितृव्या कदापि मध्याह्नभोजनं करोति," इति क्लोविसः उक्तवान्; "सा राष्ट्रियमध्याह्नभोजनविरोधिसंघस्य सदस्या अस्ति, यः शान्तं प्रच्छन्नं मार्गेण अतीव शुभकार्यं करोतिअर्धमुकुटस्य चतुर्थांशदानेन त्वं द्विनवतिः मध्याह्नभोजनानि विना गन्तुं अधिकारं प्राप्नोषि।"

"एतत् नूतनं किमपि अस्ति," इति तारिङ्ग्टन् उक्तवान्

"एषा एव पितृव्या या सर्वदा मम आसीत्," इति क्लोविसः शीतलं उक्तवान्

"अहं स्पष्टं स्मरामि यत् अहं त्वां तव पितृव्यायाः मध्याह्नभोजनोत्सवे मिलितवान्," इति तारिङ्ग्टन् पुनः उक्तवान्, यः अस्वस्थं वर्णं प्राप्नोत्

"मध्याह्नभोजने किं आसीत्?" इति क्लोविसः पृष्टवान्

"आम्, अहं तत् स्मरितुं शक्नोमि—"

"त्वं मम पितृव्यां स्मरसि यत् त्वं भक्षितानां वस्तूनां नामानि स्मरसि, एतत् अतीव सुन्दरम्अधुना मम स्मरणशक्तिः भिन्नप्रकारेण कार्यं करोतिअहं मेनूं दीर्घकालं यावत् स्मरामि यावत् तस्याः आतिथ्यकर्त्रीं विस्मरामियदा अहं सप्तवर्षीयः आसम्, तदा अहं स्मरामि यत् कस्याश्चित् दुचेस्सायाः उद्यानोत्सवे एकं पीचं प्राप्तवान्; अहं तस्याः विषये किमपि स्मरितुं शक्नोमि, केवलं अहं मन्ये यत् अस्माकं परिचयः अतीव अल्पः आसीत्, यतः सा मां 'सुन्दरः बालकः' इति उक्तवती, किन्तु तस्याः पीचस्य अविस्मरणीयाः स्मृतयः सन्तिसः एषः उत्साहपूर्णः पीचः आसीत् यः अर्धमार्गे एव मिलति, इति वक्तुं शक्यते, सः क्षणे एव त्वां आवृणोतिसः उष्णगृहस्य एकः सुन्दरः अविकृतः उत्पादः आसीत्, तथापि सः स्वयं कम्पोटस्य आभासं दातुं सफलः अभवत्त्वं तं दंशित्वा पिबित्वा एकस्मिन् एव काले कर्तव्यः आसीत्मम कृते तस्मिन् कोमलवेल्वेटफलगोले विषये सदैव किमपि मनोहरं रहस्यपूर्णं अस्ति, यः दीर्घग्रीष्मदिवसेषु सुगन्धितरात्रिषु शनैः शनैः परिपक्वतां प्राप्य उत्तमतां प्राप्नोति, ततः मम जीवनस्य उच्चतमक्षणे अकस्मात् आगच्छतिअहं तं कदापि विस्मर्तुं शक्नोमि, यदि अहं इच्छेयम् अपियदा अहं तस्य सर्वं भक्षितवान्, तदापि तस्य अस्थि शेषम् आसीत्, यत् असावधानः चिन्तारहितः बालकः निश्चयेन त्यक्तवान् भवेत्; अहं तत् एकस्य युवसखायाः गले प्रक्षिप्तवान् यः अतीव डिकोल्टे नाविकवेषं धारयति स्मअहं तं उक्तवान् यत् सः विषधरः अस्ति, तस्य कुटिलनादेन चीत्कारेण सः तत् विश्वसितवान्, यद्यपि मूर्खः बालकः कुत्र अहं उद्यानोत्सवे जीवन्तं विषधरं प्राप्नुयाम् इति कल्पितवान्, तत् अहं जानामिसर्वथा, सः पीचः मम कृते अविस्मरणीयः सुखदः स्मरणः अस्ति—"

पराजितः तारिङ्ग्टन् इदानीं श्रवणात् दूरं प्रतिनिवृत्तः, स्वयं यथाशक्ति सान्त्वनां कुर्वन् यत् क्लोविसस्य उपस्थितियुक्तः उत्सवः संदिग्धसुखदः अनुभवः भवेत्

"अहं निश्चयेन संसदीयजीवनं प्रवेष्टुं प्रयतिष्ये," इति क्लोविसः स्वयं उक्तवान् यदा सः स्वस्याः पितृव्यायाः पुनः सम्मिलितुं प्रसन्नतया प्रतिनिवृत्तः। "असुविधाजनकविधेयकानां वार्तालापेन बहिर्गमने अहं अमूल्यः भविष्यामि।"


Project Gutenberg. 1911CC0/PD. No rights reserved